________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
न्यायप्रकाशः |
Acharya Shri Kailashsagarsuri Gyanmandir
११५
न च दर्शपौर्णमासाभ्यां स्वर्गकामो यजेतेत्यत्र यथा दर्शपौर्णमासपदं नामधेयमपि नाख्यातपरतन्त्रम् । तत्र हि यजेतेत्याख्यातमविशेषात् सब्र्व्वानेिवाग्नेयादीन् प्रयाजादींश्चाभिधातुं समर्थम् । दर्श पौर्णमासपदन्खाग्ने यादीनेव वदति, न सब्बीन् । चलय न तदाख्यातपरतन्त्रम् । तथा राजसूयपदमपि किं न स्यादिति वाच्यम् । सिडेन हि पदेनाप्रसिद्धं निर्णीयते । यथाहु:पदमजातसन्दिग्धं प्रसितैरपृथक् श्रुति । निर्णीयते निरूढ़न्तु न स्वार्थादपनीयते ॥ इति ।
सूयसंज्ञमिति । एवञ्च उत्तरवाकोन कतिपयपविष्टिसोमयागविशेषाणां खाराज्यभावमा
तस्माद्राजसूयस्य पृथगाकाङ्क्षा
करयत्वेन निर्देशात् तेषामेव राजस्थनामकत्वं वाच्यम् । विरहे विदेवनादीनां तहसयागाङ्गता न युक्तेति ।
ननु दर्शपौर्णमासशब्दयोरपि प्रागुक्तयुक्त्या चाग्रेयादित्रितयवाचकत्वात् पृथगाकाङ्क्षाविरहेण प्रवाजादीनामाग्रेयादित्रितयात्वं न स्यात् । स्वरश्च यवसनिधावानातं प्रयाजा दिकं तस्यैवात्वम् । अतस्तच यथा संज्ञाया नाख्यातपरतन्वत्वं तथा राजसूयपदस्थापि माख्यातपरतन्वं वाच्यमित्यापत्तिं पूर्वपत्ती निराकरोति न चेति । दर्शपौर्णमासपदयीरख्यात परतवत्वाङ्गीकार को दोष इत्यत श्राख्यातपरतन्वत्वाभावे हेतुप्रदर्शनमुखेन दोषमाह तत्र हीति । प्रयाजादोंयेति । यदि तु उत्तरवाक्यैर्येन येन स्वर्गभावनाभिहिता दर्शपौर्णमासपदयोस हा चकत्वं मन्यते तदोत्तरवाकयेनावेयादीनामिव प्रयाजादीनावाभिधानात् तद्दाचकत्वमपि स्यादिति भावः । परन्तु दर्शपौर्णमासपदमानेयादित्रितयवाचकमेव न पुन: प्रयाजादीनामपि वाचकमित्याह दर्शपौर्णमासपदन्विति । तत् दर्भपीर्षमासपदम् । श्राख्यातपरतन्वमाख्यातवाच्चानां सर्वेषां वाचकम् । तथेति । दर्शपौर्णमासप्रदवदित्यर्थः : ।
आप निराकरणे हेतुमाह सिद्धेन होति । निश्चितार्थेनेत्यर्थः । अप्रसिद्धार्थमविचितार्थम् । अत्र प्रमाणमाह यथाहुरिति ।
For Private And Personal
पदमिति । अपृथक्मृति नास्ति पृथक् श्रुतिः श्रुत्यन्तरं यस्य तत् । अतएव जातसन्दिग्धम् अज्ञातार्थं सन्दिग्भार्थं वा पदं प्रसिद्वैः परिनिश्चिताथैः पदैर्नियोयते । तथाच