________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
५६
अर्थसंग्रह:
तदिदं वाक्यं प्रकरणादिभ्यो वलवत् । अतएवेन्द्राग्नी
इदं हविरितादेरेकवाक्यत्वाद्दर्शाङ्गत्वं न तु प्रकरणाद्दर्श
,
पौर्णमासाङ्गत्वम् ।
Acharya Shri Kailashsagarsuri Gyanmandir
प्रार्थः । aar कर्मणो लिङ्गं चिह्न यसrt विकृती दृश्यते तसा धनीस्तग्रां प्रवर्त्तन्ते । अर्थसा लिङ्गसा सम्बन्धात् नामातिदेशवदिति । सौर्य्यादिरितप्रादिपदात् अनाबैष्णवपरिग्रहः । तवापि श्रग्रावेशावमेकादशकपालं निर्वपेदश्रीषोमीयव दिनुमानिकवचनं प्रागुक्तरीतया कल्पनीयमिति तदधिकरणे भाष्यकृताङ्गीकारात् ।
ननु अभारभ्याधीतस्प्रापि पर्णमयीवाक्यसा कथं सर्व्वयागविषयकत्वप्रसक्तिस्तथाविवशन्दाभावादितात माह अनारभ्येति । सामान्यविधिरिति । तथाच सामान्यविधित्वात् यागसामान्य मेषासन विषयः । परन्तु प्रकृति विकृतिसाधारणयागसामान्यपरत्वे विकृतौ पौनरुत्थापत्तेः सर्व्वप्रकृतिविषयत्वमेवासा नियतमितिभावः ।
श्रुतिलिङ्गवाक्यप्रकरणेत्प्रादिसूत्रे प्रकरणादीनां वाक्यपरभूततया वाक्याद्दुर्बलत्वाभिधानादाह तदिदं वाक्यमिति । wara प्रकरणादिभ्यो वाक्यसा वलत्त्वादेव । इन्द्रानइति । श्रचायमाशयः । दर्शपौर्णमासयोः श्रूयते । सूक्तवाकेन प्रस्तरं प्रहरतीति । प्रस्तरो दर्भमुष्टिमा प्रहरणमग्री प्रचेपइति न्यायमाला । तस्मि' व सूक्तवाके वाक्यदयं श्रूयते । यथा अनीषोमाविदं हरिरजुषेतामवोवधतां महोज्यायोsaraामिति । तथा इन्द्रान इर्द हविरजुषतामवोद्यतां महोज्यायोsक्रातमिति । अन ग्रोषीमाविदं हविरित्यादि वाक्यं पौर्णमासयागकाले विनियोक्तव्यं पौर्णमासदेवताप्रतिपादकत्वात् । इन्द्राग्री इदं हविरित्यादिवाक्यन्तु दर्शयागकाले विनियोक्तव्यं दर्शदेवताप्रकाशकत्वात् । एकैकवाक्यस्यापि सूक्तवाचकत्वात् विभज्य विनियोगो न दोषाय । नतु प्रकरणादुभयवापि वाक्यsयविनियोगइति eaterध्यrefeateपादे मिान्तितम् ।
तत्र संशयः । किममावासप्रायामिन्द्रानी इदं हविरित्यादि समग्रमन्त्र' पठित्वा अनीषोमाविदं हविरित्यादिमन्ता अनीषोमपदपरित्यागेनावशिष्टमिदं हविरित्यादि
For Private And Personal