________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
अर्थसंग्रहः।
५५ विकृतिः। यथा सोयादिः। तब कतिपयाङ्गानामतिदेशन प्राप्तत्वात् । प्रनारभ्यविधिः सामान्यविधिः ।
लक्षणसमन्वयायाह तत्प्रकरणइति । विकृति लक्षयति यति। नेति । सर्वेषामझानामुपदेशी नास्ति किन्तु कान्तरे प्रागुपदिष्टानामामामतिदेश इतार्थः । तेन प्राथमिकविधिप्रतिपादितसमग्रेसिकर्तव्यताकत्वं प्रकृतित्वम्। प्रातिदेशिकेतिकर्तव्यताकत्वं विकृतित्वमिति फलितम् । विकृतिमुदाहरति यथा सौर्यादिरिति । पत्र विक्वतिलक्षणं सङ्गमयति सचेति । पतिदेशेनेति। पतिदेशस्तु “ये परव विहिता धास्तमतीतवान्यव तेषां देशइति सप्तमाध्यायप्रथमपाद भाष्यकारोक्तः । शोकमप्युदाहरन्ति पूर्वाचायः।
... प्रकृतात् कर्मणी यस्मात् तत्समानेषु कर्मसु ।
धर्मप्रदेशी येन म्यात् सोऽतिदेश इविस्थितिः ॥
अन्यत्रैव प्रतीतायाः कृत्वाया धर्मसन्नतेः ।
अन्यत्व कार्य्यतः प्राप्तिरतिर्दशोऽभिधासाते॥ सचातिदेशी नामा बचनेन च भवति । तव मासमनि होब जुहीतीतवाद्युतयागविशेषे कर्मनाबाऽतिदेशः। वचनं पुनईिविधं प्रतक्षश्रुतमानुमानिकञ्च । तषुश्ये नयोराभिचारिक यागयोमध्ये इषौ कांश्चिद्धमानभिधाय समानमतच्छानेनेति योऽतिदेशः स प्रसाक्षश्रुतवचनेनातिदेशः । भानुमानिकवचनेन तु सौर्यादावतिर्दशः । तथाहि सौर्य चरु निर्बपेत् ब्रह्मवर्चसकामइति श्रूयते। तबाहानुपदेशात्तदाकासार्या दर्शपौर्णमासीयाप्रेयधा प्रतिदिश्यन्ते । भाग्रेयमष्टाकपाल निर्बपेदिताव प्रयुक्ती निवापशब्दः सौम्यं चर निर्बपेदितावापि श्रुतः। तथा भाषेयपदवत् सौर्यपदमपि तद्धितप्रवायेन एकदेवतत्वं वोधयति । तथा चरीरप्योषधिद्रव्यकल्वमितवमा यलिङ्गानां सम्बन्धात् सौयं चरु निर्वपेदाने यवदितवानुमानिकवचनकलनाडौकारात्। तथाचाष्टमाध्यायप्रथमपाद सूत्रम् ।
___ या लिङ्गमर्थसंयोगादभिधानवदिति ।
For Private And Personal