________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
अर्थसंग्रहः ।
पदनातमपि पठनीयम् । तथा पौर्णमासामग्रीषोमाविदं हविरितादि समयमन्त्र पठित्वा इन्द्राग्रो इदं हविरितपादिमन्त्रसा इन्द्राग्रिपदपरित्यागेनावशिष्टमिदं हविरितत्रादिपदजातमपि पठनीम्। तथासतान्यदेवतावीपकपदस्यान्यदेवतायागे विनियोगः परिहतः स्यात्। समाच इयोरेव मन्त्रयोरभययागाङ्गत्वप्रतिपादकी दर्भपौर्णमासप्रकरणपाठः समाहितः । यत: पौर्णमासयागीयप्रस्तरप्रहरणेपि मन्त्रदयस्य पाठी दर्शयागीयप्रस्तरप्रहरणेपि मन्त्रदयसा पाठः सिध्यति । परन्तु पौर्णमासमागे इन्द्राग्री इदं हविरितादिमन्त्रस्य इन्द्राग्रिपदमात्रपरितपागस्तथा दर्शयागेपि पनीषोमाविदं हविरितधादिमन्त्रसा अग्रीषोमपदमावपरितााग इति विशेषः ।
अथवा अग्रीषीमावितासा इन्द्राग्री इतासा च इदं हविरितपाद्यवशिष्टांशेनान्वितवया एकवाक्यतापनत्वेन एकांशपरित्यागेनावशिष्टांशसा विनियोगासम्भवाडाक्यविरोधेन एकैकसमग्रमन्त्रसा एकैकयागे विनियोग एव शास्त्रार्थः। इताव वाकाप्रकरणयोः समवाये वाका बलवत्। प्रकरणन्तु दुर्बलम् अर्थविप्रकर्षात् । तथाहि दर्श अग्रीषीमाविदं हविरितादिमन्त्रमा इदं हविरितवाद्यंशमात्र पठ्यमाने अजुषतामितवादीनां कर्तृपदसाकावतया प्रकरणेन प्रथम तावदिन्द्रागूिपदान्वयरूपं धाका कल्पनम् । तेन वाकेान इन्द्रागिप्रकाशनसामर्थ्यरूपं लिङ्ग कल्पनीयम् । सञ्च लिङ्गमनेन मन्त्रभागेम इन्द्रागिविषया क्रियानुष्ठे येति विनियोजिका अतिकल्पयति । एवं पौर्णमासे इन्द्रागी इदं हविरितग्रादिमन्त्रमा इदं हविरितपाद्यंश मा पठ्यमाने भजुषतामितवाद्याकाहानिहत्तये प्रकरणेन अग्रीषोमपदान्व यरूप वाकाकल्पनम्। तेन लिङ्गकल्पनम् । तेन विनियोजकश्रुतिकल्पनमिति । अत: प्रकरणविनियोगयोर्मध्ये विभिर्व्यवधानम्। अग्रीषोमादिपदसहित समग्रवाकान्तु श्रूयमाणतया कल्पनीयत्वाभावेन लिङ्गभूती एव कल्पयित्वा विनियोगमवगमयतीति वलवता वाकान विप्रकष्टार्थसा प्रकरणसय बाधितत्वात् अग्रीषोममन्त्रसा पौर्णमासयागे इन्द्राग्रिमन्त्रस्य दर्शयागे इति विभठ्य विनियोग एव कर्त्तव्य इति । एवमेव न्यायमाला। एवञ्च इन्द्रानी इद हविरित्यादरेकवाक्यत्वाद्दशाङ्गत्वं न तु प्रकरणाद्दर्शपौर्णमासाङ्गत्वमितेप्रतन्मूलस्थाय वाक्यार्थः । ... इन्द्राग्नी इत्यादः इन्द्राग्नी इत्यादिसमग्रमन्त्रस्य । एकवाकात्वात् परस्परान्वितत्वात् । अंशविशेषपरित्यागेन
For Private And Personal