________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
१६४
न्यायप्रकाशः।
वैखदेवोशब्दस्य हि देवतातहितान्तत्वात्ततिस्य च सास्य दैवतेति सर्वनामार्थे स्मरणात् सर्वनाम्नाञ्चोपस्थितविशेषवाचित्वेन विशेषपरत्वम् । तत्र कोऽसौ वैश्वदेवीशब्दोपात्तो विशेष इत्यपेक्षायामामिक्षापदसानिध्यादामिक्षारूपो विशेष इत्यवगम्यते । यथाहु:
आमिक्षां देवतायुक्तां वदत्ये वैष तद्धितः ।
आमिक्षापदसान्निध्यात्तस्यैव विषयार्पणम् ॥ इति । तथा---श्रुत्यै वोपपदस्यार्थः सर्वनाम्ना प्रतीयते ।
तदर्थस्तद्धितेनैवं त्रयाणामेकवाक्यता ॥ इति ।
प्रतिपादयति वैश्वदेवोति । देवतातद्धितति । देवतार्थतद्धितेत्यर्थः । सर्वनामार्थे इति । पखेतौदंशब्दस्य सर्वनामत्वादिति भावः । स्मरणात् पाणिनिधारणात् । उपस्थितविशेषेति । युद्धिस्थ विशेषेत्यर्थः ।
यद्यपि सर्वनाम्नो बुद्धिस्थवाचकत्वं तथापि इदं शब्दस्य सग्निहितबुद्धिस्थवाचकसया विशेषे युक्तम्। आमिक्षापदसान्निध्यादिति । तथाच पामिचाया एव सन्निहिसबुद्धिस्थत्वादिति भावः । उक्तायें वार्सिक कारोक्तं प्रमाण यति यथाहुरिति ।
श्रामिक्षामिति । एष विश्वदेवपदो तरं यूयमाणस्तद्धितः सास्य देवतेति सूत्रविहिताणप्रत्ययः श्रामिक्षां देवतायुक्तां विश्वदेवदेवता का वदति बोधयति । ननु विश्वदेवपदीतरयमाणतद्धितप्रत्ययेन विश्वदेवदेवताका त्वमेव प्रतिपाद्यते म लामिक्षायास्तथास्वम् । तत्कथं तद्धित श्रामिक्षां देवतायुक्तां वदतीत्युच्यत इत्यत भाइ भामिचापदेति । श्रामिक्षा. पदस्य सान्निध्यात् सन्निहितत्वात् तस्यैव आमिक्षापदस्यैव विषयार्पणं विषय समर्पकत्वम् । खार्थस्य श्रामिक्षारूपस्य विश्वदेवदेवताकत्वप्रतिपत्तिविषयताबोध कत्वमिति यावत् ।
वार्तिककारभृतं कारिकान्सरमपि प्रमाणयति सधेति । श्रुत्यैवैति । सर्वनामा अस्येतीदम्पदन शुस्यैव षष्ठीविभन्यव उपपदस्य सम्बन्धिपदस्य प्रामिक्षापदस्येति यावत्, अर्थ: प्रतीयते । अस्ये ती दम्पदैन सन्निहितामिक्षाया: सम्बन्धितयोपस्थापनादिति भावः । ननु वैश्वदेवोपदे इदम्पद रूपसर्वनामपदस्य षष्ठीविभक्ते शाश्रयणात् कथं तदर्थ त्वेन श्रामिक्षापोपपदार्यः प्रत्येतव्य इत्यत आह तदर्थ इति । तयोरिदम्पदषष्ठीविभत्यो रथस्त द्धितेन
For Private And Personal