________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
न्यायप्रकाशः।
१८३
नित्यकर्मणान्खड्नेषु यथाशक्लिन्यायः । तानि हि यावजीवश्रुत्या यावज्जीवकर्तव्यत्वेन चोदितानि। न च यावज्जीवं केनापि साङ्गः प्रयोगः कत्तुं शक्यते। अतो नित्य कम्मसु प्रधानमात्रसमर्थोऽधिकारी। अङ्गानि तु यावन्ति कतं शक्यन्ते वावन्ति कार्याणीत्यास्तां बहत्या सूरिभिः पराक्रान्तत्वात् ।
'अत्रैवं वक्तव्यम् । यस्य पुरुषस्य यस्मिन्नने निव्य मेवासामर्थं तस्यैव तदङ्गवति काम्ये माधिकारः। यथा जन्मान्धादे: । यस्य तु यदा कदाचित् सम्भवति तस्य तदानीमसामर्थोऽपि न सत्राधिकारः। यथा दरिद्रस्य प्रतिसमाधेयाङ्ग वैकल्य वतश्च । अतएव अष्टायपाद
प्रयाणां द्रव्य सम्पन्नः कर्मणो द्रव्यसाध्यत्वात् । इति सूत्रण विभादौना मध्ये ट्रव्यसम्पनीऽधिकारी। यायादिकर्मयो द्रव्यसाध्यत्वादिति पूर्व पदायित्वा
पनित्यत्वात्तु नैवं स्यात् । न्यादिसूण धनसम्बन्धस्य पनित्यत्वात् द्रव्यसम्पत्तिरहितस्यामधिकारी नेवि सिद्धान्तितम ।
अनहोन तइर्मा। इति सूचानरेण प्रविसमाधेयाङ्गवैकल्यवतोऽप्यधिकारी नास्तीति दर्शितञ्च । वदनन्तरन्तु
उत्पत्तौ नित्य संयोगात्। पति सूधेश पतिसमाधेयान वैक ल्यवती जन्मान्धादेवाधिकार इति सिद्धान्तितम् ।
यदकरणात् प्रत्यवायः श्रूयते तत्र साङ्गकर्मसमर्थासमर्थयोरधिकार इत्याह नित्येति । बङ्गेषु यथाशक्तिन्याय इति । षष्ठाध्यायटतीयपादमिरूपितो नित्ये यथाशक्त्यङ्गानुष्ठानन्याय इत्यर्थः । तदधिकरणनिरूपिते नित्यकाङ्गानां यथाशक्त्यनुष्ठाने युक्तिमाह तानि हौति । थावज्जोवेति । यावज्जीवमग्रिही जुहोतीत्यादिश्रुत्येत्यर्थः । न चेति। यावजौवानुठेयकर्मसु कादाचित्कट्रव्याद्यसमवधानस्यावश्य सम्भावनीयत्वादिति भावः । प्रधानमात्रे इति । तथाच सदधिकरणे सिद्धान्तसूत्रम्
अपि वाप्येकदेशे स्यात्, प्रधाने अर्थ निई निर्गुणमात्रमितरवत् तदर्थत्वादिति । सूरिभिस्तन्वरनकारादिभिः। पराक्रान्तत्वात् पराक्रमण बहुविस्ट तत्वात् ।
For Private And Personal