________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
न्यायप्रकाशः।
नवमे फलदेवतयोश्चेत्यत्र । फलप्रयुक्तात्वे तु सौर्यादिविकृतिषु स्वर्गरूपफलाभावान्मन्त्रो न प्रवर्तेत, न तराञ्चोहितव्यः स्यादिति। तमिद्धमङ्गानामन्यप्रयुक्तत्वानुपपत्तेरपूर्वप्रयुक्त त्वम् ।
तत्रापि सन्निपत्योपकारकाणां द्रव्यदेवतासंस्कारहारा यागस्वरूपोपयोगादुत्पत्त्यपूर्वार्थत्वम् । अतएवौषधधम्मावघातादीनामाज्येऽप्रवृत्तिस्तेषामाग्नेयापूर्वप्रयुक्तत्वादाज्यस्य च तदर्थत्वाभावादित्युक्तं तृतीये।
आरादुपकारकाणान्तु स्वरूपेऽनुपयोगात् पर तत्रोत्पत्त्यपूर्वस्य यागस्वरूपानुष्ठानानन्तरमेवोत्पद्यमानत्वात् ।
नवम नवमाध्यायप्रथमपाद। कमिानधिकरणे उक्तमित्यत्रा फलदेवतयोश्चेति । इत्यर एतत्सूत्रीयाधिकरणे । एतत्सूत्रेण मन्त्रस्थफलदेवतयोः फलाद्यर्थत्वं नापूर्वार्थत्वमिति पूर्वपक्षयित्वा परसूत्रेच तयोरपि अपूर्वार्थत्वं सिद्धान्ति तम्। नन्वेतेन सिद्धान्तेन कबमूहितव्य इत्युक्तं मिरित्यतस्त सिद्धान्ताभिप्रायमाह फलप्रयुक्तत्वे विति । खर्यफखाभावादिति। दर्शपौर्णमासयोः स्वर्गफलकतया स्वरगन्मेति सङ्गच्छते, सौम्ययागे तु विकतो ब्रह्मवर्चसफल श्रवणान्मन्त्रप्रवृत्तिरेव न स्यात् सुतरामेव नोहसम्भवः । यदि तु अपूर्वार्थत्वं सदा प्रहत्तेरावश्यकतया स्वःपदस्यासमवेतार्थत्वादूहः स्यादेवेति भावः ।
उत्पत्यपूर्वार्थ स्वम् आग्नेयाद्यपूर्थित्वम् । पौषधधर्माणां ब्रौ ह्यादिधाणाम् । पाज्ये अप्रवृत्तिरिति । पौषधधाणामवघातादीनामाज्यधाणामुत्पवनादौनाञ्च परमापूर्कार्थत्वमङ्गीकृत्य सर्वेषामेव परमापूर्वार्थत्वे सर्वत्र सर्वधाः स्युरिति पूर्वपक्षयित्वा पवघातादीनामाग्नेयप्रकरणविहितत्वेन प्राग्ने ययागअन्योत्पत्त्यपूर्वार्थत्वम्, न परमापूर्वार्थत्वम् । भाज्यस्य तु नामेयापूर्वार्थत्वमिति न तवौषधधर्मप्रवृत्तिरिति सिद्धान्तितम् । उक्तं शास्त्रदौपिकायाम्। तीये तृतीयाध्यायप्रथमपाद। खरूपे यागस्वरूपोत्पादने। अनुपयोगादशक्तत्वात् । परमापूर्धित्वं प्रधानयागमन्यप्रधानापूर्वार्थ त्वम् ।
भवान्तरापूर्बादीनामुपयोगप्रकारमाह तत्रेति। तेष्वपूर्वेषु मध्ये इत्यर्थः । उत्पत्त्यपूर्वस्व पानेयायेकैकयामजन्यकैकापूर्वस्त्र । यागस्वरूपेति। प्रधानभूतयागेत्यर्थः ।
For Private And Personal