________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
४३
अर्थसंग्रहः । नौये जुहोतीत्याहवनीयसा होमाङ्गत्वम् सप्तमीशु त्या । एवमन्यापि विभतिश्रु तथा विनियोगो ज्ञेयः ।
पशुना यजेतेत्यत्र एकत्वपुंस्त्वयोः समानाभिधानश्रुत्या कारकाङ्गत्वम्। यजेतेत्याख्याताभिहितसङ्ख्याया
मन्बसा प्रवृत्तिः, श्रुत्या अश्वरसनाग्रहण एव विनियोगात् लिङ्गात् श्रुतेर्वलवत्त्वाच्च । अती हितोयाश्रुतेरेवान विनियोजकत्वमुक्तम् ।
सप्तमौथुतिमुदाहरति यदिति। आहवनीयः संस्कार विशेषसंस्कृतीवह्निः । होमाऋत्वमिति। आहवनीयं विना हीमापूर्वं न सादितिभावः । एवमिति । स्वर्गकामी यजेतेत्यत्र प्रथमाश्रुत्या खर्गकामनाया यागाङ्गत्वम् । स्वर्गकामनाया अधिकारिविशेषणत्वात्। एवमग्निर्कोतिर्योतिरग्निः स्वाहेति सायं जुहीतीतिश्रुतिप्राप्तस्य सायंहीममन्वसा अग्नये च प्रजापतये च सायं जुहोतीति चतुर्थी श्रुतया अग्निप्रजापतिहीमाङ्गत्वम् । आचार्योदध्ये तव्य इताव पञ्चमीथुतेराचार्य्यसा अध्ययनाङ्गत्वम् आचा-भावे नाध्ययनसिद्धिः । विभक्तिपदं कारकविमकिपरमिति केचित् । अन्येतु विभक्तिभावपरमितवाहुः। अतएव तिसः सागसमीपसदी द्वादशाहीनसेप्रति श्रुतावहीनपदसा न ज्योतिष्टीमपरत्वं किन्तु अहर्गणाखायागविशेषपरवमिति सिद्धान्तयित्वा शास्त्रदीपिकायां वस्मादहीनथुतेरहर्गणवचनत्वात् तविषयमेव हादशीपसत्त्वम् षष्ठीश्रुत्यावगम्यत इतक्तम्। न्यायमालायामप्यत्र षष्ट्याः श्रुतित्वमभिहितम् ।
विभक्तिरूपां विनियोनौमुदाहृता एकाभिधानरूपा तामुदाहरति पशुनेति । समानेति। समानमेकं यदभिधानमुक्तिस्तद्रूपश्रुतावार्थः। तथाच पशुनेताव तृतीय कवचनरूपा या एका उक्ति: तयैव एकत्व पुस्खे करणकारकच्चीच्यते । अतएकोक्तिगम्यत्वरूपसन्निकर्षादेकत्वसङ्ख्यापुंस्वयोः करणकारकाङ्गत्वम्। करणीभूतस्य पशोरकत्व स्ववीधकतया इतरव्यावर्तकत्वमितिभावः । पशुनेत्यत्व विभत्य'शे समानाभिधानश्रुतिमुदाहृत्य यजेतेत्यत्रापि विभक्य'शे तामुदाहरति
For Private And Personal