________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
अर्थसंग्रहः ।
नामधेयानाञ्च विधेयार्थ परिच्छेदकतया अर्थवत्त्वम् । तथाहि उभिदा यजेत पशुकाम इत्यत्रीद्भिच्छब्दो यागनामधेयम् । तेनच विधयार्थपरिच्छेदः क्रियते । तथाहि अनेन वाकानाप्राप्तत्वात् फलोद्देशेन यागो विधीयते। यागसामान्यस्याविधयत्वात् यागविशेष एव विधीयते। तत्र कोऽसोयागविशेष इत्यपेक्षायामुद्भिच्छव्दादुद्भिन्नामको यागइति विज्ञायते । उद्भिदा यागेन पशुं भावयेदित्यत्र सामानाधिकरण्येन नामधयान्वयात् ।
येषान्विति। हूंफड़ादीनामितार्थः । अनन्यगतमा गतान्तराभावेन। अदृष्टार्थकत्वमदृष्टमानार्थकत्वम्। अतएवीतम्
यसा दृष्ट' न लभ्येत तसग्रादृष्टप्रकल्पनमिति । इति हैतीः। नानर्थ क्य न निष्पयोजनत्तम् ॥ सार्थक्य प्रलिपादयन् क्रमप्राप्तं नामधेयाख्यबेदभागं निरूपयति नामधेयानाचेति । विधयेति। विधेयस्वार्थमा परिच्छेदकतया इतरेभ्यो ब्यवच्छेदकतववार्थः । अर्थवच्च सार्थक्यम् । तदेव दर्शयति तथाहीति। तेन उनिच्छब्दरूपनामधेयेन । विधेयार्थपरिच्छेदी विधेयसा तन्नामकत्वप्रतिपादनमुनेन इतरभ्यो यागेभ्यो व्यवच्छेदः । परिच्छेदप्रकारं दर्शयति तथाहीति। अनेन वाक्येन उडिदा यजेतेतानेन । विधीयत दूतानेनान्वितम् । यागमा विधेयत्वे हेतुमाह अप्राप्तवादिति। प्रमाणान्तरणाप्रतीतत्वादितार्थः । फलोई शेन पशुफलाभिप्रायेण । ननु यजेतेतानेन किं यागमात्र पशुफलोद्देशेन विधीयते, यागविशेषोबेताबाह यागसामान्यसप्रति । अविधेयत्वादिति। न्यूनाधिकवित्तव्ययायाससाध्यानां सर्वेषां यागानां पशफलजनकत्वाङ्गीकारे समावति लघूपाय गुरूपायेष्वननुष्ठानलक्षणाप्रामाण्यापत्तेस्तत्फलीद्देशेन यागमाचसा विधातुमशक्यत्वादिताः। यागविशेष एबेति। यागविशेषसा विभवाले न प्रागतदोषावकाश दातभावः ।
For Private And Personal