________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
अर्थसंग्रहः । श्रुतार्थस्य परित्यागादश्रुतार्थस्य कल्पनात् । प्राप्तस्य वाधादित्येवं परिसङ्ख्या त्रिदूषणेति । श्रुतस्य पञ्चनखभक्षणस्य हानात्। अश्रुतापञ्चनखभक्षणनिवृत्तेः कल्पनात् । प्राप्तस्य चापञ्चनखभक्षणस्य वाधनादिति। अस्मिश्च दोषत्रये दोषयं शब्दनिष्ठम् । प्राप्तवाधस्त्वर्थनिष्ठ इतिदिक् ।
येषान्तु प्रयोगसमवेतार्थस्मारकत्वं न सम्भवति तदुच्चारणस्यानन्यगत्या अदृष्टार्थकत्वं कल्पातइति नानर्थक्यमिति ।
प्राप्तवाधसा च शब्दशक्तिमहिना जनितत्वेन दोषपदयाच्यत्वाभावात् । अन्यथा नोख घटमानयेत्यादौ नौलपदेन घटान्तरब्याइत्तेस्तत्रापि घटान्तरानयनवाधमा दोषत्वापत्तेः। दोषत्रयं दर्शयति दोषत्रयचे ति। श्रुतेति। श्रुतसा शब्दप्रतिपन्नार्थसा हानिः परित्यागः। अश्रुतेति । अश्रुतसा शब्दाप्रतीतार्थसा कल्पना। प्रावेति । प्राप्तसा प्रमाणविशेषेण कर्त्तव्यतया प्रतीतसा बाधी व्यवहारव्यावर्तनमितार्थः । सत्र प्रमाणमाह तदुक्तमिति। दोषत्रयमुदाहरण योजयति। श्रुतसेप्रति । पञ्चनखभक्षणसा पञ्चपञ्चनखभक्षणसा हानात् तागात्। अपञ्चनखेति । शशकादिपञ्चनखेतरपञ्चनखेतार्थः । तेषां दोषाणां शब्दगतत्वमर्थगतत्वञ्च विवेचयति अस्मि'वेति। दोषचयं श्रुत हान्य श्रुतकल्पने। नच श्रुतहान्य श्रुतकल्पनयोः परस्परव्याप्यत्वात् कथं दोषहितयत्वेन ग्रहणम् । न हि गङ्गायां घोष इतनादौ श्रुतार्थहानिमन्तरेणाश्रुतार्थकल्पना। अश्रुतार्थकल्पनामन्तरेणापि श्रुतार्थहानि: सम्भवतीतिवाच्यम् । अजहत्वार्थलक्षणास्थले श्रुतार्थहानिमन्तरेणापि अश्रुतार्थकल्पनादर्शनात्, अनुवादस्थले अश्रुतार्थकल्पनां विनापि श्रुतार्थहानेर्दर्शनाञ्च तयोः परस्परब्याप्यत्वासिद्धेः ।
मन्त्रागा प्रयोगममवेता यम्मार कवन दृष्टार्थत्व मुन मिदानी साभिचारमा
For Private And Personal