________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
न्यायप्रकाशः।
पुरोडाशं चतुर्दा करोतीति पुरोडाशसामान्य प्राप्तं चतुर्दाकरणमाग्नेयं चतुर्दा करोतीत्याग्ने ये सङ्कोच्यत इति चेन्न। तन्मात्र. सङ्कोचार्थत्वादुपसंहारस्य तदन्यमात्रसङ्कोचार्थत्वात् पर्युदासस्येति केचित् ।
निष्ठतया सङ्गीच इति तल्लक्षणं प्रतिपादितम् । एक्च प्रागुतपर्युदासस्यापि यागसामान्य प्राप्तस्य येयजामहस्य अनुयाजातिरिक्तरूपविशेषनिष्ठतया सझीचादभेदापत्तिसिध्यति ।
ननु सायं नाम परस्परात्यन्ताभावसमानाधिकरणयोर्धर्मयोरेकाधिकरणस्तित्वं यथा भूतत्वमूतत्वे । न तु द्रव्यत्व घटलयोरिव व्याप्यन्या पकभावापन्नधर्मयोः सामानाधिकरण्यम् । एवञ्च यदि पर्युदासस्योपसंहारव्याप्यत्वं यदि वोपसंहारस्य पर्युदासव्याप्यत्वं भवेन तदा सालापात इत्यतः पर्युदासस्य नेतोद्यन्तमादित्य मित्यादावुपसंहाराव्याप्यत्वस्य. प्राक् प्रदर्शनादिदानीमुपसंहारस्य पर्युदासाव्याप्यत्वं प्रदर्शयति यति ।
पुरीडाशमिति । दृतीयाध्यायप्रथमपाद दर्शपौर्णमासप्रकरणे श्रूयते । तं चतुर्दा कृत्वा पुरोडाशं वर्हिषदं करीतीति। दर्शपौर्णमासे च आग्नेयोऽग्नीषोमीय ऐन्द्राग्रश्न पुरोडाशी विद्यते । तत्प्रकरणीयया चतुर्दाकरण श्रुत्या सर्वेषां पुरीडाशानां चतुर्कीकरणं प्रतीयते । अत्यन्तरेण तु आग्नेयं चतुर्की कृत्वा इदं ब्रह्माए इदं होतुरिदमध्वोरिदमनौध इति ऋत्विग्भक्ष्यत्वेन भाग्ने यस्यैव चतुर्वाकरणं विधीयते । एत हाक्यगताग्नेयपदबोध्याग्निदेवताकपुरोडाममात्रनिष्ठतया तं चतुर्दा कृत्वा पुरोडाशमित्यु क्तपुरोडाशचतु करणं सङ्कोच्यत इति तात्पर्यम् । एवञ्च पर्युदासेतरत्रापि उपसंहारसनावात् पर्युदासाव्याप्यत्वमुपसंहारस्य सिद्धमिति सार्यमापद्यत एवेत्याशङ्का सुघटेति ।
पाशङ्कां परिहरति नेति । तन्मात्रेति। सामान्यस्य उपसंहारवाक्य घटकपदविशेषयोध्यपदार्थविशेषविषयत्वरूपसङ्कोचफलकत्वादित्यर्थः । तथाच विशेषशास्त्रघटकपदविशेषयोध्यपदार्थविशेषविषयकत्वेन सामान्य शास्त्रस्य सङ्कोचनमुपसंहारपदार्थ इति भावः। पर्युदासस्य तलक्षण्यमा सदन्येति। सामान्यशास्त्रस्य मज पदघटितवाका. घटक-पदविशेष-बोध्य-पदार्थविशेषतर निखिलपदार्थ निष्ठतारूप-सङ्कोचफलकत्वादित्यर्थः । तथाच नज पदघटितवाक्यघटक-पदविशेषयोध्यपदार्थविशेषेतर निखिलपदार्थविषयकत्वेन सामान्यस्य सङ्कोचनं पर्युदासपदार्थ इति भावः ।
इत्थञ्च उपसंहारस्थले सोचकवाक्यं मज पदाघटितम्, पर्युदासस्थले तु सोचक
For Private And Personal