________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
२४४
न्यायप्रकाशः।
हायन्या । ...नापि कलञादिपदार्थैरन्वयः। तेषामपि कारकोपसर्जनतयोपस्थितत्वेन भिन्नपदस्य नजोऽर्थेनान्वयायोगात् । एकहायन्या इवारुण्येन । -
अतश्चान्येनान्वयायोगानअर्थः प्रत्ययार्थेन सम्बध्यते, तस्व प्राधान्यात् । क्रयभावमयेकारुण्यादीनि । तत्रापि नास्थातत्वांशवाच्यया अर्थभावनया। तस्या अपि लिङ्त्वांशवाच्यप्रवतनोपसज्जनत्वेनोपस्थितत्वात् । अतो लिङलांशेन न सम्बध्यते । तस्य सर्वापक्षया प्राधान्यात् ।
नाश्चैष स्वभावो यत्सम्बन्धिप्रतिपक्षबोधकत्वम् । नास्तीत्यत्र वस्तीति सत्त्वशब्देन सम्बध्यमानो नञ् सत्त्वप्रतिपचव
एकहायन्या यथा नान्वय स्तस्सा गवान्वितत्वेन निराकाडावानघा प्रततेऽपीत्यर्थः। नजर्थस्य कत्रादिपदार्थेनान्वयं प्रतिषेधति नापीति । कारकेति । हितीयार्थकर्म कारक मुणीभूततयेत्यर्थः । मिनपदस्येति। यदि तु भकखनं भवदित्येकपदीमावोऽभविष्यत्। सदान्वयोऽप्यभविष्यदिति भावः । एकहायन्या इति । करणकारकगुणभावेनान्विताया एकहायन्या यथा भिन्नपदीपस्थितेमारुण्येम नान्वयस्त थेत्यर्थः ।
अतः प्रागुक्तदीपात् । प्रत्ययार्थेन भावनया। ननु प्रत्ययार्थस्थाप्यन्योपसज्जनतामान्वयधोग्यतेत्यत आह तस्येति । प्राधान्यात् पदार्थान्सरगुणत्वाभावात्। दृष्टान्तमा मायेति। भारुण्यादीनि यथा क्रयभावनया सम्बध्यन्ने प्राधान्यात् तथेत्यर्थः । मनु प्रत्यवार्थों विविधः अर्थभावना भम्भावना चेति । सत्र कतरणायन नअर्थान्वय इत्यवाह. तवेति । प्रत्ययायोमध्ये इत्यर्थः । अर्थभावनायां काधकमा तस्या अपौसि । लिकत्वेति लिज्त्वांशस्य काच्या या प्रवर्तना शब्दभावना तदुपसर्जनत्वेन तस्कर्मतया सगुणभूतत्वेने. स्वर्थः। खित्वांशन नवाचार्थेन शब्दभावनति यावत् । मन नअर्थः । तस्येतरोगसजनत्वेनोपस्थिसत्याभावादवास्तिान्वयत्वमा तस्येति।
मनु लथापि निषेधस्य निवर्तनाबोधकत्वं कथं सिमित्यत पाए नाश्चेति । स्वसम्म भौति । नन्वितं यत्पदं सदर्थविरोधिबोधकत्वमित्यर्थः । एतदेव साधयति नातीति । অধী লিলমল পীলিভ লালাহ্মন। লালন্দীঘল। দনি
For Private And Personal