________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
अर्थसंग्रहः ।
जायते । तदभावे चाविशेषात् सर्वेषां फलभावनाकथभावन ग्रहणप्रसङ्गेन प्रधानाङ्गत्वापत्तेः।
. एकाङ्गानुवादेन विधीयमानयो रङ्गयोरन्तरालविहितत्वं सन्देशः । यथाऽभिक्रमणे। तधि "समानयत उपभृतस्तेजो वा" इत्यादिना प्रयाजानुवादेन किञ्चिदङ्ग विधाय विधीयते “यस्यैवं विदुषः प्रयाजा इज्यन्ते प्रेभ्यो लोकेभ्यो
वाकासव विनियोजकत्वेन प्रयाजागतासिद्धेः। अतोऽभिक्रमणादीनां फलभावनाकथम्भावाकाक्षाविषयखेन दर्शपौर्णमासाङ्गतैवास्तु, अलमवान्तरप्रकरणकल्पनयेतात पाह सझेति। अवान्तरप्रकरणचेतार्थः । सन्दंशेन प्रयाजाङ्गविधीनामन्तरालविहितत्वन। अवान्तरप्रकरणानङ्गोकार सन्दशपतितानामपि प्रधानाङ्गत्वापत्ता भ्यायविरोधः समादितग्राह तदभाव इति। अवान्तरप्रकरणाभावे इतार्थः । भविशेषात् अङ्गाङ्गत्वे प्रमाणाभावात्। सर्वेषां प्रयाजादिवत् प्रयाजाद्यङ्गसन्दंशपतिताभिक्रमणादीनाञ्च । फलभावना प्रधामविधिवीधितभावना। तदीयकथम्भावेन कथं भावयेदिति तदाकाङ्गया। ग्रहणप्रसङ्गन उपस्थाप्यत्वसम्भवेन । प्रधानाङ्गत्वापत्तः दर्शपौर्णमासाङ्गत्वापत्तेः। तथाच सन्देशपतितन्यायविरोध इतिभावः । तथाच शास्त्रदीपिकायां सिद्धान्तः ।
भवेदेव प्रजाजानां नास्ति प्रकरणं यदि । तेषां वचनसंयुक्ता ये गुण विहिताः पुरा ॥ पश्चाञ्च ये विधास्यन्ते तैः सन्दष्टमिदं श्रुतम् ।
अभिक्रामं जुहोतीति न ततोऽन्यत्र गच्छति ॥ सन्दंशं लक्षयति एकानेति। एकस्य यस्य कस्यचिदङ्गस्थ अनुवादनेत्यर्थः । अन्तराले अगाविधिहयमध्यभागे। सन्दंशसा स्थानमुपदर्शयति यथेति। अभिक्रमणे अङ्गविधिद्दयमध्यपातित्वरूपः सन्दंशः कथं प्रत्येतव्य इत्थताह तद्धीति । हि यस्मात् तत् अभिकमणम् इतादिना किञ्चिदङ्ग विधाय अभिक्रामं जुहोति अभिजित्यै इति
For Private And Personal