________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
अर्थसंग्रहः । पूबाङ्गानामप्युभयाकाझ्या विनियोगासम्भवात् । तस्मादपूर्वाङ्गानां स्थानादेव विकतार्थत्वमिति ।
अङ्गभावनासम्वन्धिप्रकरणमवान्तरप्रकरणम् । तेन चाभिक्रमणादीनां प्रयाजाद्यनवम्। तच्च सन्दशेनैव
तथाच प्राकृताङ्गाना विनियोग अङ्गाङ्गिनीरुभयोरेवाकाङ्घाविरहः । अपूर्वाङ्गाना विनियोगे तु एकतरसग्रागिन एवाकाङ्क्षाविरह इताभयवीभयाकाङ्क्षाविरहसमा विशेषादुझ्याकाङ क्षाया न प्रयोजकत्वमितिभावः । ननु विकृती प्रकरणाभावेपि प्राकृताङ्गानामतिदेशादेव तदर्थत्वं सम्पद्यते। अपूबाङ्गानान्तु प्रकरणाभावे कुतस्तदर्थतासिद्धिरित्यत आह तस्मादिति। प्रकरणाभावादितार्थः। स्थानात् सानिध्यात् ।
अवान्तरप्रकरणं लक्षयति अङ्गेति । अङ्गभावना अङ्गाविधिवोधितभावना प्रयाजैरपूर्वं कृत्वा यागीपकार भावयेदितावमादिरूपा। तत्सम्बन्धिप्रकरण सत्सम्बन्धिनी उभयाकाङ्क्षा । सेन अवान्तरप्रकरणेन। अभिक्रमणं हीमकाले आहवनीयमभित: सञ्चरणम्। होमकालाहवनीयसमीपे वर्तनमिति यावत् । अतएव भाष्यकारैरभिहितम्। “अभिक्रमणेन समासीदति आहवनीयं की। इयमभुयपायभूतं होमसा। दूराहा अभिप्रसार्य इस्तम् जुहुयात् समासौदेहा अभिक्रमणेन । तस्मादभिक्रमणमुपकरीति हीमसति ।"
मनु फलभावनायामेव कथम्भावाकाङ्क्षा नत्वङ्गभावनायामितावान्तरप्रकरण न मन्तव्यमिताकर्दशिमतमेव साधीयः । अतएव शौखदीपिकार्या तन्मतं वर्णितम् ।
फलवनावनोडू तकथम्भावतिरीहिताः ।
दैवाङ्गानां कथम्भाव: प्रादुःष्यन्ति तमन्तरा ॥ तं फलभावनाकथम्भावम्। नचावान्तरप्रकरणाभाबे यो वै प्रयाजाना मिथन वेद स समिधी वलौरिव यजतीतादिश्रुतया प्रयाजानुवार्दन विहितानामपि प्रयाजाङ्गता न सग्रादाकाङ्क्षाविरहादितिवाच्यम् । अवान्तरप्रकरणाभावपि
For Private And Personal