________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
अर्थसंग्रहः ।
भावादिताापत्तिं निराकरोति न चैति। पापत्तिनिरीसर्व प्रमाणमुपन्यसाति यदिति। यत् करोषि यदाचरसि शास्त्रीय स्वत: प्रास वा। मदर्पयं मयि अर्पित यथा भवति एवं कुरुष्वेतार्थः । इदमुपलक्षणम् । युक्ताः कर्म फलं ताजा शान्तिमाप्नोति नैष्ठिकीम् । अयुक्तः कामकारेण फले सक्ती निवध्यत इति भगवद्गीताम्म तान्तरसमापि प्रमाणत्वात्।
ननु समस्तसा वेदसा धर्मप्रतिपादकत्वमुक्त, तत् कथमिदानों धर्मनिर्णयाय म तिवचनमुपन्यसासि ? तस्याप्रामाण्यादितात पार म तिचरणे इति। म तिप्रामाण्योपक्रमकप्रथमाध्यायतीयपादे इतार्थः। श्रुतिमूलकत्वेनेति अनुमितश्रुतिमूलकत्वे नेतार्थः । तेन स्म तिप्रतिपादितधर्मस्यापि वेदप्रतिपादितत्वमेवेतिभावः । व्यवस्थापनात् सिद्धान्तनात् । तथाहि
अष्टकाः कर्त्तव्याः, गुरुरनुगन्तव्यः, तड़ागं खनितन्यम्, प्रपा प्रपतयितम्या, शिखया कर्म कर्तव्यम्, उपनयौत, इतयादिम्म तौनां प्रामाण्यमप्रामाण्य वेति संभये चोदनालक्षणोऽर्थों धर्मा इति सूत्रण धर्ममा वेदमात्रमूलकत्वाभिधानात् मातीनां धर्मे प्रामाण्यं नास्तीति पूर्वपञ्च। नचासां अतिमूलकत्वात् प्रामाण्यम् । तन्म लभूतश्रुतीनामनपलम्भात्। ननु वेदः स्मृतिः सदाचारः खसा च प्रियमात्मनः । एतच्चतुर्विधं प्राहुः साचाद्धर्मसा साधनमिति मानवीयात् स्म तौनां प्रामाण्यमिति चेन्न। स्म तिसापेक्षं स्मृतिप्रामाण्यमित्यात्माश्रयापत्तेः। मूलभूतश्रुत्यनुपलम्भे न मनोरपि स्म त्यन्तरात् प्रामाण्यज्ञानं तत्प्रणतुश्च म त्यम्सरार्दबेत्यन्धपरम्परया रुपविज्ञानवत् स्म तिप्रामाण्यज्ञानसा निम्मू लत्वापत्तेश्च । तस्मादिप्रलम्भकवाक्यवदप्राण्यमेव मा तीनाम् ।. पौरुषेयवाक्यत्वात् । तथाचीक्त मित्रैः ।
प्रायेणानृतवादित्वात् पुंसा वान्तवादिसम्भवात् ।
चोदनानुपलब्धेश्च अड्डामावप्रमाणतेति ॥ अत्रैव प्रथमाध्यायतीयपाद पूर्बपक्षसूत्रम् ।
धर्मसा शब्दपूर्वत्वादशब्दमनपेक्षं स्यादिति। शब्दी वेदवाक्यम्। अव सिद्धान्तः। स्मृतिस्तावत् स्मरणम्। सच्च संस्कारमन्यम्। संस्कारश्च प्रत्यक्षाद्यनुभवजन्यः। एवञ्च यथा वेदसमापौरुषेषल्लन
For Private And Personal