________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
अर्थसंग्रहः।
यत् करोषि यदनासि यज्नुहोषि ददासि यत् ।
यत्तपस्यसि कौन्तेय तत् कुरुष्व मदर्पणमिति ॥ भगवगीतास्मृतैरेव प्रमाणत्वात् । स्मृतिचरणे तत्प्रामाण्यस्य श्रुतिमूलकत्वेन व्यवस्थापनादिति शिवम् ।
अतएव च पार्थसारथिमिश्रादिभिर्मीमांसकप्रवरैर्मोचीग्यङ्गौलतः । तथाहि शास्त्रदीपिकाप्रथमाध्यायप्रथमपादऽभिहितम् ।
"तस्मान्न प्रपञ्चविलयो मोक्षः। किन्तु प्रपञ्चसम्बन्धविलयः । बंधा हि प्रपञ्चः पुरुषं वनाति। भोगायतनशरीरं, भोगसाधनानौन्द्रियाणि, भोग्या: शब्दादयो विषयाः। भोग इति च सुखदुःखयोरपरीक्षानुभव उच्यते। तदस्य विविधस्यापि वन्धमाात्यन्तिको विलयो मोक्षः। किमिदमात्यन्तिकत्वम्। शरीरेन्द्रियविषयाणां विनाशी अनुत्पन्नानाञ्चात्यन्तिकोऽनुत्पादः । कथमत्यन्तानुत्पत्तिः उत्पादकयो धमाधर्मयी निःशेषयोः परिक्षयात् । सोऽयं प्रपञ्चसम्बन्धी वन्धस्तहिमोक्ष व मीक्ष” इति। वर्त्तिकप्युक्तम् ।
तस्मात् कर्मचयादव हेत्वभाबेन मुच्यते ।
नह्यभावात्मकं मुक्ता मोक्षनित्यत्वकारणम् ॥ तदवस्थायां स्वाभाविकचैतन्यानन्दविभुत्वादयी न विलीयन्ते । खण्डसुखविशेष एव विलीयते इन्द्रियाद्यभावात् । तदप्युक्तम् ।
निजं यत्त्वात्मचैतन्यमानन्दश्चेष्यते च यः । .
यञ्च नित्यविभुत्वादि, तैरात्मा नैव मुच्यते ॥ मन्वीश्वरापवर्गयीरस्तु सिद्धिस्तथापि वर्गकामो यजेतेत्यादिश्रुत्या सत्तत्कर्मणस्तत्तत्फलजनकता शक्तिरवगम्यते। साचानुष्ठातु स्तदिच्छायां तदनिच्छायां वा न विपरिवर्तते । दृश्यते च लोके दाही में न जायतां जायतान्तु शीतस्पर्श इत्यभिलाषेण ज्वलदनले कलेवरसमर्पणाद्दाह एव, न शीतस्पर्णः। तस्मात् फलसा श्रुतत्वात् तत्चत् कम्मणि कृते तत्चतफलमकामनापि लब्धव्यमेव न केवल्यं तन्ज मकवे प्रमाणा
For Private And Personal