________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
४४
न्यस्यप्रकाशः।
जाप्यते । तब निरपेक्षी रवः अतिः । सा च विविधा-विधात्री, अभिधात्री, विनियोक्ती चेति । ___ तब विधात्री लिङाद्यामिका। अभिधात्री वीद्यादिश्रुतिः । यस्य च शब्दस्य श्रवणादेव सम्बन्धः प्रतीयते सा विनियोक्त्री। सा च त्रिविधा विभक्तिरूपा, समानाभिधानरूपा, एकपदरूपा च। तत्र विभक्ति श्रुत्याङ्गवं यथा व्रीहिभिर्यजेतेति हतीयाश्रुत्या व्रीहीणां यागाङ्गत्वम् ।
-
श्रुतिं लक्षयति तत्रेति। तेषु प्रमाखेषु मध्ये इत्यर्थः। निरपेक्षः स्वार्थप्रत्यायने पदान्तराकाचारहिती यो रवः शब्दः सा श्रुतिरित्यर्थः। श्रुतिं विभजति सा चेति । विधात्री प्रवर्तयिची। अभिधाबी पभिधया खार्थ प्रतिपादयन्ती। विनियोको प्रधानवनासम्बन्धबोधिका।
तासां खरूपमाह तवेत्यादिना। लिङादीत्यादिना विध्यर्थ प्रत्ययान्तरस्य ग्रहणम् । लिखादीनां शब्दान्तरनरपेक्ष्येण प्रवर्तनारूपखार्थप्रतिपादनवारण प्रवर्तकत्वात्। बीघा दौत्यादिपदात् मुख्यार्थपरा पन्धे प्रातिपदिका धातवश्व प्राद्याः। मुख्यार्थपराणां स्वखार्थप्रतिपादने शब्दान्तरापेक्षाभावात्। श्रवणादेवेति । शब्दान्तरापेक्षां विनेत्यर्थः । सम्बन्ध उपकारकत्वम्। विनियोक्त्याः श्रुतेस्त्रैविध्यमाह मा चेति । एकाभिधानरूपा एकोक्तिकपा। एकपदरूपेत्यत्र पदं सुप्तिङन्तरूपम्। विभक्तिरूपां विनियो नौमुदाहरति सवेति । तासु विनियोक्तीषु श्रुतिष्वित्यर्थः । द्रौहिभिरिति । यद्यपि पस्य विधात्यभि. धात्योरप्युदाहरणत्वमुचितम्। यथा यजेतेति लिङा भावनाप्रतीतिर्विधात्या श्रुत्या जायते। द्रौहिशब्दश्रुत्या शस्यविशेषस्य प्रतीतिर्यजिश्रुत्या च कर्मविशेषख प्रतीतिरमिधात्या श्रुत्या भवति । सर्वचैव तासां तत्तदर्थप्रत्यायने शब्दान्त रनिरपेक्षत्वात् श्रुतित्वमासम् । एवमन्यत्रापि । तथापि तत्तदुदाहरणत्वस्थानायासगम्यत्वादभावप्रतिपादकविनियोग श्रुत्युदाहरणत्वं दर्शयति हतीयेति ।
For Private And Personal