________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
न्यायप्रकाशः।
मन्त्रवर्णप्राप्तमग्निमनूध तामुञ्चितप्रजापतिविधानेऽपि न बाधकत्वमिति तुल्यम् ।
यत्त्वम्नेर्मान्ववणिकवे अग्निोतिर्योतिः सूर्यः स्वाहेति मिथलिङ्गमन्त्रवर्णबलात् सायंहोमस्य दिदैवत्वापत्तिरिति, तन्त्र अग्निसमुचितप्रजापतिविधानवत् सूर्यसमुच्चितस्यापि विधानात् । प्रबलप्रमाणबोधिन प्रजापतिना मन्त्रवर्ण प्राप्तस्य सूर्यस्य बाधितत्वात् ।
अत्र केचित्, अग्निहोत्रीयसायंहोमे, अग्निोतिज्योतिग्नः स्वाहेति मन्वलिङ्गेन अग्ने रसाधारणदेवतात्वमवगम्यते । तदीयप्रात)मे तु, सूर्यो ज्योतियोति: गूय: स्वाहेति मन्वलिङ्गेन सूर्यास्थासाधारणदेवतात्वम् । यदग्नये च प्रजापतये च सायं जुहीति, यत् सूर्य्याय च प्रजापतये च मावरिति विधिप्राप्तप्रजापतेस्तु सायं प्रातहोमीयत्वेन साधारणदेवतात्वम् ।
मथा मन्त्रान्तरश्च धूयते, अग्निोति ज्योतिः सूर्यः स्वाहेति । अयन मन्त्री मित्रलिङ्गकः । यस्मात् पूर्वोत्तमन्त्रयोमो सायं होममन्त्रस्य अग्निमात्र प्रकाशकत्वं प्रातोममन्त्रस्य सूर्य मात्र प्रकाश कत्वम् । अस्य पुनः सायं प्रात) मौयदेवतयोरग्निसूर्ययोः समुच्चयेन प्रकाशकत्वम् । अतो मित्रदेवताम काश कत्वेन मिलिङ्गत्वम् । ___ एवश्व यदि मलिङ्गाविधिभ्यां सायं होम अग्निप्रजापत्योः समुच्चितदेवतात्वमङ्गीक्रियते सदा मिश्रलिङ्गमन्त्र वर्णादग्निमूययोरपि समुञ्चितदेवतात्वामी कारावश्यकतया अग्निमनापत्यारिवाग्निसूर्ययोरपि वैकल्पिकदेवतात्वं प्रसज्येत । तत्तु याज्ञिकसमाचारविरुद्धम् ।
देवताया मान्न वणिकत्वानी कारे तु चतुर्थीश्रुत्या पग्निप्रजापत्योः सूर्य प्रजापत्योश्च यथाक्रमं सायं प्रातोमदेवतात्वमवधारणीयम् । मन्तवर्णस्य तु दुर्बलप्रमाणतया तद्गताग्न्यादिपदानां लक्षणया अग्निप्रजापतिपरत्वं सूर्य प्रजापतिपरत्वञ्चावधारणीयमिति न याज्ञिकाचारविरोध इत्याहुस्तदपाकर्तुमाह यत्त्विति । .
हिदैव तत्वापत्तिईि विधदेवताकत्वापत्तिः। निराकरोति तन्नेति । अग्निसमुचितेति । अयं भावः । मन्त्रलिने नाग्निसूर्ययोटवतात्वप्रतीतावपि प्रमलप्रमाणेन श्रुत्या प्रजापतिसमुचितस्याग्ने तत्समुचितसूर्यस्य च देवतात्व प्राप्या दुर्बलप्रमाणमन्तलिङ्गावगलाग्रिसमु. चितसूर्यस्य देवतात्वं बाध्यते इति ।
For Private And Personal