________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
न्यायप्रकाशा
अतश्च प्रबलप्रमाणबोधितप्रजापतिदेवतया दुर्बलप्रमाणबोधिताग्नेर्बाधः स्यादिति चेत्, सत्यम् ।
स्थाहाधो यदि प्रजापतये जुहोतीति केवल प्रजापतिविधानं स्यात् । विधीयमानस्तु प्रजापतिमन्त्रवर्ण प्राप्तमग्निमनद्य तत्समुचितो होमोद्देशन विधीयते। समुचितोभयविधानापेक्षया अन्यतः प्राप्तमग्निमनद्य तत्समुचितप्रजापतिमात्रविधाने लाघवात् ।
अतश्च न बाधकत्वं निरपेक्ष विधानाभावात् । यथा च तन्मवे अग्निप्रजापत्योरैकहोमोदेशेन विधानात्तुल्यार्थत्वेन विकल्प प्रसक्त प्रजापतेन पाक्षिकमग्निबाधकवं समुच्चयविधानात् । एवं
चतुर्थीमन्त्रवर्णयोर्बलाबलसाधनफलमाह अतः इति । मन्त्र वर्णस्य चतुर्थीतो दुर्बख. वादित्यर्थः । प्रवल प्रमाणेति । चतुर्थी रूपेत्यर्थः । दुर्बलेति मन्त्र वर्णे त्यर्थः। तथाच प्रबलप्रमाणबाधितत्वाभावे मन्त्र वर्णादपि देवताविधानं स्थादित्याशयः। सिद्धानी पूर्व पक्षस्य दृढ़त्व सूचनाया ह सत्यमिति । वक्तु मह सौत्यर्थः ।
विधौ केवल प्रजापते देवतात्वविधाने मन्त्र वर्णागताग्निदेवताबाध: सम्भाव्यते इत्याद स्याहाध इति। नेह पुन: केवल प्रजापति विधानं परन्तु प्रमाणान्तरप्राप्ताग्निदेवतानुवादेन तत्समुचित प्रजापविदेवताविधानम् । तत्कायमग्ने वाध इत्याह विधीयमानस्विति । ननु सायं होमीयविधिवाक्यादग्निप्रजापत्युभयविधानमेवास्तु । तेन मन्त्र वर्णप्राप्तमग्निमावदेवतावं वाध्यतामित्यत पाह समुचितेति । लाघवादिति । तथाच निरपेक्षोभयविधाने प्राप्ने कर्मणौति न्यायेन वाक्यइयरूपगौरवम् । अग्निसमुचित प्रजापसिविधाने च विधेयताकछेद कगौरवात् गौरवल क्षणी वाक्यभेद इति भावः । • अतश्चेति। अग्न्यनुवादन तत्समुचित प्रजापतिविधानादित्यर्थः । निरपेक्षेति । अग्न्यसमुच्चितप्रजापतिमाच विधानाभावादित्यर्थः । समुञ्च याङ्गो कारावाग्विाध कात्वमिति भवतापि वाच्यम् । अन्यथा अग्निप्रजापत्योर्विकल्प प्रसनौ प्रजापतेः पाक्षिकबाधकत्वम् अग्ने च पाक्षिकप्रजापतिबाधकत्वं स्यात् । तच्च समुच्चयानोकारेणैव भक्ता परिजियव इत्याह यथेति । तहरखमते समुच्चयाङ्गीकारान्मन्त्रवर्ण प्राप्ताग्रियाध कवमिति तु तुल्यमवे. ब्याह एवमिति ।
For Private And Personal