________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
न्यायप्रकाशः।
न तहतः कर्तुंर्वाच्यत्वं कल्पनीयं, गौरवप्रसङ्गात् । न च मावना कारकान्तरेणापि सम्बद्धा तदुजित्वा न झटिति कर्तारमाक्षिपतीति वाच्यम्। सा हि यथा नियमेन का सम्बडा न तथा करणादिकारकान्तरेल । तिष्ठतीत्यादिषु तया तदनाक्षेपात् । अतः प्रथम सा कारमेवाक्षिपति न कारकान्तरम् । अतएक चाख्याताभिहिता सङ्ख्या न कारकान्तरण सम्बध्यते । तस्य प्रथममनुपस्थितेः ।
अतएव तृतीयादिविभलीनां करणादिवाचित्वम् । भावनायास्तैः सह नियतसम्बन्धाभावेन तया तेषां नियमेनानाक्षेपात् ।
चत्वादिति प्रथमाध्यायवृतीयपादसूत्र हेति यावत् । तथाच तदधिकरणे आतावेव शब्दशक्तरङ्गीकारात् भावनात्वमाख्यातपदशक्यम् । तेन भावनाव्यक्तिशतयझोकार पनन्तशक्ति कल्पनागौरवं परिहतम् । तइती भावनापरपयायकतिमतः । गौरवप्रसङ्गादिति । कृतित्वेन शक्ति कल्पनापेक्ष्या कृतिमत्त्वेन शक्ति कल्पनायां शक्यतावच्छेदकगौरवादिति भावः। पूर्वपक्षयिटवर्णितामाख्यातस्य कत्र्तवाचकत्वसाधिनों विनिगमनामपाकरोति न चेति। तदुझिवा कारकान्तरं परित्यज्य । तथाच कर्तुः साधारणाक्षेपलभ्यत्वम् । भावनायास्वसाधारणाक्षेपलभ्यत्वमिति भावः। श्रपाकरणे हेतुमाह सा होति । नियमेन भव्यभिचारण। न तथा न नियमेन सम्बड्वा । तथाच तिष्ठतीत्यादौ सर्वत्रैव कक्त रव्यभिचारात् कर्यकरणादौनाच व्यभिचारात् कवायभिचारेण सम्बन्ध इति भावः । तया भावनया। बतएव भावनया कर्तुः प्रथमाक्षेपादेव । सध्या एकवचनादिप्रतिपाद्यैकत्वादिसया। प्रथममिति । तथाच प्रथमोपस्थितेन कर्चेवान्वितायाः समाया घमन्तरीपस्थितेनान्वयासम्भवादिति भावः ।
ननु करणादीनामपि प्रथममनन्तरं वा आचपलभ्यत्वात् तीवादिविधतीनां तद्योत. कत्वमस्तु न तहाचकत्वमित्यत आह भावनाया इति । तैः करणादिभिः । नियमेनेति । तथाच नियमसम्बन्धिनं कर्तारं बिना भावनानुपपत्तेरांपत्त्या कर्तुर्लभ्यत्त्वम् । करबादीनान्तु नार्थापत्या लम्यता। पनियतसम्बन्धितया तहिनापि भावनोपपत्तेः। पर करणलादिबोधनाय तीयादरेव तप शकिरगीक्रियत इति भावः । करणत्वादिबोधको
For Private And Personal