________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
न्यायप्रकाशः।
आख्यात श्रवणात् प्रागपि दृतीयादिविभक्तिश्रवणे करणादिप्रतीतर्जायमानत्वाच । न च शाब्दी सङ्ख्या कथमशाब्देन कर्तावेतीति वाच्यम् । क लक्षणाङ्गीकारात्। यथा च लक्षित तीर शाब्देन घोषणान्वेति । एवं लक्षितः कर्ता एकत्वेनान्वेथति। अतएव देवदत्तः पचतीति सामानाधिकरण्यमुपपद्यते । कर्नुलक्षणाङ्गीकारात्। न च मुख्ये सम्भवति किमिति लाक्षणिकत्वं स्वीकार्यमिति वाच्यम् । अनन्यलभ्यशब्दार्थत्वस्य व्यवस्थापितत्वात् । अन्यथा, सिंहो देवदत्त इति सामानाधिकरवं प्रमाणमाइ पाख्यातेति । पाख्याताभिहितसङ्ख्याया: कन्वये बाधकं परिहरति न चेति । कथमशाब्देनेति । नहि शाब्दमशाब्देनान्वेतीति न्यायादिति भावः । कर्तुचिणिकलादिति। श्रुतापनिलभ्यस्वापि कर्तुर्लचच्या पाख्यातवाच्यत्वमपि खौका. यम् । यया यागस स्वर्गभावनाकरणत्वानुपपत्त्या अपूर्वस्य श्रुतार्थापत्तिखभ्यत्वेऽपि पाख्यातार्थत्वमपि खौकमिति भावः ।
ननु मुख्यार्थेनैव शाब्दान्वयो न लावणिकार्थेनेत्याशङ्कामपनेतुं दृष्टान्तमाह यथेति । अतएव पाख्याताभिहितसहयाया: कन्वयादेव। कर्तुराख्यातपदमुख्यार्थत्वसम्भवे लाक्ष. पिकत्वमन्याव्यमिति दूषणमपनयति न चेति । किमितीति । तथाच कर्ता पाख्यात. पदशक्य एव स्यात् । यद्यपि पाख्यातस्य भावनायां कर्तरि च शक्तौ शक्तिहय कल्पनागौरवं स्यात् तथापि शब्दार्थस्थानन्वलभ्यत्वानुरोधेन तस्या इष्टत्वादिति भावः । अनन्यलभ्येति । शब्दार्थस्य पनन्यखभ्यत्वस्येत्यर्थः । व्यवस्थापितत्वादिति । क्वचिकत्या क्वचिञ्च लक्षणया शब्दार्थ व अनन्यलभ्यताया व्यवस्थापितत्वादित्यर्थः ।
पन्नधेति । लाक्षणिकार्थेन शब्दार्थस्यान्वयानङ्गीकार इत्यर्थः। मुख्यं न स्यादिति । विभिन्न रूपेणे कधर्मिबोधकत्वं शब्दसामानाधिकरण्यं, तञ्च इयो: शब्दार्थयोरभेदान्वयप्रयीज्यम् । तच प्रकृते न सम्भवति। सिंहलदेवदत्तत्वयोरेकाधिकरणवृत्तित्वासम्भवात् । पत: शौयादिगुपयोगेन सिंहपद सिंहसदृशे लक्षणया देवदत्तस्य सिंहसदृशामेदप्रतीते; सामानाधिकरण्यमुपपद्यते। यदि लाक्षणिकार्थेन शब्दान्तरमुख्यार्थस्यान्वयो नाभ्युपगम्यते नदा खाचणिकसिंहसदृशार्थेन देवदत्तस्याभेदान्वथासम्भवात् सिंहपदस्य सिंहसदृशे मुख्यत्वमेव खोकायमिति भावः ।
For Private And Personal