________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
न्यायप्रकाशः।
एकप्रसरतामङ्गभयेन भक्षानुवादेन क्रममात्रस्य विधातुमशक्यखात् ।
सेयं श्रुतिरितरप्रमाणापेक्षया बलवती। तेषां वचनकल्पनहारा क्रमप्रमाणत्वात् । अतएव आश्विनस्य पाठक्रमात् तृतीयस्थाने ग्रहणप्रसक्तावाश्विनो दशमो गृह्यत इति वचनाह शमस्थान ग्रहणमित्युक्तम् ।
यत्र तु प्रयोजनवशेन क्रमनिर्णयः सोऽर्थक्रमः । यथाग्नि
मात्रविधायक वाक्यमस्वित्यत आह एक प्रसरेति । मिलितार्थविधायकतेत्यर्थः । तर, भयेन तहाधरूपदोषभिया ।
भवायमाशयः। वषट्कर्तुः प्रथमभक्ष इत्यस्य वषट कर्तृकर्तृ कप्राथम्यविशिष्टभषणविषयकत्व सम्भवे तदेकदेशवषट् कर्तृ कत्तु कभक्षणानुवादेन प्राथम्यमात्रविधाने एकप्रसरता. भङ्गेन विशिष्टानुवाददोषापत्तिः। तथा प्रथममक्ष इति समस्तपदस्व प्राथम्यविशिष्टभच विधायकत्व सम्भवे यो भक्षः स प्रथम इत्ये कांगेम भक्षणमुद्दिश्य अपरांशन प्राथम्यविधाने मिलितार्थविधायकवहान्या वचनव्यक्तिद्वयं सम्भववाति क्रममावस्य विधातुमशक्यत्वमिति। एवमेव वतीयाध्यायपञ्चमपाद शास्त्रदीपिका ।
इदानी ऋतिबलवत्वं साधयति सेयमिति । इतरीत। अर्यादीत्यर्थः । वचनकपनम् एबरकन्वा एतत्कुर्थादित्येवं श्रोतक्रमबोध कवचनकल्यनम् । तदारंगत्यर्थः । अतएब शुतेरितरप्रमाणापचया बलबलादेव ।
पाश्विनस्स आश्विनग्रहस्य। पयमाशयः । ज्योतिष्टोमे ऐन्द्र वायवादिनामकेषु ग्रहेषु पाश्चिनभामा ग्रहस्वतीयस्थाने पठितः । अतः पाठात् तृतीयस्थाने तद्ग्रहणप्रसक्तिः । पाथिनो दशमी ग्टह्यत इति श्रुत्या तु दशमस्थाने ग्रहणं बाध्यते तत्रीभयोरैव प्रमाणत्वादैच्छिक क्रमप्राप्तौ श्रुतं बलवत्प्रमाणतया पाठक्रम बाधित्वा प्रवृत्तौ दशमस्थान एवास्य ग्रहणमिति पञ्चमाध्यायचतुर्षपादे सिद्धान्तितम् ।
अर्थक्रम लचयति यति । प्रयोजनवशेनेति । एतेन प्रागुक्त क्रमगणनायामर्थप प्रयोजमपरमिति दर्भितम् । क्रममिर्षयः क्रमावगमः । स तथाविधस्यले निर्योतः क्रमः ।
For Private And Personal