________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
-
-
समायु समास्यया सामान्यतये बयसी सामान षयागसम्बन्धः पूषानुमन्वयमवाणामिति। बवा
बागानुमन्ववानीति समाखा ऋतुबो बिका।
तखात् सत्यनुरोधेन प्राप्तिस्तहकते क्रनी॥ इति । कमिदं प्रमालान्तरसिसामान्यसम्बन्ध पदार्थविनियोजक लिङ्गमिति ।
समन्वविनियोजक लिङ्ग मुख्या एवार्थे, न गौणे। मुख्या. यस्य प्रथममुपस्थितत्वेन तत्रैव विनियोगबुझौ पर्यवसबायां पुन गौणे अर्थे विनियोगकल्पनायां मौस्वप्रमात् । अतएव वहिदेवसदनं दामीति मन्त्रः सामर्थात् कुशलवनाएं, न तु उस्लपराजिलवनाङ्गमित्युताम् ।
उपसंहरति तमादिति। उनाथें मौमांसकसिद्धानसंवादमा यथास्ति । यागेति । एतानि यागानुमानवानीति समासा क्रतुयोगिका मचा सामावत: BE सम्बन्धविका। समारतीः शयनुरोधिम पूषपदस डिकासिद्धानुरीधेन नदेवते पूपदेवते कमात्र प्रामिरित्यर्थः। प्रमालान्तरेति। प्रमासनस्य प्रारमसमाख्यादिना सिडः सामान्यसम्बन्धः सामान्यतो यागसम्बन्धी यस्य मन्नस्य तस्य, पदाधे मामघटकापावाचे देवताविके लि विनियोनकमित्यर्थः ।
मशहानामर्थन काशकलामय लिङ्गम् । तु मुख्यो गो। त्योभयो प्रकाशने शम्दामा सामध्यमको कार्यक। शदेभ्यो. गोपाखापि. पीकका प्रतीतः । तत् विमुभयविषमपि सामध्यमुपादयमित्यवाद तबेति। निरुतयोखिडकीमध्ये इत्यर्थः । मनोति। एतेन पदायिनियोजकालाव्याक्तिः। गोपाकाशनपरित्याने हेतुमा मुसार्योति। प्रथममिति। "मौसे सदपि सामर्थक प्रमाणात विषा ।
भाविभवति मुझे तु भन्दादेवाविरति तत्" प्रत्युतरिति भावः । पर्यवसनायां परिसमातायाम् । गौरवेति । प्रमाणबमुख्यगौणार्थ. प्रकाशनसामर्थ्यकल्पनेति भावः। सामादिति। कहि:शब्दस्य कुशकपमुख्यार्थस्य, दुनासिव हेदनकपमुख्यार्थ प्रकार कात्कादित्यर्थः । उपेति । तेषां वर्षि:साहण्याही बर्षितादिनि भागः ।
For Private And Personal