________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
न्यायप्रकाशः।
। प्रत्यन्तबलवन्तोऽपि चौरजानपदा ननाः।
दुर्बखैरपि वाध्य पुरुषः पार्थिवावितैः । इति । .. यत्तु पूर्वतिशब्दः कथञ्चिदग्न्याधभिधायीति तब, तस्यादन्तको हि स इत्यादि वाक्यशेषेण वैदिकप्रसिधा च अर्थविशेष रूढ़स्वात्। रूढ़ेश्चावयवालोचनसव्यपेक्षात् योगाइलीयस्वात् । प्रतएव वर्षास रथकारोऽग्नीनादधीतत्वत्र रथकारशब्देन सौधन्वनापरप-यो वर्णविशेष उच्यते । रूढ़ेः प्राबल्यात् । म तु रवं करोतीति व्युत्पत्था हिजातयः। योगस्य दौर्बस्थादित्युक्त बठे।
पदार्थत्वेन येषाच बलीयस्त्र निकपितम् ।
म वृतिर्दुसवेन पुनस्सहपनीयते ॥ इति । वषा तैरेव-वेदं कृत्वा यदा वेदिमत्वाचार्मान पते ।
वेदिमेव करोतीति स वक्तुं शक्यते तदा । वेदिोष घनाचम्म कुर्वती विगुणीभवेत् ।
तामिव सगुणां वक्तुं गया म व्यवशाखते ॥ इति । प्रपलावितस्य प्रावस्ये भइपादोक्तं प्रमाणवति यथारिति। पार्षिवेति। पीन पीरा हितोऽपि पखवा दर्शिता । पूषपदसाधुनिकव्युत्पत्ति दूषयितुमाइ यत्तिति । पदनको होमि। पूषनामवदेवताविषसेवादनवत्वस्य “ययपदनकः पूषा पैटमणि सहा पर”मिति बृत्वाभिहितत्वादिति भावः ।
मनु पूषशब्दस्य देवताविशेषे बढ़िसहाव एव वाक्यमेषेच तदुपस्थितिः सकरा, तदसत तु वाक्यशेषमप्यन्यथा व्याख्येयभिव्यतो वैदिकासिद्धिसमिति बैदिकेति। ना तथापि ब्दयौगिकयोमध्ये बदसैव ग्रहणे का विनिगमभेष्यवाह गरिति । वसीयबाहिबवितम्। योगस्य दुईवस्ववीजमा अवयवेनि । प्रकविप्रत्ययस्यर्थः । सम्यपेचत्वात् सापेक्षवात्। अतएव प्रकृतिप्रत्ययाज्ञामजन्यतया विसवोपस्थितयोगार्थापेच्या पवि. खम्बोपस्थिताया बलवत्वादेव । वर्ष विशेष: "मारिष्षेप करण्यान्तु रथकार: प्रजायते" इत्युक्सासकरजातिविशेषः । बडे मष्टाध्यायप्रथमपाई।
For Private And Personal