________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
न्यायप्रकाशः।
व्यापारज्ञापकत्वेन तृप्तस्य स्वनिष्ठव्यापारबोधकत्वम् । विधेश्व प्रवर्तकत्वनिर्बाहार्थं धात्वर्थस्य समीहितसाधनत्वमिति कल्पना. गौरवाहरमावश्यकस्यैव समीहितसाधनत्वस्य स्वप्रहत्तिहेतुत्वेन क्लृप्तस्य प्रवर्तनालेन रूपेण विध्यर्थत्वकल्पनम्, लाघवात् अन्यनिष्ठत्वाच।
न च विधेः प्रवर्तकत्वनिम्बाहार्थं समीहितसाधनत्वकल्पनात् प्रेरणानभिधाने च विधेः प्रवर्तकत्वाभावात् धात्वर्थस्य समीहितसाधनत्वकल्पकमेव नास्तीति वाच्यम्। प्रवर्त्तनाभिधानेनैव वन्मतेऽपि विधेः प्रवर्तकत्वात्। विध्यभिहितस्य प्रवर्तना.
गौरवान्नरमप्याह भब्दस्य चेति। स्वनिष्ठव्यापारबोषकत्वमिति । तथाच शब्दः परनिष्ठधर्मविशेषयोधक इति नियमभङ्गोऽपि गौरवान्तरमिप्ति भावः। अस्मदभिमतधात्वर्थगतसमौहितसाधनतापि भवताङ्गीकार्येति तत्कल्पनमपि गौरवान्त रमित्याह विधेशेति। इति कल्पनात् एवं नानापदार्थकल्पनापेक्षया । पावश्य कस्य भवतोऽपि सम्मतस्य । कृप्तस्येति। इष्टसाधनताज्ञानमन्तरेण चिकीर्षायासामसरेण च प्रवृतेः कुत्रापि सम्भवाभावादिष्टसाधनताज्ञानस्य प्रचिप्रयोगकताया: कृप्तन्न मिनि भावः ।। लाघवात् केवलं धात्वर्थ गतसमाहितसाधनताया एव विध्यर्थत्वं कल्पनीयं नान्यत् किमपि ৰূলীয়লিনি ৰূলাল্লাম। হন মহুয় দলিচৰ্ম্মতির্মকালীমৰূললিঅলীমুদি न मन्यत इत्याह अन्येति।
मनु विधेः प्रवर्तकत्लनिवाार्थमेव धात्वर्थस्य समौसिसाधनत्वकल्पना। भवनाते विधेः प्रेरणास्यव्यापारानीकारात् प्रवर्तकत्वासिया धात्वर्थस्य कथं समाहितसाधनत्वं कल्पनीयं कल्पकाभावादित्यापत्ति निराकरीति न चेति । प्रवर्तनाभिधानेनैव प्रवर्तनाबोधकत्वेनैव । पत्रायमाशयः । विधौ लिङ्ग इत्यनुशिष्यते । विधिः प्रवर्तनारूपः । एवम लिङः प्रवर्तनार्थकत्वेन प्रवर्तनाबोधकत्वं प्रवर्तनाकोषकत्वेनैव च प्रवर्तकत्वं सिद्धम् । लिङ पदश्रुताविदं मा प्रवर्तयतीत्यवगमानन्तरमेव पुरुषप्रतिरोचिस्यादिति प्रवर्तनाबोधकवेग विधेः प्रवर्तकत्वमुभयवादिसिद्धम् । परन्तु सा प्रवर्तनाव्यक्निः कैसि जिशासावां
For Private And Personal