________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
न्यायप्रकाशः।
- यद्यपि सङ्ख्यादीनामप्येकप्रत्ययगम्बत्वं समान तथाप्ययोग्यत्वान तेषां भाव्यत्वेनान्वयः। करणाकावायां लिङादिनानं करणत्वेन संबध्यते । तस्य च करणत्वं न भावनोत्पादकत्वेन सन्त्रिकर्षस्येव रूपादिज्ञाने। सत्रिकर्षात् प्राक रूपादिज्ञानस्येव लिडादिज्ञानात् प्राक शब्दधम्मभावनाया प्रभावप्रसङ्गात् । किन्तु भावनाभाव्यनिवर्तकत्वेन । लिडादिज्ञानं हि शब्दभावनाभाव्यार्थभावनां निवर्तयति। कुठार इव च्छेदनम्।
-
प्रत्ययगम्यतया सन्निहितोपस्थितत्वात् कथं तेषां शाब्दभावनायां कर्मत्वेनान्वयो नाडीक्रियतामित्यत आह यद्यपीति । अयोग्यत्वादिति । कत्र्तगतै कत्वसधाया: कालस्य च उत्पाद्यत्वासम्भवादिति भावः । करणाकाङ्क्षायां साधनाकाङ्क्षायाम्। लिङादिज्ञानं लिङादिश्रवणम्। करणत्वस्य कारणताविशेषत्वात् भावनायां करणीभवल्लिङादिज्ञानं किं भावनोत्पादक स्थादित्यवाह तस्य चेति । लिङादिज्ञानस्येत्यर्थः। सन्निकर्षस्येवेति । यथा इन्द्रिय सन्निकर्षस्य रूपादिविज्ञाने उत्पादकत्वं तहदुत्पादकत्वेन करणत्वं लिङादिज्ञानस्य नेति व्यतिरेकेण दृष्टान्तः । तथावाझौकार दोषमाह सन्निकर्षादिति । सन्त्रिकर्षात् प्राक् यथा रूपादिज्ञानस्याभावस्तथा लिडादिज्ञानात् प्राव भावनाथा प्रभावप्रसङ्ग इति पूर्लवयतिरेकेण दृष्टान्तः। भावनाया प्रभावप्रसङ्ग का हामिरित्यती भावनाविशेषणमुक्तं शब्दधम्मेति। तथाच शब्दधर्मस्य शब्दसनावे सहावावश्यकलात् ज्ञानात् प्रागपि लिङगदी तत्सतावश्य कौति भावः । शब्दभावनेति । खिङादिशब्दनिष्ठाया भावनाया यहाध्यमुत्पाद्य पुरुषप्रवृत्तिरूपं तस्य निर्वर्तकत्वेन निष्पादकत्वे मेत्यर्थः । तथाच यथा देवदत्ती यज्ञदत्तमश्वेम गमयतीत्यत्र देवदत्तकर्तकायां गमनप्रेरणाक्रियायाभश्वस्य न करणखं तख तत्कारणत्वाभावात् किन्तु पिजन्तगमधात्वर्थफलभूतयज्ञदतकी कगमनक्रियायामेव । तथाचापि भावनायां लिङादिज्ञानस्य न करणलं तस्य सन्निथादकत्वाभावात् । किन्तु भावनाफलभूतपुरुषप्रवत्तिभवनक्रियायामेवेति पुरुषप्रत्युत्पत्तिकारपत्वातन्निवर्तकत्वमिति भावः। छेदनं छेदनक्रियाजन्य वैधीभावरूपफलम्। तथाच कुठारण छिनत्तीत्यत्र कुठारों यथा उद्यमननिपातनाख्यथ्यापाररूपच्छिदानिपादकत्वेन न परमं किन्तु तथाविधक्रियाजन्यदेवीभावरूपफलनिष्पादकलेन सहदचापौति भावः ,
For Private And Personal