________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
न्यायप्रकाशः 1
Acharya Shri Kailashsagarsuri Gyanmandir
१७
न च यागस्याप्राप्तत्वात्र तदुद्देशेन सोमविधानमिति वाच्यम् । ज्योतिष्टोमेन वर्मकामो यजेतेत्यनेन यागस्य प्राप्तत्वात् । न चास्याधिकारविधित्वेन नोत्पत्तिविधित्वमिति वाच्यम् । उडिदा ate पशुकाम इतिवदेकस्यैवोभयविधित्वोपपत्तेः । एवञ्च सोमेन यजेतेत्यत्र न मत्वर्थलक्षणा स्यात् । यदि चत्र विशिष्ट - विधित्वं स्यात्तदान्वयानुपपत्त्या मत्वर्थलक्षणा स्यात् । ज्योतिटोमेन वर्गकामो यजेतेत्यत्र तु वचित्र मत्वर्थलचणा । यावदेतस्मिन् वाक्ये, ज्योतिष्टोमेन यागेन स्वर्गं भावयेदिति सामानाधिकरण्येनैव नामपदान्वयात् । नापि सोमेन यजेतेत्यत्र, यागोद्देशेन सोमविधानात् सोमेन यागं भावयेदिति । धनुवादेऽप्यस्ति मत्वर्थलक्षणा । अतएवोक्तम् ।
न
For Private And Personal
जुहोतीत्यस्य जुहोतिधात्वर्थ मे न विधायकत्वम्, अग्रिहोत्रं जुहुयात् स्वर्गकाम इति प्रधानविधिबैव वहिधानात् । चतो जुहोतेगृहीतग्राहितया अनुवादत्वमेव । दधः करणंवायास्वप्राततया तदंश एव विधायकत्वमिति ।
दध्ना जुहोतीत्यादी यथा होमस्य विध्यन्तरप्राप्तत्वं, सोमेन यजेतेत्यच तु यागस्य तथा प्राप्तत्वं न घटते, येन तदनुवादेन गुणमात्रविधानं सम्भवेत् । प्रधानविध्यन्तराभावादिति शङ्का निराकरोति न चेति । व्योतिष्टोम विधेरेव प्रधानविधित्वं निराकरणे हेतुसुपदर्शयति ज्योतिष्टोमेनेति । अधिकार विधित्वेन फलसम्बन्धबोधक विधित्वेन । उभयविधित्वेति । उत्पत्त्यधिकार विधित्वेत्यर्थः । एवञ्चेति । सोमवाक्यस्य परिप्राप्तयागानुवादेन सोमकरणतामात्रविधायकत्वे सतीत्यर्थः । विशिष्टविधित्वापच एव लक्षणासम्भव इत्याह यदि होति । ननु ज्योतिष्टोमवाक्यस्य यागविधित्वाङ्गीकारे मत्वर्थलचणापत्तिरित्यत आह ज्योतिष्टोमेनेति । क्वचिदिति । सोमवाको ज्योतिष्टोमवाको चेत्यर्थः । तत्र ज्योतिटीमवाकये मत्वर्थ लक्षणाभावं दर्शयति न तावदिति । अस्मिन् वाक्ये ज्योतिष्टोमवाकये । वत्र हेतुमाह ज्योतिष्टोमेनेति । सोमवाक्येऽपि नेति दर्शयति नापीति । तत्र हेतुमाह ग्रामोद्देशेनेति । अतएव गुणविधावपि मत्वर्थ लक्षणामावादेव । उक्त भट्टपादेरिति शेषः ।