________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
न्यायप्रकाश: ।
वाक्यं नाधिकारवाक्यम् । ज्योतिष्टोमेन वर्गकामो यजतत्यस्थाधिकारवाक्यत्वात् । उत्पत्तिवाक्ये च नेतिकर्तव्यता. काझा। इष्टविशेषाकाझाकलुषितत्वेनेतिकर्तव्यताकासायाविस्पष्टानुत्थानात्। तसिई, सोमस्य नेतिकर्तव्यतात्वेन भावनायामन्वयः । तस्माहिशिष्टविधावन्वयानुपपत्त्या अवश्यं मत्वर्थलक्षणा वायेति ।
नन्वेवमपि सोमेन यजेतेत्यत्र न विशिष्टविधानं गौरवात् मत्वर्थलक्षणापाताच। किन्तु दना जुहोतीतिवत् गुणमात्रविधानमस्तु विधिशक्तेर्गुणे संक्रमात् । यथाहुः ।
सर्वत्राख्यातसम्बद्धे श्रूयमाणे पदान्तरे । विधिशक्त्युपसंक्रान्तेः स्याहातोरनुवादता ॥ इति ।
अधिकारवाक्यं फलसम्बन्धबोधकवाक्यम्। उत्पत्तिविधावितिकसंव्यताकासाभावे हेतुमार इष्ट विशेषेति। कलुषितत्वेन व्याकुखत्वेन । तथाच किं भावयेदित्याकाक्षाया अपर्यव. सानेन भाव्यानन्वयात् भाव्याकाचाव्याकुखीभूताया भावनाया नाकावन्तरावकाम इति भाव: । अन्वयानुपपत्त्या सामानाधिकरण्येन वैषधिकरण्येन चान्वयानुपपत्त्या ।
सोमपदे मत्वर्थलक्षणापरिहाराय गुणविधित्वं शङ्कते नन्विति । एवमपि, विशिष्टविधिपक्षे सामानाधिकरण्ख वैयधि करण्याबां यागकरणकभाषनायां सोमस्यान्वयासम्भवे
पि। गुपमावविधाबं प्रमाणान्तरप्राप्तयागांविधानासम्भवात् तब सोमरूपगुषमात्र. विधानम्। विधिशक्ते बिधायकत्वस्य । गुणे संक्रमात् बुणमात्रविषये समाकर्षात् । उक्ता] प्रमाणतया भट्टकारिकामपन्यस्यति यथारिति। सर्वचेति । आख्यातसम्बडे पाख्यातान्विते पदान्तरै प्रधानविध्युपातयामादिबोधकपदेतरयागादिबोधकपद थमार धातोः श्रूयमापदान्तरघटकातोरनुवादता प्रधानविधिप्राप्तार्थप्रापकतया अवधारिसार्थवादत्वम् । तदर्थस्य न विधेयत्वमिति भावः । यदि पावर्षस्य न विधयत्वं ताई भाख्यातस्य लिङाद: किमंशे विधायकवमिति विज्ञासानियत्रकं निरुताय हेतुमार विधिश त्युपसंक्रान्सेरिति । विधिशक्त विधायकत्वस्य उपसंक्रान्तिरन्धत्र सम्बन्धात्। तथाप परिमाप्तवया धावांश न विषानं किन्त्व प्राप्तत्वेन गुणायश एवेति भावः । यथा दधा
For Private And Personal