________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
न्यायप्रकाशः।
२८५
धिकरण्यादिति। तसिधमन्योत्पादानुकूलव्यापार आर्थो भावनेति।
एवञ्च यत्र देवदत्ती गच्छतीत्यादावाख्यातेग चेतनकी वाच्यस्तवान्योत्पादानुकूल. ध्यापारत्वेन रूपेण प्रयन एवाख्यातेन बोध्यते । तत्रैव गमनं करोतीति करीतेराख्यातसामानाधिकरण्यं न त्वचेतनरवादिक काल्यातसामानाधिकरण्यं रथो गमन करीनौति, तथाविधप्रयोगाभावात्। एवञ्च यदि करीतेथे तनक काख्यातसामानाधिकरण्यं तदा प्रयब एवान्योत्पादानुकूलव्यापारः करोव्यर्थ इति भावः। उत्तरमतेनार्थभावनामिपण. मुपसंहरति तसिद्धमिति ।
पत्र ब्रूमः। अन्योत्पादानुकूलव्यापारसामान्यमाख्यातार्य इति मते पन्यपदैन विधिवाक्ये वैदिकफलं पाद्यम् । यजेतेत्या यागकरणकवर्गानुकूलव्यापारप्रतीतः । स च व्यापारः प्रयव एव, व्यापारातरानुपलब्धः। खौकिकवाक्ये तु धात्वर्थ एवान्यपदेन यायः । कुठारण छिनतीत्यत्र कुठारकरणकच्छेदनानुकूलव्यापारस्यैव प्रतीतः । सोऽपि प्रयत्न एव, प्रयबातिरिक्तच्छेदनानुकूलव्यापारान्तराप्रतीतः । .. ....
एवच "सच व्यापारः क्वचिदुद्यमनिपातनादिः । क्वचिच्चाग्न्यन्धाधानादिब्राह्मणतपंचानः। कथम्भावाकाङ्क्षायां विशेषरुपेण पवादवगम्यते” इति यदुक्तं तन्न मनोरमम् । तथाविधव्यापारस्य धातुनैवीतत्वादाख्यातार्थत्वानुपपत्तेः। देधीभावानुकूलव्यापाररूपस्य छिदधात्वर्थस्य कुठारोद्यमननिपासनानतिरिक्तत्वात्। साङ्गदेवतीद्देश्यकद्रव्यत्यागरूपस्य यजधात्वर्थस्थापि अग्न्यन्वाधानादिबामणतर्पणान्न क्रियापचयानतिरिक्तत्वात् । छेदनयजनঙ্গিসন্ধাৰনির্মান্ধাক্কায় মহিমানিৰ্মীৰ সিমসলিলো ।
यञ्च तत्र कोऽसौ व्यापार इत्यपेक्षायां पूर्वोत्तरदेविभननसंयोजनरूप इति पश्चादवगम्यते” इत्युक्तं तदपि “म त्वत्र गमनमावमाख्यातार्थस्तस्य धातुनीकत्वादिति खोक्तिविरुद्धम्। पूर्वदेश विभजनीतरदेशसंयोगामुकूलव्यापारस्थ गमधात्वर्थानतिरिकत्वात् ।
न च धीभाव एव विदधात्वर्थों गमधात्वर्थशोत्तरसंयोगरूप इत्युद्यमनादिक्रियायास्तदनुकूलव्यापारत्वेनाख्यातार्यत्वसम्भव इति वाच्यम् । तथात्वे वृक्षम्छेदनक्रियावान् न देवदत्त इति प्रतीत्यापत्तेः । उत्तरसंयोग प्राप्य निवत्तपादविहरणी यावत्कालं नसंयोगवांলিঙ্কনি নালাবি সদস্য ন ললিলিলিলিলি সমীনিন্সন্ধান।
यदयभिहितं "उत्तरेप संयुज्य रथी ग्राम गच्छतो ति, तत्रापि क्वाप्रत्ययार्थानुप:
For Private And Personal