________________
Shri Mahavir Jain Aradhana Kendra
२८६
www.kobatirth.org
न्यायप्रकाशः |
Acharya Shri Kailashsagarsuri Gyanmandir
सैव च यजेतेत्याख्यातां नोचते मानयेदिति । तस्याव भाव्याकाङ्क्षायां स्वर्गादिर्भाव्यत्वेन सम्बध्यते । करणाकाङ्क्षायां यागादिः करणत्वेन सम्बध्यते । प्रकाजादय इतिकर्त्तव्यतात्वेन ।
पत्तिः । ममनस्य उत्तरसंयोगानुकूलव्यापाररूपत्वे उत्तर संयोगरूपत्वे वा उभयथापि गमनस्य उत्तरसंयोगपूर्वकत्वासम्भवात् । गमनादृग्रामप्राप्तिर्भवतीति खोक्तिविशेषाञ्चः । तस्मात् यजेतेत्यादी छिनत्तीत्यादौ च प्रयत्न एवान्योत्पादानुकूलव्यापारत्वमाख्याताथ मः तु व्यापारान्तरम् । नन्वेवं प्रयत्नस्यैवाख्यातवाच्यत्वमङ्गीक्रियतां न त्वन्योन्यादानुकूल. व्यापारस्येति चेव । प्रयतते इत्यत्र इच्छायाः, इच्छतीत्यचेष्टसाधनताज्ञानस्स, जानातीत्यत्रचावामनः संयोगादेव संग्रहाय भन्योन्यादानुकूलव्यापारसामान्यस्यैवाख्यातार्थत्वाङ्गीकाराव-श्यकत्वात् । नहि तत्र प्रयत्नाद्यनुकूलः प्रयवः सम्भवति ।
रथी गच्छतीत्यत्र तु रथस्य प्रयत्वासम्भवात् गमनाद्यनुकूलव्यापारान्तरानुपलब्धेषः धावर्थाव्यकव्यापार एवाख्याते लचणा । तथाच प्रकृतिप्रत्यययोरेकार्थबोधकत्वमेव नः लाख्यातखार्थान्तरमतीति । अतएव एकी हो बहव इत्यादावपि प्रकृतिप्रत्यययोरेकार्थबोधकत्वात् सम्भेदेनान्यतरवैयर्थ्यामिति सिद्धान्तः । एवं करोतीत्यनापि श्रन्यतरवैयर्थ्यमेव । करोतेरन्योत्पादानुकूलव्यापारबोधकत्वात् श्राख्यातस्यापि तदर्थबोधकत्वादित्येवम्प्रकारेणैव द्विबीयमतं परिष्करणौयं न तु ग्रन्यदुक्करोत्येति सुधीभिरालोचनोयम् ।
भाव्याकाङ्गायामिति । भावनायाः किं भावयेत् केन भावयेत् कथम्भावमेदिव्याकाङ्क्षाचयवत्त्वेन किं भावयेदिति भाव्याकामायामित्यर्थः । स्वर्गादिरिति । स्वर्ग:कामो यजेतेव्यादिविधौ खर्मादेः फलवेन कीर्त्तनादिति भावः । करणकाङ्क्षायामिति । केन भावदिव्याकाङ्क्षायामित्यर्थः । यामादिरिति । तथाच यागेज स्वर्गं भाषयेदिति बोधः ।
यथापीत्रम्-
भावनेव हि भाव्येन फलेना वेतुमईति ।
धात्वर्थ:: करणं तस्यां लाघवात् सत्रिकर्षतः ॥ पूति ।
प्रतिव्यतात्वेनेति । कथं कुर्यादिति क्रिया प्रकार विशेषाकाङ्क्षायामिति शेषः । वेदेन प्रयोजनमुद्दिश्य विधीयमानोऽर्थो धर्मः । यथा यागादिरिति धर्मास्य लचयखरूपः
For Private And Personal