________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
न्यायप्रकाशा
कल्पयामि” इत्यस्य सदनाङ्गवं लिङ्गात् । न तु वाक्यात् सादनाङ्गत्वं, तस्य दौर्बल्यादिति।
समभिव्याहारो वाक्यम् । समभिव्याहारो नाम साध्यत्व
पत्र विनियोगविशेषाश्रवणात् मन्त्रलिङ्गेनैव विनियोग कर्तव्ये, किं कल्पयाम्यन्त पूर्वाइन उपस्तरणरूपसदनकरण प्रतीते: पूर्खाईस्य सदने, तथा तस्मिन् सौदामृते इत्यादिना पराउँन पुरीडाप्रसादनप्रतीते: पराई स्य सादने, इति विभज्य विनियोगः कर्तव्यः, उत तस्मिन्निति प्रकृतवाचिमा ताब्दन यत्सदनं कणो मि तस्मिन् सौदेत्यन्वयबोधात् पराईस्य पूर्वाईसापेक्षतया एकवाक्यत्वावगमात् तदनुरोधन उभधोरवाईयोः स्थानकरणे सादने च विनियोगः कर्तव्यः । तत्र विनियोजिका श्रुतिरेवं कल्पनीया, समग्रेण मन्त्रेण स्थान कर्तव्यं तथा समग्रेणैव मन्त्रेण पुरीडाश: स्थापनौय इति ।
एवं संशय उभयोस्तु ल्यत्वे, विकल्पप्राप्ते रुतं याक्यादिभ्यो लिङ्ग बलवदिति । यतः कल्पयाम्यन्तस्य सदनकरणार्थप्रकाशनसामर्थ्य प्रत्यक्षम् । तस्मिन्नित्यादेश पुरीडाशसादनार्थप्रकाशनसामर्यरूपं लिङ्ग प्रत्यक्षम्। प्रत्यक्षेण च लिन पूर्वाईस्य सदनकरणे पराई स्य च पुरीडाशसादने विनियोजिका श्रुति(टति कल्पयितुं शक्यते । एकवाक्यताबलेन समग्रमन्त्रस्य प्रत्येकं विनियोग स्तु न तावत् प्रथमं सम्भवति, पराईस्य सदनकरणार्थप्रकाशनसामर्थ्याभावात्. पूवाईस्य पुरोडाशसादनार्थप्रकाशनसामर्थ्याभावाच । यदि तु पूर्वाईस्य सादनप्रकाशनसामर्थ्य, पराईस्य च सदनकरणप्रकाशनसामर्थ्य कल्पितं स्यात्, तदैव सम्भवति । एवञ्च लिङ्ग कल्पनाव्यवधानेन युतिकल्पनाया विलम्बितत्वमित्येवमर्थ विप्रकर्षालिङ्गादाक्यं दुर्बलम्। तथाच आदौ तस्मिन्नित्य स्यान्वयबोधस्तदनन्तरमेकवाक्यतावगमः, अनन्तरञ्च पूर्वार्द्धस्य पराईस्य चोभयार्थप्रकाशनसामर्थ्य रूपलिङ्गकल्पनं, पश्चात् समग्रमन्त्रस्य प्रत्येक कम्मणि विनियोजिका श्रुतिः कल्पनीया। यावता कालनेयं कल्पनापरम्परा सम्पत्स्यते, तावता कालेन प्रत्यक्षेण लिङ्गाइयेन पूर्वापरार्द्धभेदेन विनियोनिका श्रुतिः कल्पिता स्यात् । कल्पितया च तथाविधश्रुत्या पनन्तरभाविनी श्रुत्य सरकल्पमा बाध्यत इति लिङ्ग बलवदिति समुदायार्थः ।
वाक्यं लक्षयति समभौति। यद्यपि एकार्थमनेकपदं वाक्यमिति भाष्यकारैः परस्परान्वितपदसमूहस्य वाक्यत्वमुक्तम्, तथापि यहाक्यस्य विनियोजकत्वं तल्लक्षणस्यैवापेक्षिततया श्रुत्थादौ वाक्यत्वसमावेऽपि विनियोजकवाक्यलक्षणस्य तत्साधारण्ये प्रयोजनाभाव
For Private And Personal