________________
Shri Mahavir Jain Aradhana Kendra
२५८
www.kobatirth.org
न्यायप्रकाशः 1
Acharya Shri Kailashsagarsuri Gyanmandir
किन्तु नत्र अनुयाजशब्देन सम्बन्धमाश्रित्य पर्युदास श्राश्रीयते । मअनुयाजशब्दाभ्यामनुयाजव्यतिरिक्तत्वलक्षणात् । अनुयाजव्यतिरिक्तेषु येयजामहं करोतीति । अत्र च वाक्ये येयजामहः कर्त्तव्यतया न विधीयते, यजतिषु येयजामहं करोतीत्यनेनैव विहितत्वात् । किन्तु सामान्यशास्त्रविहितयेयजाम हानुवादेन तस्यानुयाजव्यतिरिक्तविषयता विधीयते यद्यजतिषु येयजामहं करोति तदनुयाजव्यतिरिक्तोष्विति । एवञ्च सामान्य
प्रमाणत्वाप्रमाणत्व परित्यागप्र कल्पनात् ।
दुज्जीवनहानियां विकल्पे वाष्टदोषता ॥
इत्युक्तदोषान्तरस्यापि सम्भवादिति बोध्यम् । यतो नञः प्रतिषेधपरत्वाङ्गीकारमूलिका विकल्पापत्तिरतः प्रतिषेधपरत्वं नाश्रयणीयमित्याह प्रतिषेधाश्रयण इति ।
कोशी नञोऽर्थ इत्याह किन्विति । अनुयाजपद सम्बद्धेन मत्रा बोधनीयमर्थमाह नजनुयाजेति । नन्वनुयाजपदसम्बद्धेन नत्र तदभावरूपं तहिरोधित्वमेव बोध्यतां कथं प्रतिरिक्तत्वं तस्य मुख्यार्थत्वाभावादित्यत श्राह लचणादिति । अनुयाजव्यति'रितव्वेन लाचणिकत्वादित्यर्थः । विकल्पापत्तिरूपमुख्यार्थपरत्वबाधक सत्त्वादन्योऽन्याभावयत्परत्वेन लक्षणाया श्रावश्यकत्वादिति भावः ।
नन्वनुयाजव्यतिरिक्तेषु येयजामह कर्तव्यता विधानमुखेन अनुयाजेषु येयजामहकरणाभाव एव विधीयते । शास्त्रान्तरेण तु यागमात्रे येयजामह कर्त्तव्यता विधानादनुयाजेष्वपि तविषानं जातमिति येयजामहकरणाकरणयोरेक मानुयाजे सन्निपाताद्दिकल्पसदस्य एवेत्यत आह पत्र चेति । न विधीयत इति । तथाच नायं येयजामह कर्त्तव्यताविधिर्येन सहारेणानुयाजेषु येयजामहकरणाभाषी विधेयः स्यादिति भावः । अनुयानव्यतिरिक्त येयजामह विधानस्यासम्भवं दर्शयति यजतिष्विति । विहितत्वादिति । या सामान्ये येयजामह विधानादनुयाजव्यतिरिक्तेष्वपि तस्य प्राप्ततया विधामामुपपत्तेरिति
भावः ।
afe किमर्थं तदाक्यमित्यत्राह किन्विति । सामान्यशास्त्रेति । यजतिषु येयजामहं करोतीति शास्त्र त्यर्थः । तस्य येयजामहकरणस्य। विधानप्रकारमाह यदिति । एवचेति । नानुयाजेचित्यस्य अनुयाज यतिरिक्तत्व विधायकत्वे सतीत्यर्थः । सामान्य.
For Private And Personal