________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
न्यायप्रकाशः।
२५०
शास्त्रस्याप्युपजीव्यत्वेन प्राबल्यमस्तीति न निषेधेन विधेरत्यन्तबाधो युक्त इति विहितप्रतिषिद्धत्वादिकल्प: स्यात् । स च न युक्तः, विकल्पे हि पक्षे शास्त्रस्याप्रामाण्यं भवति । न ह्यनुयाजेषु येयजामहकरणे नानुयाजेष्वित्यस्य प्रामाण्यं सम्भवति । व्रीयनुछानसमय इव यवशास्त्रस्य । हिरदृष्टकल्पना च स्वात्।
विधेहिं एवं ज्ञायते यदमुयाजेषु येयजामहकरणे कश्चनोपकारो भवतीति निषेधाच तदकरणादिति ज्ञायते। अनृतव. दनाकरणादिव दर्शपौर्णमासयोः। स चोपकारोऽदृष्टरूप इति हिरदृष्ट कल्पनाप्रसङ्गः । अतश्च विकल्पो न युक्तः । प्रतिषेधाश्रयण च तदापत्तेन तदाश्रयणम् ।
प्रतिषेध्यसमर्पकत्वेन । प्रतिषेध्यमन्तरेण प्रतिषेधस्य जीवनासम्भवादिति भावः । विहितप्रतिषिद्धेति । विहितत्वात् प्रतिषिद्धत्वाच्चे त्यर्थः ।
भवतु विकल्प एव को दोष इत्यत पाइ स च म युक्त इति । अयुक्तत्वे हेतुमा विकल्प हौति। उभयोः प्रामाण्यासम्भवं प्रतिपादयति न होति । द्रौ ह्यनुष्ठानसमय इवेति । बौदिभिर्यजत यवैर्यजेते ति श्रुतिभ्यां पुरोडाशसाधनद्रव्यत्वेन विहितयोवहियवयो। कल्पिकत्वेन सिद्धान्त सिद्धत्वम् । तत्र यथा ब्रीहियोगे क्रियमाणे यवश्रुतेरमामास्थम्, तथा यव प्रयोग क्रियमाणे च ौ हिथुतेरमामाण्यं, तथा प्रकृतेऽपौत्यर्थः । दिरदृष्टेति । पनुयाजेषु चेयजामहं कुर्याद्र कुयाई ति श्रुतिभ्यां येयजामहकरणाकरणयोईयोरेवाहरननकत्वमतौतेरावश्य कराया अदृष्टय कल्पना स्यादिस्यर्थः ।
घदृष्टय कल्पनाप्रकार दर्शयति विधेरिति । विधिवाक्यादित्यर्थः । उपकार इति । प्रधानोपकार इत्यर्थः । तदकरणात् येयजामहाकरणात्। कथनोपकारी भवतीत्यनुपज्यते । ननु येयजामहाकरणस्याक्रियात्वेन कथमुपकारजनकवमित्यती अक्रियाया अपि उपकारकत्वं दृष्टान्तेन साधयति अनृतेति । दर्शपौर्णमासयोः श्रूयते नानृतं वःदिति। तवानृतवदनाभावादक्रियारूपादपि यथा दर्शपौर्णमासयोरुपकारस्त था प्रकते. ऽपौत्यर्थः । स एवोपकारीऽदृष्ट फलरूपत्वाददृष्ट इत्युच्यते इत्याह स चेति । अतश्चेति । यतो विकल्प पाचिकाप्रामाण्य बिरदृष्ट कल्पना च स्याहत इत्यर्थः । इदमुपलक्षणम् ।
For Private And Personal