________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
न्यायप्रकाश
... यदा तु श्यनसंज्ञको यामो विधीयते तदार्थवादेन श्य नोपमानेन तस्य स्तुतिः कत्तं शक्यते इति श्यनशब्दस्य तापदेशानामधेयत्वम् । तसि ई निमित्तचतुष्टयानामधेयम् । - उत्पत्तिशिष्टगुणबलीयस्त्वमपि पञ्चमं केचिन्नामधेयले निमित्तमाहुः। वैखदेवेन यजेतेत्यत्र वैश्वदेवशब्दस्य कम्मनाम: धेयमुत्पत्तिशिष्टगुणवलीयस्त्वात्। उक्तमत्वर्थ लक्षणादिप्रकारचतुष्टयासम्भवात् ।
तथाहि न तावन्मत्वर्थलक्षणाभयानामधेयत्वं वक्तुं शक्यम् । वैश्वदेवेनेति तद्धितेनैव मत्वर्थस्य यागस्योक्तत्वात् । सास्य देवतेत्यस्मिन्नर्थे हि तद्धितस्मरणम् । तत्रास्यशब्दस्य तद्धितान्तर्गतस्य
विधेयं सूयते वस्तु भिन्नयोपमया सदा।
नहि लेनेव तस्यैव स्तुतिस्त इदितीष्यते ॥ श्येमशब्दस्य यागनामत्वे तु श्येनोपमानेन स्तुतिः सुघटैवेत्याह यदा विति। तथाच वागस्य श्येनसंज्ञकत्वाङ्गीकारे पविश्येमयागयो: परस्परभेदसत्त्वात् इयोरेव झटिति घातकवेन समाननामकत्वेन च उपमानोपमेयभावः सङ्गच्छतेत राम्। अतएव झटितिघात, कातरेण व्याघ्रादिना नोपमित मिति भावः । उपसंहरति श्येनशब्द इति । निमित्तचतुष्टयस्य नामधेयबोधकत्वविचारमुपसंहरति तसिद्धमिति ।
केषाश्चिदभिमतं नामधेयस्य पञ्चमं निमित्तमुपदर्शयति उत्पत्तिशिष्टेति । उत्पत्तिविधिविहितगुणविशेषस्य बलवत्त्वमित्यर्थः। तदुदाहरति वैश्वदेवेनेति। अत्र निमित्तातरासम्भवमाह उक्तेति।
असम्भवप्रकारं दर्शयति तथाहौति । प्रचादौ मत्वर्थलक्षणापातासम्भवं प्रतिपादयति न तावदिति। मत्वर्थस्य विश्वदेवदेवतावैशिष्ट्यस्य । तद्धितस्मरणम् अण्प्रत्ययविधानम् । अस्यशब्दस्य पस्येतिपदस्य । तद्धितान्तर्गतस्य तद्धितप्रत्ययविधायकसूत्रान्तर्गतस्य । मुख्यत्वमवमलमित्यनेनास्यान्वयः। यद्यपि त्यज्यमानद्रव्यस्वामित्वेनोद्देश्यस्य. देवतापदमुख्यार्थतवा इन्द्रो देवता स्वामित्वेनोद्देश्योऽस्येति व्युत्पत्च्या ऐन्द्रपदेस्य हविष्येव मुख्यत्वं स्यात् । तथापि देवतापदस्य मन्त्रस्तुतेऽप्युपचारादैन्द्र हविरितिवत् इन्द्रः स्तुतोऽस्य सूक्तस्येति ऐन्द्र
For Private And Personal