________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
अर्थसंग्रहः ।
कुतः
तुमसेन सह सम्बन्धस्य भचणनिमित्तत्वात् चमसेषु भचणमस्व । समाख्यानात् चमसशब्दस्य भक्षणपात्रत्वेन यौगिकत्वात् । तथाहि चभिर्भचणार्थस्तस्मात् चमति भचयत्यस्मिन्नित्योपादिकोऽसच् प्रत्ययः । अस्य योगस्य वैदिकशब्दमाचोपयोगिaur rauाधिकरणवोधक श्वमसशब्दी वैदिकी समाख्या । यूपषी शिग्रहादिशब्दवत्
शब्दोपि वैदिक एव न लोकब्यावहारोपयोगी । नहि चमसादिनामान: केचित् प्रदार्थ खोकवहाराशी विद्यन्ते । वयाच समाख्या होतुर्भक्षणाधिकरणत्वावगमात् भवयं प्रतीयते । ननु चमस समाख्यया भक्षणमेव प्रतीयते न सोमस्येति चेन्न । सोमचम इति समाख्याया अपि श्रवणात् । तया हि सोमभचणपात्रता प्रतीयते । यञ्च समाख्या लौकिकी । इत्थञ्च वैदिकलौकिकसमाख्याभ्यां हीटकर्तृक- अचपावत्वं सीमकर्मकभचणपावत्वञ्चेत्यवधारणात् होतु श्रमसस्थिवसोमभक्षणोपयोगित्वं सिध्यafa | अतएव स यदि राजन्यम् वैश्यं वा याजयेत् स यदि सोमं न्न विभचयिषेत् व्ययोवस्तिभौराहत्य ताः सम्पिष्य दधनि उन्ममृज्य तमस्मं भक्ष्यम् प्रयच्छेत् न सीममिवि भाष्यधृतश्रुत्या अब्राह्मणयाजने सीमभचणप्रविषेध
पपते ।
खौकिक समाख्योदाहरणमाह अध्यय्यौरिति । तत्तत्पदार्थीङ्गत्वं यजुर्वेदविहितnirastraत्वम् । लौकिक्याइति । अध्वय्यः क माध्वर्यवमिवि कर्मार्थतद्धितwratr femalfaकोभयशब्दनिष्पादनोपबोमितया बनिष्पादितशब्दस्य लौकिकसमाख्यात्वम् । बैदिकसमा - वैदिक शब्दमाव निष्पादनोपयोगिप्रत्ययनिव्ययस्यैव
I
त्वात् । चचायमाशयः । याज्यापुरोऽनुवाकपाठादयो धन ऋग्वेदे प्रोक्ताः । दोननिपादयो यजुर्वेदे । भाज्यतोवपाठादयः सामवेदे | as were - कवि एते धर इवि नियामकाभावात् येन केनचिहत्विचा यः कश्विद्धम्मऽनुष्ठेय अन्यमियमः प्रप्नोति । वथा हौत्रमाध्वर्यवमौद्गावमिति समाखाश्च श्रूयन्ते । afra athaसमाख्याभिः ऋग्वेदिना ऋत्विजा कर्त्तव्यं हौत्रम् । यजुर्वेदिना ऋत्विजा कर्त्तव्यमाध्वर्यवम् । सामवेदिना ऋत्विजा कर्त्तव्यमौद्गात्रमित्येव प्रतीयते अतु तचत्कर्म्मस्वरूपम् । अब आकाङ्क्षावशात् ऋग्वेदोक्त' कर्म्महौवम् । यजुर्वेदोक्त' कर्म आर्यवम् सामवेदोक्त' कर्म औदगात्रमिति तत्तत् कर्म तेन तेन कर्त्तव्यमिति
1
१०
For Private And Personal
७३