________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
७४
अर्थसंग्रहः ।
तदेवं निरूपितानि संक्षेपतः श्रुत्यादीनि षट् प्रमाणानि । एतत् सहकृतेन विनियोगविधिना समिदादिभिरुपक्ऋत्य दर्शपौर्णमासाभ्यां यजेतेत्येवंरूपेण यानि नियोज्यन्ते तान्यजानि द्विविधानि सिरूपाणि क्रियारूपाणिचेति । तत्र सिद्धरूपाणि जातिद्रव्यसङ्ख्यादीनि । तानि च दृष्टार्थान्येव । क्रियारूपाणि विविधानि । गुणकमणि प्रधानकमाणि च । एतान्येव सन्निपत्योपकारकाणि आरादुपकारकाणि
Acharya Shri Kailashsagarsuri Gyanmandir
नियमः प्रमाणान्तरविरोधाभावात् एवमेव न्यायमाला तृतीयाध्यायतृतीयपादे सिद्धान्तितम् । संक्षेपइति । नानास्थान स्थानां संग्रह इत्यर्थः । स्लोकेन भूयोऽभिघानं वा ।
श्रुति लिङ्गादिप्रमाणनिरूपणमुपसंहरति तदेवमिति । एतस्य विधेः सहकारिभूतानि षट्प्रमाणानीत्यनेन श्रुतिलिङ्गादीनां विनियोगविधेर्यत् सहकारित्वमुक्त' तदुपसंहरन् विनियोगविधिप्रतिपाद्यानामङ्गानां द्वैविध्यमाह एतत्सहतेनेति । समिदादिभिः समिधो यजतीत्याद्युक्तसमिद्यागादिभिः । ई विध्य नाम्ना प्रतिपादयति सिद्धरूपाणि क्रियारूपाणि चेति । सिद्धरूपाणि कर्त्तृप्रयत्नासाध्यखरूपाणि । क्रियारूपाणि कर्त्तप्रयत्नसाध्यरूपाणि । तानि निर्दिशति तत्रेति । सिद्धरूपक्रियारूपयोर्मध्यइत्यर्थः । जातिर्बसन्ते ब्राह्मणोऽग्निमादधीतेत्यादिश्रुतिबोधितब्राह्मणवादि: । द्रव्यं व्रीहिभिर्यजेतेत्यादिश्रुतिविहितक्रीयादिः । सङ्ख्या आग्नेयोऽष्टाकपाल इत्यादिश्रुतावष्टत्वादिरूपा । श्रदिना देवतापरिग्रहः । श्वेतमालभेतेत्यादिगुणपरिग्रहच । दृष्टानि यागस्वरूपनिब्बाहकतया दृष्टोपकाराणि । तत्तद्यतिरेकेण यागस्वरूपानिष्पत्ते स्वत्प्रयोजनस्य दृष्टत्वमेव नत्वनुमेयत्वमित्येवकारार्थः ।
क्रियारूपाणि विभजति क्रियारूपाणोति । गुणकमणि अङ्गभूतद्रव्यादिसम्वन्धिकमाणि । प्रधानकर्म्मणि प्रधानाङ्गभूतकमाणि । एतान्येवेति ।
For Private And Personal
एवकारात्