________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
न्यायप्रकाशः।
१७८
महतोत्यादिना तस्य निषिद्धत्वात् । स्वातन्त्रण
यस्थापि वैगुण्यापत्तेश्च । यजमानप्रयोगे पत्नीकर्तृकाज्यावेक्षणादिलोपप्रसङ्गात् । पत्नीप्रयोगे च यजमानकर्तृकाज्यावेक्षणादिलोपात् । अतो दम्पत्योः सहाधिकारः। सहाधिकारत्वे च यजमानविद्ययैव परन्या अपि कार्यसिद्धेन ज्ञानं विना तस्या अधिकारानुपपत्तिः ।
पाणिग्रहणात्तु सहवं राबकर्मसु, तथा पुण्यफलें चिति
इत्यादिप्रतिपरिग्रहः। स्वातन्वेषणाधिकार दोषमप्याह स्वातन्त्रप्रति । प्रयोगद्दयबैगुख प्रतिपादयति यजमानेति । यजमानक केति । तथाच यष्टा पुरुषेण वाजमानिकं कर्म क्रियते । परन्या तु भाज्यावे क्षणादि कर्तव्यम् । एव यदि पत्न्या पृथक् यागारम्भः क्रियते सदा तम्या यजमागतया याजमानिक कर्म खेवाधिकाराबाज्यावेक्षणा. यधिकारसम्भव इति भावः ।
पत इति। पृथग्भावेन निषेधादित्ययः। सहाधिकार इति। तपाच षष्टाध्यायप्रथमपाद सिद्धान्त सूत्रम् -
स्वयतोस् वधनादे क कम्यं स्यादिति । स्वपतीधनवतीरपि दम्पत्योः ऐककाम्यम् एक कर्म व त्वं न तु पृथगमुष्ठाथित्वं स्यात् वचनादित्यर्थः ।
मनु वेदार्थ ज्ञानवत्त्वस्याधिकारिविशेषणत्वात् तदभावेन तस्या अधिकारानुपपत्तिरित्यत पाह सहाधिकारले चेति। यजमानविद्यया यजमानस्य पत्युर्वेदार्थ ज्ञानवत्त्वया । पत्न्यासम्पदन्याः। कार्यसिद्धेः फलसिद्धेः। तथाच वेदार्थज्ञानवत: पुरुषस्यैव यागानुष्ठामविधिविषयत्वम् । यागानुष्ठानञ्च तत्कत्त कम् । तत्कृत तदनुष्ठानात् तत्पत्न्या अपि तत्कर्मफलवत्त्वम् । एवञ्च तस्यास्त कर्मजन्य फल भोक्तृत्वरूपोऽधिकारः सिध्यतीति भावः ।
न केवलं यान एव सहभावनानुष्ठान किन्तु वैदिक कर्ममात्र इत्याह पाणिग्रहणाचिति । पाणिग्रहणात् पनी त्वसिद्धेः सपत्नी को धर्मामाचरीदित्यनेन सर्व कम्मसु सहभावेनाधिकार: पत्न्या इति भावः । सहत्वं सहमान धर्मामुष्ठानम्। सच्च भर्तुः क्रियायां तदानुकूल्यकारित्वम्। हेवन्सरमाह तधेति ।
For Private And Personal