________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
न्यायप्रकाशः।
२३६
अतश्च पशुसोमाधिकरण न्यायवैषम्यम् । ऐन्द्रवायवं रक्षातोत्यत्र देवताविशिष्ट ग्रहणविधानेन यज्य कल्पनात् । यजिकल्पने वैखदेव्यामिक्षत्यत्रैव द्रव्यदेवताविशिष्टकम्मविधानं युक्तम्, रूपइयश्रवणात् । एवञ्चाग्न योऽष्टाकपाल: सौम्यश्वररित्यादिवाक्यैवैख देव्यामिशेलस्य वाक्यस्य प्रायपाठो रक्षितो भवति । अन्यथा हि तेषु सर्वेषु द्रव्यदेवतासम्बन्धकल्पितयागविधानम् । अन च द्रव्यमात्र विधानमिति वैरूप्यं प्रसज्येत ।
किञ्च वैखदेवेन यजैतत्यत्र वैश्वदेवस्य देवतासमर्पकत्वे यविश्वे देवाः समयजन्त तदेखदेवस्य वैश्वदेवत्वमिति तस्यार्थवादस्यात्यन्तमेव निरालम्बनत्वं स्यात् । यत एतदर्थवादावि
भाषः । याजकल्पनं यजतेतिपद कल्पनम् । अन्यथा यागानुवादेन द्रष्यविधानं न स्यात् । वदन्यथावे तु एक प्रसरताभङ्गः स्यादिति भावः।
वैषम्यं प्रतिपादयति ऐन्द्र वायव मिति । ग्रहण विधानेनेति। तथाच ग्रहासोति ग्रहपविधानात् न क्रियान्तरापे देवि भावः । वैश्वदेव्यामित्यत्र यजिकल्पबे विधानस्य युक्तत्वमपि स्थादित्याइ यजिकल्पने इति । इत्यधैवेत्येव कारण वाक्यान्तरे दैववायागयोविधानम्, एतहाक्ये दु द्रव्यमावविधानमित्यस्यायुक्तत्वं दर्शितम्। एकत्रीभयविधानस्य युक्तत्वे हेतु माझ रूपइयेति। यागस्य के रूपे द्रव्यं देवता च तयोरेकचैव वाक्ये उपस्लम्भादित्यर्थः । মুত্তিয়াৰ সম্বলবি আয় বাচ্চাদাল-
শীৰ-ৰালিৰামালানघर-पौणचरु-मारुतसप्तकपाल-वैश्वदेव्यामिक्षा-द्याव्यापृथिव्यैक कपालानामेकस्यामेव श्रुती ये पष्टौ विधयस्तुल्यतया सह पठितास्तेषु सताना यायविधायकत्वमामिक्षाविधेस्तु ट्रव्यमात्रविधायकत्वमिति भवन्मते तुल्यपाठता न स्यात् । यजिकल्पने तु सर्वेषामेव यागविधायकानां तुमपाठता रक्षिता स्थादित्येवं युक्त्यन्सरमाह एवमिति । मायपाठस्तु ल्यरूपेण पाठः । ___ दोषान्तरमाइ विश्चेति । भिराखम्बमत्वमिति । अयमाशयः । यदिश्वे देवाः सम. वनन्तेत्यर्थवादन वैश्वदेवनाम्न: कस्खचियागस्य वैश्वदेव पदव्यपदेश्यतावीजं प्रदर्शितम् ।
For Private And Personal