________________
Shri Mahavir Jain Aradhana Kendra
२३८
www.kobatirth.org
न्यायप्रकाशः ।
Acharya Shri Kailashsagarsuri Gyanmandir
देवतातचितत्वादामिचान्तर्गतार्थः ।
तत्र
विश्वदेवानुवादेक
द्रव्यविधानं वैश्वदेवशब्देनैव कर्त्तव्यं पदश्रुतेः । जथा भावनायां करणसमर्पणं धातुनैव क्रियते पदश्रुतेः न तूप पदेनेत्युक्तम्, भावार्थाधिकरणे लद्दत् । तत्र च वषट्कर्तुः प्रथमभक्ष इति - वदेकप्रसरताविरोधः । अतो यागानुवादेनापि द्रव्यविधानार्थं वैश्वदेव्यामिक्षेत्यत्र यजिकल्पनं तावदवश्यं कर्त्तव्यम् ।
भावः । ननु विश्वदेवानुवादेमामिक्षाविधाने श्रामिचाया विश्वदेवाङ्गत्वं सम्भवतुः । प्रक्कते तु न विश्वदेवानुवादेनामिचा विधीयते किन्तु वैश्वदेवेन यजेतेत्युक्तवैश्वदेवानुवादेन । बैवदेवपदं हि विश्वेदेवा देवता अस्येति योगात् विश्वदेव देवताक इविर्वाचकम् । तच हविः किमित्याकाङ्क्षायां हविष श्रामिचारूपत्वविधानात् । एवञ्च इविषी यागाङ्गत्वेनामिचाया। अपि यागावता सम्भवत्येवेत्यत श्राह किञ्चेति । देवतातचितत्वात् देवतार्थततिप्रत्ययान्तत्वात् । श्रमिचेति । श्रामिक्षा अन्तर्गता यस्मिन्नर्थे सादृशार्थक इत्यर्थः । देवता अस्येति व्युत्पत्तौ सम्बन्धित्वेन चामिदाया अपि वैश्वदेवो पदेनोपस्थितैरिति भावः । तत्र तथा सतीत्यर्थः । विश्वदेवानुवादेन विश्वदेवपदी लेखेन । वैश्वदेवोपदेनैवेत्येवकारेच. न तु. वैश्वदेवेन यजेतेत्युक्तवैश्वदेवपदेनेति योतितम् ।
1
तथाच वाक्यान्तरोप स्थित वैश्वदेवपद प्राप्त वियदेव देवताक हविष. श्रामिचात्वविधानमनुचितं तदाक्यघटक वैश्वदेवकपदेनैव विश्वदेवदेवताका मिश्रारूप हविर्विधानस्य सुघटत्वादिति भावः । पत्र हेतुमाह पदश्रुतेरिति । एक सुबन्तपदरूपश्रुतेरित्यर्थः । अत्र. दृष्टान्तमाह यथेति । भावनायामिति । यजेते त्याख्यातार्थ रूपायामित्यर्थः । करणसमर्पणं केनेति करणाकाङ्गानिवर्तनम् । धातुना यजधातुना । पदश्रुतेः एकतिङन्तरूपपदश्रुतेः । उपपदेन पदान्तरेण । तदिति । तथा प्रकृतेऽपि वैश्वदेवोत्येक पदेनेवा विश्वदेवदेवतासमर्पणं युक्तमित्यर्थः ।
पदान्तरमाविश्वदेवदेवताकत्वानुवादेनामिचामात्रविधाने दोषान्तरमाह तचेति प्रथमभच इति । अत्र समलपदीपात्तयोः प्राथम्यभचणयोर्भचणानुवादेन प्राथम्य विधाने यथैकमसरताभङ्ग विरोध आपादितस्तथा प्रकृतेऽपि एकपदोपातयोर्विश्वदेव देवताकत्व - मिचयोर्विश्वदेवदेवताकत्वानुवादेनामिद्याविधानेऽपि एक प्रसरवाभङ्गरूपी विरोधः स्यादिति
For Private And Personal