________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
अर्थसंग्रहः ।
११३
नप येषु अतुषु प्राकृतसञ्जयातोऽधिका स्तोममन्त्र सङ्ख्या विहिता ते विवचस्तोमकाः । येषु क्रतुषु पुन! ना स्तोममन्त्रसया विहिता ते अविवृद्धस्तीमका उच्यन्ते । तेषु सर्वेषु प्राकतानां साम्बा नित्तिर्नवेति संशये उपदेशनातिदेशवाधसा न्याय्यतया विकतौ सयाविशेषनिर्देशन प्राकृतसायां वाधएवेवि पूर्बपने दशमाध्यायचतुर्थपादे सिद्धान्तः। विनबस्तीमकेषु प्राकृतसानां म नितत्तिरिति। तथाहि प्रकृती यस्मिन् स्तोमे यावत्य चो गेयत्वेन विहितास्तावतौरव विबद्धस्तीमकेषु विततिक्रतुष्वागमय्य यावता ऋगन्तरेन गौतेनाधिकसङ्ख्या पूर्यते तावदप्यधिकम् गेयं समादिति नाधिक सङ्खयाविधानवैयर्थम्, येन प्राकृतवाघः सात् । तदवाधेनापि चरितार्थत्वात् ।
अविबुद्धतीमकेषु तु क्रतुषु प्राकृतस्तीमानां मध्ये कासाञ्चिदृचां वाध एव । सथाहि तेषु प्राकतानां सर्वेषां साम्रामागमे विकृती न्यू नसङ्ख्या विधानवैयथ्यमिति यावता निहतेन वैकृतसङ्ग्या सम्पद्यते तावदेव प्राक्कतं वाधितव्यम्, अन्यत् प्राकृतमेव स्यात्। तथाच सिद्धान्तसूवम् ।
स्तीमविढद्धौ त्वधिकम् सादविछद्धौ
द्रव्यविकारः स्यादितरसमायुतित्वादिति ॥ सदेतत् विबगस्तीमके प्रकतिसम्बन्धिमी ऋच उपादाय विकृतिनिहिष्टसहयापूरणाय इतरासामचामुपादानमावापः । अविव इस्तीमके प्राप्तानां प्रकृतिसम्वन्धिनौमामचा मध्ये विकृतिविहितसयानुरोधेन तावत्साकच उपादाय इतरासा परित्याग उद्याप उच्यते। एवञ्च बैकृतसङ्ख्यापूरणाय ऋगन्तरनिबेशनरूप आवापः किं यस्मिन् कस्मि'श्चित्स्तोमशब्दाभिधेयस्तोत्रं कर्त्तव्य उत पवमानाख्यस्तोच एव । तथा वैकृतसङ्ख्यानुरोधन प्राप्तानां प्राकृतीनामचा मध्ये कासाच्चिदचा परित्यागरूप उद्यापीऽपि किं यस्मात् कस्माञ्चित्तीवात् कर्त्तव्य उत पवमानार्दवेति संशय पविशेषादनियम इति पूर्वपचे प्राप्त पवमान एवेति सिद्धान्तः । तथाच दशमाध्याय चतुर्यपाद पूर्वोक्ताधिकरणात् परमेव सिद्धान्तसूवम् ।
“पवमानएव साता तस्मिन्नावापोहापदर्शनादिति” । सातामावापोहापावितिशेषः। दर्शनादिति । तथाच श्रुतिः। वीणि ह वै यज्ञमग्रीदराणि गायत्री
For Private And Personal