________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सुदर्शिनीटीका अ० १ सू० ६ यथाकृतनामकतृतीयाधर्मद्वारनिरूपणम्
३७
दुःखोत्पादनप्र पक्ताः परपीडाकरणपरायणाः 'इमेहिं ' एतेषु-प्रत्यक्षं लक्ष्यमाणेषु 'तसथावरेहिं' त्रसस्थावरेषु 'जीवेडिं' जीवेषु पडिणिविट्ठा' प्रतिनिविष्टाः तेषां रक्षणाद् द्वेषयुक्ताः 'बहुविह' बहुविधं 'बहुप्पगारं' बहुपकारम् अनेकभेदप्रभेदसहितं, 'भयंकर' भयजनकं 'पाणवह' प्राणवधं जीवहिंसां करेंति' कुर्वन्ति । 'किं ते ' ते त्रसस्थावरेषु द्वेषवन्तः 'कि' किं कुर्वन्ति ? पाठीनादि जीवान् ‘हणंति' घ्नन्ति, इति वक्ष्यमाणेन सम्बन्धः । तानेव दर्शयति-'पाठीणेत्यादि । 'पाठीणतिमि-तिमिगिल-अणेग-असविविह जाइमंडुक्क-दुविहकच्छम-शक-मगर- दुविहगाह-दिलिवेढय-मंदुय-सीमागारपुलुय-सुसुमार बहुप्पगारा' पाठीन-तिमि
तिमिगिला-ऽनेकझष-विविधजातिमंडूक-द्विविध-कच्छप-नक्र-मगर-द्विविधग्राह-दिलि वेष्टक-मन्दुक-सीमाकार-पुलक-सुंसुमार-प्रकाराः, तत्र-पाठीनाःतन्नामका मत्स्यविशेषाः, तिमयः मत्स्यविशेपाः, तिमिगिलन्ति इति तिमिगिलाच, महामत्स्याः । " अस्तिमत्स्यस्तिमि म शतयोजनविस्तरः।
तिमिगिलगिलोऽप्यस्ति तगिलोऽप्यस्ति राघवः ॥१॥” इतिवचनात् । अनेकझपाः विविधाः क्षुद्रमत्स्याः, विविधजातयो मण्डूकाः = नानाजाऐसे जीव (तं च पुण ) इस ( भयकरं) भयप्रद, ( बहुविहं ) बहुविध
और (बहुप्पगारं) अनेक भेद प्रभेद सहित (पाणवहं ) प्राणवध को (करेंति ) करते हैं । ( इमे हिं तसथावरेहिं जीवहिं ) इन प्रत्यक्षीभूत बस और स्थावर जीवों की रक्षा करने के विषय में (पडिणिविट्ठा) द्वेषयुक्त होते हुए प्राणवध करते हैं, (किं ते ) वे क्या २ करते हैं इस बात को अब सूत्रकार "पाठीण" इत्यादि पदों द्वारा प्रकट करते हैं( पाठीण-तिमि-तिमि-गिल-अणेगझस-विविहजाइमंडुक-दुविहकच्छभ-णक्क-मगर-दुविहगाह-दिलिवेढय मंदुय-सीमागार पुलय सुंसुमार
मा "भयंकर” (मयप्रह, “बहुविहं " म विध मने "बहुप्पगारं” भने से प्रमेह सहित, "पाणवह " प्रा१५ ४२ छ, “इमे हिं तसथावरे हे जीवे हिं" से प्रत्यक्षीभूत असे अने स्था१२ वानी २२॥ ३२वानी म “पडिणिविद्वा" द्वेषयुत ने प्रावय ४२ , " किंते'' तयशु शु ४२ छे थे यातने वे सूत्र५२ “पाठीण" त्यादि ५ वा प्रगट ४२ छ- “पाठीण-तिमि-तिमिगिलअणेगझसविविहजाइ-मंडुक्क-दुविहकच्छभ-णक्क-मगर-दुविहगाह-दिलिवेढय-मंदुयसीमागार-पुलुय-सुसुमार-बहुप्पगारा” सेवा यो नीचे प्रभारी छ - पाहीन, તિમિ, તિમિંગલ, અનેકઝષ, અનેક જાતિના દેડકા, બન્ને પ્રકારનાં કાચબા, નક,
For Private And Personal Use Only