________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्राव्याकरणसूत्र अथेदानीं 'जयकओ' यथाकृतः इति तृतीयं द्वारमाचष्टे 'तं च पुणे'त्यादि।
___ मूलम्-तं च पुण करेंति केइ पावा असंजया अविरया अणिहुयपरिणामदुप्पांगा पाणवहं भयकर बहुविहं बहुप्पगारं परदुक्खुप्पायणपसत्ता इमेहिं तसथावरेहिं जीवेहि पडिणिविट्ठा किं ते? पाठीण-तिमि-तिमिगिल-अणेगझस-विविहजाइमंडुक
दुविह-कच्छभ-णक-मगरदुविह-गाह-दिलि-वेढय-मदुय-सीमागारपुलुय-सुंसुमार बहुप्पगारा जलयरविहाणा कए य एवमाई।सू०६॥
टीका--तं च माणिवधं 'पुण' पुनः 'के' केऽपि केचिदेवेत्याशयः 'पावा' पापा पापप्रकृतयः 'असंजया' असंयताः असमाहितेन्द्रियाः 'अविरया' अविरता =पापकर्मनिवृत्तिरहिताः, 'अणिहुयपरिणामदुप्पोगा' अनिभृतपरिणामदुष्पयोगा
अनिभृतः उपशमार्जितः परिणामः अध्यवसायो येषां ते अनिभृतपरिणामाः, दुष्टाः प्रयोगा-इन्द्रियनोइन्द्रियव्यापाराः येषां ते दुष्प्रयोगाः, अनिभृतपरिणामाश्च ते दुष्प्रयोगा इति अनिभृत् परिणामदुष्प्रयोगाः, 'परदुक्खुप्पायणपसत्ता' परयह उन्तीसवां भेद है २९ और गुणविराधना-श्रतचारित्रगुणों का भङ्ग करना यह तीसवाँ भेद है ३० इस तरह ये प्राणवध के ३० पर्यायवाची शब्द गुणनिष्पन्न प्रकट किये गये हैं ।सू०-५।।
अब सूत्रकार "जह य कओ" इस तृतीय द्वार के विषय में कहते हैं-'तं च पुण' इत्यादि। ___टोकार्थ-(केइ पावा) कितनेक पापप्रकृतिवाले (असंजया) असमाहित इन्द्रियवाले, ( अविरया ) अविरतिसंपन्न, ( अणिहुयपरिणामदुपओगा) उपशम रहित परिणामों वाले, और इन्द्रिय एवं मन के दुष्टव्यापार वाले (परदुक्खुप्पायणपसत्ता ) पर प्राणी के लिये दुःखोत्पादन में परायण કરવા, તે ઓગણત્રીસમો ભેદ છે. અને ગુણવિરાધના-કૃતચારિત્ર ગુણોને ભંગ કરે, તે ત્રીસમે ભેદ છે. આ રીતે પ્રાણવધના ૩૦ પર્યાયવાચી શબ્દ તેમના गुरु सहित प्रगट ४२वामा माव्या छ. ॥ सू. ५॥
के सूत्रा२ “जह य का" २ तृतीय हार्नु पर्षन ४२ --" तं च पुण" त्याहि.
10--"केइ पावा" 21 पा५प्रतिव"असंजया” असमाडितन्द्रियपा, " अविरया " अविरति युत, “अणिहुयपरिणामदुप्पओगा" ५शम २डित परिणामवाणा, मन छन्द्रिय अने भनना दुष्ट व्यापारवा "परदुक्खुप्पायणपसत्ता" ५२ प्राणाने माटे दुःमोत्पादनमा ५२शया मेवा व "तंच पुण"
For Private And Personal Use Only