Book Title: Bharateshwar Bahubali Vrutti Part_2
Author(s): Shubhshil Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
Catalog link: https://jainqq.org/explore/600112/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ नमसम्म मममममममममममममममममममममम्मान __श्रेष्ठि देवचन्द्र लालभाई-जैनपुस्तकोद्धारे-प्रन्थाङ्कः ८७. श्रीमत्तपागच्छाधिराज-श्रीमुनिसुन्दरसूरिशिष्य-पपिंडववियोशः श्रीभरतेश्वर-बाहुबलियतिमा ܫܫܫܫܫܫܫܫܫܫܫܫܫܫܫܫܫܩ (द्वितीयविभागः पत्राङ्कः १०७-२२07: संशोधकः-प्रथमविभागस्य सम्पूर्णतया, द्वितीय विभागस्य तु २३४ पत्राङ्कपर्यन्तस्य स्वर्गारोही पूज्यपाद श्रीमद्विजयदानसूरीश्वरः ततः परं तेषां प्रशिष्यः मुनि श्री धर्मविजयः । मुद्रणकारिका-श्रेष्ठि-देवचन्द्र-लालभाई-जैनपुस्तकोद्धारसंस्था । प्रसिद्धिकारकः-जीवनचन्द साकरचन्दः जह्वेरी अस्याः कार्यवाहकः । वीरसंवत् २४६२. विक्रमसंवत् १९९३. खीखान्द १९३७. प्रथमंसंस्करणम् ] पग्यम् रू.२. [प्रतयः १००० समयमममममममम म ममममन मम्मम्मम्ममा For Private Personel Use Only Page #2 -------------------------------------------------------------------------- ________________ इदं पुस्तकं मुम्बापुर्यां जीवनचन्द साकरचन्द जह्वेरी इत्यनेन "निर्णयसागर-मुद्रणापट्टे" कोलभाटवीथ्यां २६-२८ तमे गृहे रामचन्द्र येसू शेडगेद्वारा मुद्रापितम् । [All Rights reserved by the Trustees of the Fund.] अस्य पुनर्मुद्रणाद्याः सर्वेऽधिकारा एतद्भाण्डागारकार्यवाहकैरायत्तीकृताः Printed by Ramachandra Yesu Shedge, at the “Nirnaya-sagar" Press, 26-28, Kolbhat Street, Bombay. Published for Sheth Devchand Lalbhai Jain Pustakoddhār Fund, at the Sheth Devchand Lalbhāi Jain Dharmashala (Sri Ratnasāgar Jain Bording House), Badekhān Chakla, Gopipura, Surat, by Jivanchand Säkerchand Javeri. For Private Personal Use Only Join Education International Page #3 -------------------------------------------------------------------------- ________________ EXE) Sheth Devchand Lalbhai Jain Pustakoddhār Fund Series: No. 87. S'Rİ BHARATESVARA-BAHUBALI-VṚTTI Part BY S'RI SUBHAS'ILA GANI COMPOSED IN Vikrama Era 1509 Edited up to pp. 234 by the late Jainācārya S'ri Vijayadāna Suri and pp. 235-368 by Muni S'ri Dharmavijaya. Vikrama Samvat 1993] Price Rs. 2-0-0. =X=X=X=X=X=X=X=X=X=X=X=XEXEXEXEXI [A. D. 1937. EXEX Page #4 -------------------------------------------------------------------------- ________________ S'RI BHARATES'VARA-BAHUBALI-VRTTI Part I, pp. 1-186 published in A. D. 1932 and Part II, pp. 187-368 published in A. D. 1937. Page #5 -------------------------------------------------------------------------- ________________ श्रेष्ठी देवचन्द लालभाई जह्वेरी. जन्म १९०९ वैक्रमाब्दे निर्याणम् १९६२ वैक्रमाब्दे कार्तिक शुक्लैकादश्याम् पौषकृष्णतृतीयायाम् (देवदीपावली-सोमवासरे) (मकरसङ्क्रान्तिमन्दवासरे) सूर्यपूरे. मुम्बय्याम्. JAAA The Late Sheth Devchand Lalbhai Javeri. Born 22nd Nov. 1852 A.D. Surat, Died 13th January 1906 A. D. Bombay. 1-87 :-Copies 3000. SAAZ..abecero For Ponton Page #6 -------------------------------------------------------------------------- ________________ For Private & Personel Use Only Page #7 -------------------------------------------------------------------------- ________________ । श्रीमच्छुभशीलगणिविरचिता श्रीभरतेश्वरबाहुबलिवृत्तिः प्रथमविभागस्य कथानुक्रमः । प्रथमः साध्वधिकारः॥ | अङ्कः कथानामानि पत्राङ्कः अङ्कः कथानामानि पत्राङ्कः १ श्रीआदीश्वरपूर्वभवचरित्रम् भरतबाहुबलिकथा च १- २० ११ श्रीवज्रस्वामिचरित्रम् ... ६८-८० २ श्रीअभयकुमारकथा (श्रेणिककथा) २१-४० १२ श्रीनन्दिषेण , तपोविषये ८०- ८२ ३ श्रीढण्ढणकुमार ,, ४१ ,, वैयावृत्यविषये नन्दिषेणकथा . ८२-८४ ४ श्रीस्थूलिभद्र श्रीयककथा ..... ४५ १३ सिंहगिरिकथा ... ... ५ श्रीअन्निकापुत्राचार्यचरित्रम् ... ४६- ५० १४ दानविषये-श्रीकृतपुण्यकथा ... ६ श्रीअतिमुक्तककेवलिकथानकम् ५२ १५ श्रीसुकोशलचरित्रम् ... ... ९१- ९२ ७ अदत्ताग्रहणे श्रीनागदत्तकथा ५२- ५४ १६ शुभाऽशुभभावनायां श्रीपुण्डरीक-कण्डरीककथा ९२- ९४ ८ नागदत्तकथानकम् ५४- ५६ १७ श्रीकेशिगणभृञ्चरित्रम् ...' ९४- ९७ ९ श्रीमेतार्यमुनिवरचरित्रम् .... ५६-६१ १८ श्रीकरकण्डु , ९७-१०१ | १० श्रीस्थूलभद्रकथा ६१-६८/१९ श्रीहल्लविहल्ल , ... १०१-१०२ । । Modainelibrary.org Jain Educat For Private Personal Use Only onal Page #8 -------------------------------------------------------------------------- ________________ ॥ श्रीभरतेश्वरवृत्तिः । ॥१॥ Jain Education अङ्कः कथानामानि २० श्रीसुदर्शन श्रेष्ठिचरित्रम् २१ श्रीशालमहाशाल,, २२ श्रीशालिभद्रमहर्षिकथा २३ श्रीभद्रबाहुगणाधीश २४ श्रीदशार्णभद्रराजर्षि 33 27 २५ श्रीप्रसन्नचन्द्रर्षि २६ श्रीयशोभद्रसूरीश्वर १२७ श्रीजम्बूस्वामि- प्रभवर स्वामिचरित्रम् १२८ श्रीबङ्कचूलचरित्रम् २९ क्षमायां श्रीगजसुकुमालकथा ional 23 17 ३० श्रीअवन्तीसुकुमालकथा ३१ दानपुण्योपरि-श्रीधन्यकथा ... ... ... ... ... ... ... ... ... पत्राङ्कः अङ्कः पत्राणः १५७-१६० १६०-१६२ १६२-१६८ कथानामानि १०२-१०४ ३२ श्री इलातीपुत्रकथा १०४ - १०६ ३३ श्रीचिलातीपुत्रकथा १०६ - १११ | ३४ श्रीयुगबाहुचरित्रम् १११-११४ | ३५ श्रीआर्यमहागिरि - आर्यसुहस्तिसूरीश्वरयोश्चरित्रम् १६८ - १७३ ११४- ११६ | ३६ श्री आर्यरक्षितसूरिसम्बन्धः ११६-१२२ | ३७ उदायन राजर्षि - प्रभावतीकथा १२२ - १२३ | ३८ श्रीमनकक्षुलमुनि,” १२३ - १४१ | ३९ श्रीकालिकसूरीश्वर चरित्रम् १४१ - १४३ | ४० श्रीकालिकसूरीश्वर " १४३ - १४५ ४१ श्रीकालिक ” १७३ - १७५ १७५-१७७ १७७-१७८ १७८ - १७९ १७९-१८२ १८२-१८४ १८४ - १८६ १४६ - १४७ | ४२ १४७ - १५७ १-१८६ " श्री प्रद्युम्नचरित्रम् - अपूर्णम् इति प्रथम विभागः पत्राङ्कः *** ... ... ... ... ... ... **** ... ... ... अनुक्रमः । ॥ १ ॥ ainelibrary.org Page #9 -------------------------------------------------------------------------- ________________ : : द्वितीयविभागस्य-कथानुक्रमः। प्रथमः साध्वधिकारः॥ IG अङ्कः कथानामानि पत्राङ्कः अङ्कः कथानामानि पत्राङ्कः ४२ श्रीप्रद्युम्नचरित्रम्-सम्पूर्णम् ... ... १८७-१९१ ५३ श्रीहरिकेशमुनिकथा ... २२१-२२५ ४३ मूलदेवचरित्रम् ५४ धनदेव-धनमित्रकथा ... ... २२५-२२८ | श्रीप्रभवकथा च(जम्बूकथातो ज्ञेया) १९१-२०२ ५५ वरदानोपरि-उत्तमचरित्रकुमारचरित्रम् ... २२८-२४० ४४ विष्णुकुमार , २०२-२०४ ५६ श्रीक्षेमङ्करमहासाधुकथा ... ... २४०-२४१] ४५ श्रीआर्द्रकुमार ,, २०४-२१२ ५७ अजनपिण्डे-क्षुल्लकद्वयकथा मानपिण्डे॥४६ श्रीदृढप्रहारिकथा २१२-२१४ सेवतिकाभिक्षुः महिलाप्रधानाषट्पुरुषी ... २४१-२४५ | ४७ श्रेयांसकुमारवृत्तम् २१४-२१५५८ मायापिण्डे-धनदत्तकृपणोकथा २४५-२४६ N४८ श्रीकूरघटकथा ... २१५-२१६ लोभपिण्डस्याधिकारः ... ... २४६-२४८ ४९ श्रीशय्यंभवसूरिकथा २१६-२१७ इति प्रथमः साध्वधिकारः समाप्तः। ५० श्रीमेघकुमारवृत्तम् २१७-२१८ द्वितीयः साध्वीनामधिकारः॥ A५१ श्रीस्कन्दककुमारकथा २१८-२१९ १ श्रीसुलसाकथा ... २४८-२५५ ५२ श्रीस्कन्दसूरि , २१९-२२१ २ श्रीचन्दनबालाचरित्रम् ... २५६-२६२ : : : Jain Educat onal For Private Personel Use Only jainelibrary.org Page #10 -------------------------------------------------------------------------- ________________ ॥ श्रीभरतेश्वरवृत्तिः । ॥ २ ॥ Jain Educatio अङ्कः कथानामानि ३ श्रीमनोरमाकथा ( सुदर्शन श्रेष्ठिकथातः ) ४ श्रीमदनरेखाचरित्रम् ५ श्रीदमयन्ती 33 ६ श्रीनर्मदासुन्दरी ( ऋपिदत्तया सार्द्ध ) ७ श्रीसीताचरित्रम् ... ८ श्रीनन्दाकथा ( अभयकुमारकथातः ) ९ श्रीभद्राकथा (शालिभद्रकथातः) १० श्रीसुभद्राचरित्रम् ११ श्रीराजीमति, १२ श्रीऋपित्ता १३ श्रीपद्मावतीकथा ( उदयनकथातः) १४ श्रीअञ्जना सुन्दरी चरित्रम् tional 27 ... ... ... ... ... पत्राङ्कः अङ्कः कथानामानि २६२ | १५ श्रीदेवीकथा ( नास्ति ) २६२-२७० | १६ श्रीज्येष्ठाकथा २७० - २८१ १७ श्रीसुन्येष्ठाकथा २८१-२८८ १८ श्रीमृगावतीवृत्तम् २८८-२९३ १९ श्रीप्रभावतीकथा २९३ | २० श्रीचिल्लणादेवीवृत्तम् २९३ | २१-२२ श्रीब्राह्मीसुन्दरीकथा २९३-२९५ | २३ श्रीरुक्मिणीकथा (शाम्बप्रद्युम्नादिकथातः) ... २९५ - ३०० २४ श्रीरेवतीकथा ३०० - ३१३ २५ श्री कुन्तीकथा ... :: ... ३१३ २६ श्रीशिवादेवीकथा ३१३ - ३१६ | २७ श्रीजयन्तीकथा (नास्ति ) whe ... www 600 ... ... ... पत्राङ्कः ३१६ ३१६-३१७ ३१७-३१९ ३१९-३२४ ३२४ ३२४-३२६ ३२६-३२८ ३२८ ३२८-३२९ ३२९-३३१ ३३१-३३२ | ३३२ अनुक्रमः । ainelibrary.org Page #11 -------------------------------------------------------------------------- ________________ Jain Educat अङ्कः २८ श्रीदेवकीकथा २९ श्री द्रौपदी कथा ३० श्रीधारिणीकथा... ३१ श्रीकलावतीकथा कथानामानि ... ३२ श्रीपुष्पचूलाकथा ३३ श्रीसत्यभामाकथा ational ३४ श्रीपद्मावत्यादिकृष्णाग्रमहिष्यष्टककथा ३५ यक्षादि - स्थूलभद्रसप्तभगिनीकथा (स्थूलभद्रकथातः) ... पत्राङ्कः अङ्कः कथानामानि ३३२-३३३३६ श्रीशीलवतीकथा ३३३-३३८ | ३७ श्रीनन्दयन्तीकथा ३३८-३४० ३८ श्री रोहिणीचरित्रम् ३४०-३४६ | ३९ श्रीरतिसुन्दरी,, ३४६-३४८ ३४८-३४९ ३४९ विक्रेप्रन्थानां सूची इति द्वितीयविभागः पत्राङ्कः 4100 0130 WOOD www. ३४६ | ४० श्रीश्रीमतीकथानकम् प्रशस्तिः ग्रन्थसमाप्तिश्च इति द्वितीयः साध्वीनामधिकारः समाप्तः । .... .... .... ... .... 10 .... .... .... .... ... पत्राङ्कः ३४९-३५७ ३५७ - ३६० ३६०-३६२ ३६२-३६५ ३६५-३६७ ३६७-३६८ ३६८-३७२ १८७-३७२ jainelibrary.org Page #12 -------------------------------------------------------------------------- ________________ ॥श्रीभरतेश्वरवृत्तिः । ॥ ३ ॥ Jain Education ॐ ह्रीँ णमो आयरियाणं । ॐ ह्रीँ णमो लोए सव्वसाहूणं । सकलागमरहस्यवेदीशासनधुरंधर, परमगीतार्थ, ज्योतिर्विदाभरण पूज्यपादाचार्य श्रीमद् विजयदानसूरीश्वरजीमहाराजनुं टुंकुं जीवनचरित्र महापुरुषो जन्म झींझुंबाडामां वि. सं. १९२४ना कार्तिक शुक्ल चतुर्दशीए थयो हतो. तेमना पितानुं नाम जुठाभाइ, अने मातानुं नाम नवलबाइ हतुं. मातापिताए एमनुं नाम दीपचंद राख्युं हतुं. दीपचंदे पोताना जीवनथी पोताना नामने देदीप्यमान कर्तुं छे. दीपचंद कुळदीपक पण नीवड्या, अने शासनदीपक पण नीवड्या. दीपचंदनुं जीवन अनेक रीतिए यशस्वी बन्युं भण्या, एसिस्टंट मास्तर थया अने पोलीस पटेल पण बन्या, परन्तु सत्ताना गुमाननी चूडमां ए सपडाया नहि. प्रसंगवश धर्म तरफ प्रेराया. पोतानुं धर्महीन जीवन अकारुं लाग्युं. पूर्वनी आराधनाथी के उत्तम भवितव्यता होवाथी, दीपचंदना हृदयमां धर्मने जाणवानी अने आचरवानी प्रबळ इच्छा जन्मी क्रमशः तेओ साधु थया. विजयदानसुरिचरित्रं । ॥ ३ ॥ jainelibrary.org Page #13 -------------------------------------------------------------------------- ________________ प ए काळमां पूज्यपाद, सद्धर्मोद्धारक, न्यायाम्मोनिधि आचार्यदेव श्रीमद् विजयानंदसूरीश्वरजी महाराजानु एकछत्र साम्राज्य प्रवर्ती रह्यु हतुं. ए महापुरुषना शिष्यरत्न पूज्यपाद उपाध्याय श्रीमद् वीरविजयजी महाराजानी पासे दीपचंदे वि. सं. १९४६ मां बावीश वर्षनी, यौवनना आंगणामां पगरण मांडी चूकेली वये दीक्षा लीधी. यौवन दीपचंदने विलासना अंधकारमा घसडी शक्युं नहि. पण विरागे यौबनने त्यागमा घसड्यु. का दीपचंदनो उत्कर्ष प्रतिदिन वधतो गयो. तेमनुं नाम मुनि श्रीदानविजयजी राखवामां आवेलु. सतत् अभ्यास अने प्रखर संयम पाल नथी श्रीदानविजयजी विद्वान बन्या, तपस्वी बन्या, अने मुनिराजोमां विशिष्ट स्थान भोगववा लाग्या. ज्योतिषना विषयमा तेमनो निर्णय जैनसमाज माटे निःशंकपणे स्वीकार्य मनावा लाग्यो. श्रीजिनागमो अने वीजा दार्शनीकादि शास्त्रोना गहन अभ्यासथी तेओश्री श्रीजैनका दर्शनना परम रहस्यज्ञाता बन्या अने तेओश्रीना वचनोनी पण एक सरखी रीतिए उंडी असर थवा लागी. विधिविधान जेवा सूक्ष्म | विषयोमां पण तेओश्री एटला निष्णात हता के तेमनी सलाह मल्या पछीथी शंकाने स्थान रहेतुं नहि. आ महापुरुषना दिलमां शासनरक्षानी तमन्ना ठांसी ठांसीने भरायेली होय एम लागतुं हतुं. आथी आवा विद्वान, चारित्रपात्र अने | शासनने समर्पित महापुरुपने पूज्यपाद सद्धर्मसंरक्षक निःस्पृहशिरोमणी आचार्यदेव श्रीमद् विजयकमळसूरीश्वरजी महाराजाए श्रीआचार्यपद उपर वि. सं. १९८१ मां आरूढ कर्या. पू० श्रीविजयकमळसूरीश्वरजी महाराजने पू० श्रीविजयानंदसूरीश्वरजी महाराजानी पाटे सर्व मुनिवरोए स्थापित कर्या हता, अने तेओश्रीए पोतानी पादे आ महापुरुषनी स्थापना करी. आ महापुरुषने गणी, अने पंन्यासपदथी वि. सं. १९६२ मां खंभातमां विभूपित करवामां आव्या हता. Jain Educati onal 1lbajainelibrary.org Page #14 -------------------------------------------------------------------------- ________________ ॥ श्रीभरते- पूज्यपाद आचार्यवर्य श्रीविजयदानसूरीश्वरजी महाराजाए पोतानी आत्मसाधनामां मन-वचन-कायाने समी दीधा हता. अति श्वरवृत्तिः। वृद्धवये अने अति क्षीण देहे पण ते महापुरुष महान तपस्वी हता. छातीनो सतत दुखावो होवा छतांय उपविहारी हता. शासनना परम रिचरित्रं । ॥४॥ आधारभूत हता. तेओनी वि.सं१९९२ना महा सुद २ ना दिवसे पाटडी मुकामे काळधर्म पाम्या. जीवनभरना संयमना प्रभावे एमने समाधि मरण प्राप्त थयु. तेओश्री पोतानी पाछळ एक सुविशाळ मुनिमंडळ मूकी गयाछे, जेमा पूज्यपाद सिद्धांतमहोदधि आचार्य म० श्रीविजयप्रेम-IN सूरीश्वरजी महाराज अने तेमना पट्टप्रभावक पूज्यपाद व्याख्यानवाचस्पति आचार्य म० श्रीविजयरामचंद्रसूरीश्वर महाराज वगैरे मुख्यछे. __ आ महापुरुष पोताना जीवनमां शासनसेवाना अने भव्य जनो पर उपकार करवाना अनेक कार्यो कर्या छे अने तेमन जीवन IN आत्महित इच्छनार माटे एक प्रेरणानु उत्तम साधन छे. सं. १९९२ धनतेरसी, बुधवार. मुंबई ता. ११ नवेंबर १९३६ साधु चरण किङ्कर जीवनचंद साकरचंद जह्वेरी. मानार्थ मेनेजींग ट्रस्टी. in Educatat For Private Personel Use Only brero Page #15 -------------------------------------------------------------------------- ________________ नमः प्रणतसुरनाथाय तीर्थनाथाय श्रीमते शङ्केश्वरपार्श्वनाथाय । अथाऽऽरभ्यत उपक्रमोऽयं श्रीभरतेश्वरवृत्तेः । ॐ ऐं नमः। अयि श्रद्धाभरभावितमनसः महामनसः! विदितमेवैतद् विश्वेषां पारमेश्वरप्रवचनपानपीनात्मनां विदुषां, यदुत प्रवर्तन्ते |चत्वारोऽनुयोगाः सार्वे समये, तत्र च द्रव्य-गणित-चरणकरण-कथानुयोगेष्वेषु चतुर्पु कथानुयोगस्याऽपि स्थानं महत्तमम् , सन्दब्धाश्वानेके प्रबन्धाः स्वधिया सुरगुरुसंस्पर्द्धिभिः भव्योपकृतिबद्धकः पूज्यप्रवेकैरस्मिन्ननुयोगे बालधियाममन्दानन्दाप्त्यै । ___ एतेन सार्वसमयाऽज्ञैरैतिह्मवृत्तान्वेषणबद्धानहैः प्रलपिताः 'कथानुयोगघटिताः प्रबन्धा दुर्घटा असम्भवदेतिह्यवृत्ताः कल्पिताश्चेति दोषाः प्रत्युक्ताः, यतो नास्त्यनाद्यनन्तेऽस्मिन् पारावारे संसारे किञ्चिदपि दुर्घटम् , अपि च परोपकृत्येकनिबद्धमनसां तेषां महात्मनां वचस्सु। को नाम धीदरिद्रः कल्पनोपजीवित्वं स्वीकुर्यात् ?, नास्ति प्रयोजनं किमपि सार्वसमयवेदिनां तेषां यद् विहाय भवमीलुकतां प्रवर्तेरन् ते स्वकीयकल्पनासृष्टी, अपि च स्वोत्प्रेक्षाहतश्रद्धाभरा अमी नव्ययुगीनाः तत्तत्कालीनैतिह्यसामग्री प्रति निरपेक्षाः सन्तः "अन्धस्पृष्टगजन्यायेन” स्वाभीष्टमेव पुष्णाना मोमुह्यन्ते मिथः, न श्रद्दधते च मुनिगणनाथघटितप्रबन्धेष्वैतिद्वत्वं, श्रद्दधते च शिरोधूननेन पाश्चात्यविद्वत्कपितेषु प्रामाण्यमित्यलं दुष्षमाकालकवलितविवेकनेत्राणां तेषाङ्कथयाऽनया । मरते. Jain Education a l For Private & Personel Use Only Mainelibrary.org Page #16 -------------------------------------------------------------------------- ________________ उपक्रमः॥ ॥श्रीभरतेश्वरवृत्तिः। अथ प्रस्तूयते प्रस्तुतं तावत्-पापठ्यते यः प्रत्यहं श्रद्धाभावितचेतोभिर्भावुकैः स्वाध्यायतया प्रत्यूषावश्यकक्रियाकाले सोऽयं श्रीजिनशासननभोनभोमणिसदृशां सुदृशां भरतेशाद्यपुरुषमौलिमणीनां पुण्याभिधेयैर्ग्रथितो भूषितश्च "भरहेसरबाहुबली"ति स्वाध्यायः । भावुककर्मेन्धनपावके पावकेऽस्मिन् स्वाध्याये जोघुष्यमाणा निजचरितचित्रितजगज्जनास्ते महात्मानः कदा क कीदृशं भूवलयं जनपदं वा खजनुषाऽलञ्चकुरित्यैतिह्यवृत्तप्रकटनपरोऽयमुपदीक्रियमाणः सुललितगद्यपद्यनिबद्धो "भरतेश्वरबाहुबलिवृत्तिग्रन्थाः" स्वाभिधेयं स्वयमेव स्पष्टीकरोतीत्यत्र नास्ति कथनावकाशः। __किश्च विषयश्चास्य कथानुयोगसत्कः । न शङ्कालेशोऽपि "पुरुषविश्वासे वचनविश्वासः” इति सार्वसमयसिद्धोक्ती, जायतेऽतः सहजा जातुचिदारेकेयम् , यदुत ‘क इमे कृतेरस्या मूलप्रणेतारः, के चेमे वृत्तिकारा' इति, तत्र तावदस्य मूलप्रणेतारस्तु पूज्यप्रवेकाः क इत्यत्रोत्तरदाने नास्त्यस्मत्सामर्थ्यम्, तदुपलम्भकसामग्रीविरहात्, ज्ञापयिष्यन्ति वृत्तज्ञास्तद्वृत्तम्, " न चाऽप्रसिद्धकर्तृकोऽसौ प्रकृतप्रबन्धोऽप्रामाण्यमीयादिति वाच्यम्, नाऽप्रामाण्यं साम्प्रतकालीनकर्बप्रसिद्धिनिबन्धनं किन्तु स्वोत्प्रेक्षाप्रयुक्तं तत्, न च तत् सम्भवत्यस्मिन् प्रबन्धे, प्रामाणिकशेखरैराहतत्वात् । वृत्तिकाराश्वाऽस्य प्रतीता एव वन्द्यपादाः श्रीमन्तः शुभशीलगणिनः । विनेयाश्चेमे | जिनशासनकैरववनेन्दूनां सहस्रावधानसाधकश्रीमुनिसुन्दरसूरिवराणाम्, एतेषां सत्तासमयः स्पष्ट एव, स्वयमेव ते प्रणिजगदुः खकीयस्याऽस्य प्रन्थस्य प्रशस्तौ तद्वृत्तम्, यथाहि-"श्रीमन्मुनीशमुनिसुन्दरमरिराज-शिष्यो मुनीशशुभशील इति प्रमुख्यः । एतां कथां वितनुते स्म नेवाम्बरेषु-चन्द्रप्रमाणसमये किल विक्रमार्कात्॥” प्रतीयतेऽतः स्पष्टतया श्रीमतां वृत्तिकृतां सत्तासमयः पञ्चदशशताब्द्या अन्त्यकाल: प्रारम्भकालश्च षोडशशताब्द्या विक्रमार्कात् । स्वजन्मना चालचक्रुरिमं भूवलयं तत्समय इमे वृत्तिकृतः । jainelibrary.org Jain Education For Private 8 Personal Use Only Bonal Page #17 -------------------------------------------------------------------------- ________________ Jain Education विहाय कृतिमिमां प्रथिताः के के प्रबन्धा एभिर्महात्मभिरिति ज्ञातुं नास्ति सम्पूर्णा सामग्री, तद्वैकल्यमेव दुनोत्यस्मच्चेतांसि, तथापि यथाज्ञातं प्रतन्यते किश्चित् ( १ ) विक्रमनृपोदन्तग्रथनपरं 'विक्रमचरित्रम्,' रचनाकालश्च बिन्दुनिधिवेदेन्दुमितो वत्सरः । ( २ ) ‘प्रभावककथा', कृतावस्यां प्रथितश्चैभिः सार्वशासनप्रभावनाकृतामैतिह्यवृत्तम्, प्रथनकालश्च वॉर्द्धिगगनं भूतैक्षोणिमितः संवत्सरः । ( ३ ) ' स्वोपज्ञटीकोपेतः श्रीशत्रुञ्जयकल्पः', रचनवेला च नागर्धरेषुचेन्द्रप्रमितो वत्सरः । (४) 'शालिवाहननृपचरित, कृतः प्रबन्धोऽयं गगनाधिपञ्चभूमिते वत्सरे । प्रन्थाश्चैतेऽधुना क्व सन्ति, मुद्रिता न वेति विशेषवृत्तं न जानीमो वयम् । (५) 'पुण्यधननृपकथा', प्रान्ते चास्याः संसूचितं तैः स्वनाम - यथा "शुभ भेव्यशीतलतादिमवर्णजनाम भवति यस्य वर्तः, पनवेमेनुकाल इयं, पुण्यधननृपकथा कृता तेन” । श्रूयन्ते चान्येऽपि ग्रन्था एतेषां पूज्यचरणानां पैंश्चास्तिप्रबोधसन्बन्धः, दानादिकथा ११५० श्लोक मितो प्रन्थोऽयं, पुण्यसारकथा प्रन्थोऽयं १३११ पद्यप्रमितः, शीलवतीकथा ९८८ पद्यमितोऽयं प्रबन्धः, स्नात्रपचाशिकाकथा, भक्तामर - महात्म्य: १७०० पद्यमितोऽयं प्रबन्धः, अनुमीयते तावदेतेन वृत्तिकृतां कथासाहित्यसर्जने परिश्रमोऽतीव, अपि च व्याकरणविषयस्पृशौ 'उणादिनाममाला - पञ्चवर्गसङ्ग्रह श्रेति द्वौ प्रबन्धौ श्रूयते, भविष्यन्त्यन्येऽपि विविधविषयस्पृशः प्रबन्धा अमीषाम् । श्रीमतां जनुः क्व कदेति वृत्तभिक्षुकेभ्यो नास्ति तदुत्तरदानसामर्थ्यम्, वृत्तिकृतां चैषां गच्छश्चान्द्रः, सतीर्थ्याश्वामीषां श्रीरत्नशेखरसूरिवराद्याः, तथाचाहुस्त एव + " जैन साहित्यनो संक्षिप्त इतिहास" इत्यत उद्धृतम्, * 'जनग्रन्थावली' इत्यतः समुद्धृतम् । jainelibrary.org Page #18 -------------------------------------------------------------------------- ________________ उपक्रमः ॥श्रीभरतेश्वरवृत्तिः । "श्रीयुक्तरमशेखरगुरुः उदयनन्दिसूरिचराः लक्ष्मीसागरसूरीशाः सोमदेवाख्यसूरयः" । प्रथिताश्चैभी रत्नशेखरसूरिवरैः श्राद्धप्रतिक्रमणसूत्रवृत्तिराचारप्रदीपश्चेत्यादिप्रबन्धाः, प्रस्तुतग्रन्थकृतस्तु श्रीमुनिसुन्दरसूरिनाथानां कतमे विनेयाः कदा च दीक्षां जाहुस्तेषां सविधे इति न प्रतीयते स्पष्टम् । अथ द्विधा विभक्तश्चायं प्रबन्धः साधुसाव्यधिकाराभ्याम् , यतिवेदद्विप्र-1 मितपृष्ठात्मकस्तावत्साध्वधिकारः, तदनु समाप्तिपर्यन्तो द्वितीयोऽधिकारः । प्रबन्धोऽयं मृदुधियामत्युपकृत्, नास्ति शब्दकाठिन्यं पद्यपाण्डित्यं वाऽस्मिन् ग्रन्थे। प्रबन्धेऽस्मिन् भाषाऽपि स्पष्टा सरला ललिता च, दृन्धश्चाबालवुधरुचिप्रदया सरण्या ग्रन्थोऽयं ग्रन्थकृता । विभक्ता चाऽस्य ग्रन्थस्य रचना गद्यपद्याभ्यां द्विधा । मञ्जला शोभनशब्दघटिता पद्यरचना, सालङ्कारा च गद्यरचना रञ्जयत्येव विदुषां चेतांसि । कचित् कुत्रचित् अलङ्कारबद्धया गद्यरचनया लोकोक्तिरपि सूत्रिता ग्रन्थकृता, यथा अभयचरिते-"सुनन्दाऽवक्-सत्यं वचस्तव, अभ्रस्याधारे चन्द्रसूर्यो, अभ्रस्याधारे जलधरपूरः, अभ्रस्याधारे ताराः सर्वाः स्युः, अभ्रस्वाधारे लोकाः सर्वे ।" एवं कचित् उपमया घटिता गद्यवाणी, यथा सुदर्शनकथानके-'रूपेण कन्दर्पः, वाचा वाचस्पतिः, बुद्ध्या बुधः, तेजसा सूर्यः, सौम्येन सोमः, कर्मच्छेदनककशत्वेन मङ्गलः, धिष्ण्या शुक्रः, कुफर्ममन्दत्वेन मन्दः" । अपि च प्रबन्धेऽस्मिन् स्थाने स्थाने प्रासङ्गिकमौपदेशिक लौकिकं केवलनैतिकं च के विवेच्यं विवेक्तुं न व्यस्मार्पुस्ते वन्द्यचरणा वृत्तिकृतः, यथा भरतकथायां धनसार्थपप्रस्थानसमये ज्योतिःशास्त्रसत्कं रहः संसूचितं तैः-IN |"आवित्यहस्तो गुरुणा च पुष्यो, बुधानुराधा शनिरोहिणी च। सोमेन सौम्यं भृगुरेवती च, भौमाश्विनी चामृतसिद्धियोगाः ॥” न च केवलैषा लोकोक्तिः, सार्वसमयेऽप्यस्य विधीयमानत्वात् , सूत्रितञ्च परोपकृदग्रण्यैर्वन्धचरणैश्चतुर्दशशतप्रकरणसौधसूत्रणसूत्रधारः श्रीमद् | Mainelibrary.org JainEducation p For Private Personal Use Only na Page #19 -------------------------------------------------------------------------- ________________ - हरिभद्रसरिवरैः पञ्चवस्तुकादिग्रन्थश्रेण्या-"सोभणदिणंमि विहिणे” त्यादिभिः मुहूर्तस्य विधानम् । एतेन "नास्ति प्रव्रज्यादिग्रहणसमये मुहूर्ताऽपेक्षा, अपेक्ष्यते केवल उत्साहः” इति ब्रुवाणा मन्वानाश्चाप्यपास्ताः, उत्साहश्चात्मपरिणामविशेषः, सोऽयं परिणामविशेषोऽपेक्षते द्रव्यक्षेत्रकालविशेषान् नियमतः, अत एव विधीयमाने प्रव्रज्योपस्थापनादिशुभानुष्ठानेऽवश्यं शोभनकालो निरीक्ष्यः, यथोक्तम् 'विचारर नाकरें' राधाम्तवेदिभिः श्रीकीर्तिविजयोपाध्यायैः-"शोभनेषु तिथिकरणनक्षत्रमुहूर्तेषु द्रव्यक्षेत्रभावेषु” इत्यलं, किं बहूक्तेन, सार्वसमयप्रNणालिकेयम् । सुसूत्रितं प्रबन्धेऽस्मिन्नेवं बहुषु स्थानेषु प्रासङ्गिकं वैर्वन्द्यपादैः । अत एवोपकृदयं प्रन्थः, किंबहुना, स्वयमेव बोभोत्स्यते तद्वा चनप्रवृत्तैः कृतिभिः। ये तु मूढमवयः केवलं भाषया प्रथनसरण्या च ग्रन्थकृतां पाटवमनुमातुं प्रवर्तन्ते, हन्त ! तेषां कियद्धीमान्द्यम् यत् पद्यपाटवविविधालङ्कारैश्चित्रितविबुधवृन्दा अपि वन्द्यचरणास्ते पूर्वकालीनमुनिनाथाः प्रवर्तेरन् जातुचिन्मन्दधियामुपकाराय नितान्तं सरलया गद्य-पद्यरचनया, नातः काऽपि शङ्का तेषां पाण्डित्ये । अपि च धियां खनिभिरेभिः महात्मभिः प्रथितानां प्रबन्धानां समालो चनकर्मणि चनुपातो नास्माकं भाव्यः, तदेव परमं सौभाग्यं यत्तदृब्धप्रबन्धानां व्यतीते महति कालेऽपि यनिरीक्षणम् । "कथाकोष" NI इत्यपराभिधेयोऽसौ वृत्तिग्रन्थो यद्यपि हीरालाल हंसराजद्वारा प्रसिद्धिमितस्तथापि नानया रीत्या, तेन तु वृत्तिप्रथिता कथा पृथक् पृथक् कृत्वा खमत्या संशोध्य मुद्रापिता, अत एककर्तृकैकाभिधेययोः अप्यनयोमिथः बहुषु स्थानेषु शब्दवैसादृश्यं दृश्यते, दृश्यते च सूक्ष्मेक्षिकया निरीक्ष्यमाणे नैकस्थलेषु पाठपरावर्तनं । इदानी प्रसिद्ध्वमानोऽयं भागो मुंनिगंजक्षोणीमितपृष्ठतः समाप्तिपर्यन्तः । पूर्वभागस्त्वस्य पुरा श्रेष्ठि श्रीदेवचन्द लालभाइ जैन पु० उ० फण्डकार्यकृच्छ्रीजीवनचन्द्र जव्हेरीद्वारा प्रसिद्धिं नीतो, व्यतीतेषु चतुर्वब्देषु अवशिष्टोऽयं द्वितीयो ॥ Jain Educat Mr.jainelibrary.org For Private Personal Use Only i onal Page #20 -------------------------------------------------------------------------- ________________ ॥ श्रीभरतेश्वरवृत्तिः । ॥७॥ भागः तेनैव श्रेष्ठि दे० ला० भाण्डागारैकव्यवस्थापक श्रीजीवनचन्द्र साकरचन्द्र द्वारा प्रसिद्धिमश्रुत इति विदितमेव । कियद्दीर्घदिष्टात् मुद्यमाणोऽप्ययं ग्रन्थः कारणवशत इदानीं सम्पूर्णतामेति, साधूक्तं महामनोभिः 'श्रेयांसि बहुविघ्नानी'ति । संशोधयितारश्चाऽस्य वृत्तिप्रन्थस्य मुख्यतया दुश्चरतपश्चरणमञ्जुलचरिताः सहृदयजनाश्रेयाः सार्वज्ञराद्धान्तवेदिनः तपागच्छाधिपतयः श्रीमद्विजयदानसूरीशितारः । कृपारसावसिक्तमनसां तेषां निःसीमकृपयाऽवशिष्टोयं ग्रन्थः यावत्समाप्तिमेति तावद् हा हन्त !!! एते वन्द्यचरणाः प्रपाल्य चिरतरं निरतिचारं श्रामण्यम् विमुच्य महच्छिष्यप्रशिष्यपरिवृतं मुनिगणं, पाटडीप्रामे समाधिमृत्युना दिवं प्रापुः कैराङ्केनिधिभूमिते वैक्रमे वत्सरे माघशुक्लद्वितीयादिने । तदनु शोधितोऽयं कियद्भागस्तेषामेव प्रशिष्यैः श्रीधर्मविजयैर्महात्मभिः । इत्येवं परिश्रमेण महता शोधिते सम्यग्निद्धीरिते प्रसिद्धिमिते चास्मिन् प्रन्थे याः काश्चन मुद्रणदोषजाः प्रमादजा वा त्रुदयस्ताः संशोध्या निसर्गतोऽनुग्रहपरचेतोभिः सहृदयैः । प्रान्ते संस्मरणीयमहर्निशं “ शोध्या सुबुद्धिमद्भिर्विबुधैः कूटापसारणत” इति प्रन्थकृत्सूचितं शिक्षावचः, यतनीयश्च निपीयैनं पुण्यप्राग्भारभरं कथाकोषरसममन्दानन्दनिकेतनाय महानन्दाय भवभीलुकैर्धीधनैरित्याशास्तेसिद्धान्तमहोदधि आचार्यदेव श्रीमद् विजयप्रेमसूरीश्वरसाम्राज्यवर्ति - प्रवचनकृद्विजयरामचन्द्रसूरीशविनेयाणु- कनकविजयो मुनिः, वैह्निरसाधिनेयन - प्रमिते वीरवत्सरे, दृब्धो यथामति चायं मोहमय्यामुपक्रमः । गोडीजी जैन उपाश्रय, पायधुनी, मुंबई, श्रीपार्श्वनाथजन्मकल्याणकदिन, मार्गशीर्ष कृष्णा दशमी, विक्रमसंवत १९९३ ॥ Jain Educationational उपक्रमः। ॥७॥ ininelibrary.org Page #21 -------------------------------------------------------------------------- ________________ विद्वद्वन्दमनोज्ञकाव्यततिभिर्यः स्तूयते सर्वदा, भूपालप्रतिबोधको गुरुमतिः सिद्धान्तपारङ्गमी । व्याख्यादानविचक्षणः शुभगुणैर्विख्यातकीर्तिः सुधीः, आनन्दाब्धिमुनीश्वरं गणपति वन्दे महाज्ञानीनम् ॥ शान्तीशं शान्तिकर्तारं, श्रीशान्तिजयशान्तीशम् ! ___ जय पार्श्व, जय नेम ! हरतु दुरितानि देवी जगत्यम्बिका ! श्रीमत् शुभशीलगणिविरचित श्रीभरतेश्वर-बाहुबलिवृत्तिः किञ्चिद्वक्तव्य बन्धनहरमङ्गलम् "आपादकण्ठमुरुराजलवेष्टिताङ्गा, गाढं बृहन्निगडकोटिनिघृष्टजवाः, "त्वन्नाममन्त्रमनिशं मनुजाः स्मरन्तः, सद्यः स्वयं विगतबन्धभया भवन्ति!" शेठ देवचन्द लालभाई जैन पुस्तकोद्धार फंडमांथी "प्रन्यांक ८७” तरीके आ श्रीशभशीलगणिकृत श्रीभस्तेश्वर Jain Education D eal For Private & Personel Use Only M ainelibrary.org Page #22 -------------------------------------------------------------------------- ________________ पन्या ॥श्रीभरते- बाहुबलिवृत्तिनो बीजो भाग बहार पाडवामां आवे छे. श्रीशुभशीलगणिजी विक्रमनी १६ मी सदीना प्रारम्भमा विद्यमान किशित श्वरवृत्तिःलाहता तेम आ अने तेओश्रीना अन्य अन्थो उपरथी जाणी शकाय छे. प्रतिक्रमणनी अंदर हमेशां कहेवामां आवे छे ते श्रीभरहेसरबाहुबलि नामनी महासता अने महासतीओनी सज्झाय उपरथी आ भरतेश्वरबाहुबलिकथाकोश साधुसाध्वीना बे जूदा अधिकारोथी विभूषित करी रचवामां आव्यो छे. भरहेसरबाहुबलिवृत्तिमा गुंथवामां आवेली गद्यपद्यात्मक कथाओ, जो के सामान्य वाचको माटे सुलालित्ययुक्त सरल, रसदायक, स्पष्ट अने बोधक होवाथी घणी उत्तम छे, पण शास्त्रनी अपेक्षाए हकीकतोमा पाठभेदो घणा छे. कथाकारे, पृथक पृथक विषयदृष्टान्तोमा प्रासङ्गीक लोकोक्तिओ पण घणां सारा प्रमाणमा अर्की छे. कथाकारना ते समयमा विशेष प्रचलित हशे तेवा घणा श्लोकोमां तो पदोना थोडा थोडा पाठो लखीने त अधूरा मूकी दीधा छ, जे अन्यस्थानेथी प्राप्त न थवाथी अधूराज राख्या छे. मूळ सज्झायना कर्ता अने कर्यानो संवत् समय जाणवामा आव्यो नथी. पण, लींबडीना शेठ आणंदजी कल्याणजीना भंडारमा वि. सं. १५१५ नी लखायेली सज्झायनी प्रत मोजूद होवाथी, तेमज, श्रीशुभशीलगणिजी विक्रमनी १५ मी सदीना अन्त अने १६ भी सदीना प्रारम्भमां थयेला होवाथी, ए सज्झाय ओछामा ओछी विक्रमनी १३ मी शताब्दीमा रचाई होवी जोईये तेवू अनुमास थाय छे. भरहेसरबाहुबलीसज्झाय प्रतिक्रमणमा कहेवानी प्रथा घणी पाछलथी दाखल थयेली, छतां, पञ्चवस्तुनी अंदर, "स्वाध्याय पछी स्वाध्यायथी थाकेला मुनिओए, सुदर्शन शेठ आदि महापुरुषोनी कथाओ करवी” एम सूचवेलुं छे तेने अनुसरतुं छे. श्रीशुभशीलजी पूर्वेनी, आ सज्झाय उपर कोई अन्य वृत्ति होवानुं जाणमां नथी, तेमज होवानो सम्भव पण नथी.. Jain Education a l hainelibrary.org Page #23 -------------------------------------------------------------------------- ________________ Jain Education श्रीशुभशीलजीना नामे, श्री जैन श्वेताम्बर ( मूर्तिपूजक) कोन्फरंसनी छापेली “जैन ग्रन्थावलीमां” कर्ता तरीके नीचेना ग्रन्थो नधायेला छे. पञ्चास्तिप्रबोधसम्बन्ध, भोजप्रबन्ध, शालिवाहनचरित्र, दानादिकथा, पुण्यसारकथा, भरतेश्वरबाहुबलिवृत्ति ( कथाकोष ), शीलवतीकथा (संस्कृत), स्नात्रपञ्चाशिका, भक्तामरमहात्म्य, शत्रुञ्जयकल्पवृत्तिः ( कल्पकथा), उणादिनाममाला, पञ्चवर्गसङ्घहनाममाला. आ सिवाय ऋषिमण्डलवृत्ति, प्रभावककथा, विक्रमचरित्र, अने पुण्यधननृपकथा, पण रचेला छे. ग्रन्थनुं संशोधनकर्म आचार्यमहाराज श्रीमद्विजयदानसूरीश्वरजी करता हता. प्रथम विभाग छपाई पूर्ण थया बाद, द्वितीय विभागना पत्रात २३४ सूधीनुं शोधन कर्तुं हतुं, अने आगल कार्य चाले त्यांतो तेओश्री पाटडी मुकामे अति अल्प समयना हृदयना | दुःखावाने लीधे कालधर्म पाम्या. अधुरूं रहेलुं शोधनकार्य तेओश्रीना प्रशिष्य श्रीधर्मविजयजी महाराजे मुंबईमां पूर्ण करी आप्युं. ग्रन्थयोग्य उपक्रम श्रीदानसूरीश्वरजीना अन्य प्रशिष्य श्रीकनकविजयजीये लखी आपवा हा पाडी ते, तथा श्रीदानसूरीश्वरजीनुं टुंकुं जीवनचरित्र, अने कथाओना वांचकोने तेमज दूर विलायतना प्रदेशना अने अन्य अभ्यासीओने “मूल सज्झाय” जोडे कथाओ मेलववानी सुगमता रहे ते खातर "मूल सज्झाय" पण, आ विभागमां प्रसिद्ध कर्या छे. सज्झायमां नामो उपर अड्ड मूक्यांछे खरा, पण केटलीक कथाओ भेगी होवाथी कथाओ जोडे तेनां अङ्कको मलतां आवशे नहि. सुरत, गोपीपुरा वा० २८ सपटेम्बर १९३६ जीवनचंद साकरचंद जहेरी. } सं. १९९२ द्वितीय भाद्रपद शुद्ध १२ सोमवार पोता अने अन्य मानार्थ संचालको माटे ainelibrary.org Page #24 -------------------------------------------------------------------------- ________________ Jain Educationational Se श्रीमच्छुभशीलगणिविरचिता श्रीभरतेश्वर–बाहुवलिवृत्तिः अङ्कः ७७ प्रथमविभागः पत्राङ्कः १ - १८६ विक्रमसंवत् १९८८ ८७ द्वितीयविभागः पत्राङ्कः १८७ - ३६८ वि० सं० १९९२-९३ Jainelibrary.org Page #25 -------------------------------------------------------------------------- ________________ भरहेसर-बाहुबलि (मूल)सज्झाय भरहेसर बाहुबली, अभयकुमारो य ढंढणकुंमारो; सिरिओ अणियाउत्तो, अईमुत्तो नागदत्तो अ॥१॥ मेअजथूलि हो, वयररिसीनंदीसेण सीहगिरी; कयवन्नो अ सुकोसल, पुंडरिओ केसि करकंडु ॥ २॥ हल्-विहँल्ल सुदसण, सालमहासाल सालि दो अ; भद्दो दसणभद्दो, पसन्नचंदो अ जसँभद्दो ॥३॥ जंबूपैहु वंकफूलो, गयसुकुमालो अवंतिसुकुमालो; धन्नो ईलाईपुत्तो, चिलाईपुत्तो अबाँहुमुणी ॥४॥ अजैगिरि अजरॅक्खिअ, अजमुँहत्थी उदायेंगो मणगो; कालयसूरि संबो, पर्जुन्नो मूलदेवो अ॥५॥ पéवो विहुर्कुमारो, अद्दकुमारो दढप्पैहारी अ; सिँजंस कूरगडे अ, सिजभवे मेहकुंमारो अ॥६॥ एमाई महासत्ता, दिंतु सुहं गुणगणेहिं संजुत्ता; जेसि नामग्गहणे, पावपबंधा विलयं जंति ॥७॥ Jain Education U n a Mainelibrary.org Page #26 -------------------------------------------------------------------------- ________________ ॥ श्रीभरतेश्वरवृत्तिः । ॥१०॥ भरहेसर बाहुबलि सज्झाय। सुलसा चंदणवाला, मणोरमा मयणरेहा दमयंती; नमयासुंदरी सीया, नैदा भद्दा सुभदाय ॥ ८॥ राईमई रिसिदत्ता, पउमावई अंजैणा सिरीदेवी; जि? सुजिहँ मिगावई, पभावई चिल्लणादेवी ॥९॥ बंभी सुंदरी रुप्पिणी, रेवई कुंती सिर्वी जयंती य; देवई दोवई धारणी, कलावई पुचूला य ॥ १० ॥ पउमावई य गोरी, गंधारी लक्खमैणा सुसीमा य; जबॅवई सच्चभामा, प्पिणी कडू-महिसीओ ॥११॥ जैक्खा य जखैदिन्ना, भूऔ तह चेव भूअदिन्नी य; सेणी वेणी रेणी, भयणीओ थूलिभहस्स ॥ १२ ॥ इच्चाई महासईओ, जयंति अकलंकसीलकलिआओ; अज वि वजई जासिं, जस-पडहो तिहुअणे सयले ॥ १३ ॥ ॥१०॥ Jain Education a l For Private & Personel Use Only Mainelibrary.org Page #27 -------------------------------------------------------------------------- ________________ पेया दत्ता । तां पेयां पीत्वा कृष्णस्य सम्बन्धिनमेकं मोदकं मुनिर्याचते स्म । रुक्मिणी प्राह-कृष्णस्यैते मोदकाः, अन्यस्य न दीयन्ते । स मुनि गौ-मोदकमेकं मह्यं देहि । तपखिनां किं दुर्जरं भवति ?, ततः सा रुक्मिणी सशङ्का एकैकं मोदकं दत्ते। स च मोदकान् खादं खादं मोदकान् पुनः पुनर्याचते स्म । एवं मोदकान् IN भक्षयन्तं पुनः पुनर्वीक्ष्य रुक्मिणी जगौ-मुने! त्वमतीव बलवानसि, यदेतैर्मोदकैर्न ध्रातः। इतः सत्यभामाया मत्रं जपन्त्या अग्रेऽभ्येत्य नराः प्रोचुः-विपिनं केनचिन्नरेण देवेन दानवेन वा शुष्कं कृतं, जलं च सर्व पीतं, तृणादि सर्व भक्षितं च, भानुकुमारोऽश्वात् पातितः, तेनाधुना हसन्ति लोकाः, कन्या चापहृता, ततोऽपि विषण्णा सामर्षा सत्यभामा केशानयनहेतवे दासीः पटलिकाहस्ताःप्राहिणोद्रुक्मिण्या गृहे। तासां दासीनामेव N केशैर्मायासाधुः पटलिकाः पूरयामास । दास्यो न जानन्ति स्वमस्तकभद्रीकरणम्, ता एव तादृशीर्मुण्डितमस्तकाः पश्चात् प्रेषयामास प्रद्युम्नः । तास्तादृशीर्दासीः समायाता दृष्टा खिन्ना सती भामा प्रतिभुवं कृष्णं प्रति प्राह-रुक्मिण्याः पार्थात् मस्तककेशान् दापय । कृष्णोऽवग्-त्वमेवं मुण्डाऽसि कथं ?, सत्यभामा जगौ-हास्येन ३२ । सृतम् । ततः कृष्णेन प्रेषितो रामः केशानयना) रुक्मिणीगृहे, प्रद्युम्नं विहितकृष्णरूपं प्रेक्ष्य लज्जितो रामः, Jain Educati o nal For Private Personal Use Only w.jainelibrary.org Page #28 -------------------------------------------------------------------------- ________________ ॥ श्रीभरते- श्वरवृत्तिः॥ " कुमार चरित्रम्। पश्चात् सभायां समेत्य कृष्णं तत्रोपविष्टं च दृष्ट्वा जगाद-रूपद्वयकरणात्त्वयाऽहं कथं प्रेषितः वधूरपि हेपिता श्रीप्रद्युम्नच। कृष्णोऽवग् शपथपूर्व-नाहमद्य रुक्मिण्या गृहेऽगाम् । एतत् श्रुत्वा सत्यभामाऽपि जगौ कृष्णाग्रे-तवैव सर्वत्र all माया विद्यते । ततो विलक्षे जाते रुक्मिण्यां च पुत्रानागमनतो दुःखं कुर्वत्यां नारदोऽभ्येत्य पृथक् पृथम् । द्वयोरग्रे जगादेति । येनात्र विहितं कृष्ण-रूपं मुनिरूपमेव च ।स एव भवतोः पुत्रः, प्रद्युम्नोऽनल्पलब्धिमान् ॥१॥ इतोऽभ्येत्य द्रुतं माता-पित्रोश्चरणयोर्मूलम् (योः पदौ)। नत्वा प्रद्युम्न आचष्टे, युवयोरहमङ्गजः॥२॥ततः कृताञ्जलिः प्रद्युम्नः प्राह-अहं यावत् किमपि चमत्कारं मातापित्रोः स्वजनानां च पुरतो न दर्शयिष्यामि तावद्युवाभ्यां न कस्याप्यग्रे मत्स्वरूपं वक्तव्यम् । माता तदा सस्नेहं पुत्रमालिङ्गय पुत्रं प्रति प्राह-अहं त्वदागमं कस्याप्यो न कथयिष्यामि, कृष्णोऽप्येवं प्राह तदा, ततो रुक्मिणी रथारूढां कृत्वा प्रद्युम्नोऽचलत् , ततः प्रद्युम्नः शङ्ख पूरयन् सर्वान् यादवादिजनान् क्षोभयामास, जजल्प चेति-हरामि रुक्मिणीमेष, कृष्णो रक्षतु चेद् बलम् । अहमेव समर्थोऽस्मि, भक्तुं वैरिबलं समम् ॥ १॥ शोषयामि पयोराशिं, पिबामि ज्वलनं मुखे । धरामि भुजगं ॥ हस्ते, वालयामि कुलाचलान् ॥ २ ॥ हस्ताग्रे पृथिवीं कुर्वे, दोभ्या॑ तरामि सागरम् । एकोऽहं सकलं कृष्ण-10 । ॥१८७॥ Jain Educa t ional ONrjainelibrary.org Page #29 -------------------------------------------------------------------------- ________________ सैन्यं सर्वं समेतु हि ॥३॥इति ब्रुवन् पुराद बहिः प्रद्युम्नो निस्ससार । तदा कृष्णेन ध्यातं-अयं कोऽपि मायावी मां विप्रतार्य मम पत्नीमपहृत्य याति । यतः-"मायासीलह माणुसह, किम पत्तीजण जाइ । नीलकंठ महुरं लवइ, सविसभुअंगम खाइ ॥१॥ एष मायावी मया हन्तव्यः । कोऽयं मुमूर्षुर्दुर्बुद्धिरिति जल्पन् जनार्दनः।। alससैन्योऽप्यन्वधाविष्ट, शाईमास्फालयन् मुहुः ॥२॥ प्रद्युम्नश्च हरेः सैन्यं, भक्त्वा विद्याबलाद्धरिम् । सद्यो निरायुधं चक्रे, निर्दन्तमिव दन्तिनम् ॥ ३ ॥ यावद्विष्णुर्विषण्णोऽभूत्तावदेत्य स नारदोऽवग्-तव पुत्रोऽयं | कृष्ण ! मा संशयं कुरु, सिंहादुत्पन्नस्य सिंहबलं भवति । ततो माधवो युद्ध मुक्त्वा तं पुत्रमालिलिङ्ग । ततः प्रद्युम्नो मातापित्रोरग्रे भूत्वा कृताञ्जलिः स्तुत्वा पादयोः पपात जगौ च-ममायमपराधः क्षन्तव्यः, मया कौतुकायेदं दर्शितम् । ततः कृष्णः स्वपुत्रं पट्टहस्त्यारूढं कृत्वा पौरजनगीयमानधवलैः खगृहमाययौ ।। तावदीदृक् कृष्णगृहमासीत्-चञ्चच्चारणदीयमानकनकं सन्नहगीतध्वनि, स्फूर्जद्गायकलुट्यमानकरटि प्रारब्धनृत्योत्सवम् । पूर्ण मङ्गलतूर्यदुन्दुभिरवैरुत्तालवैतालिकश्लाघालचितपूर्वपार्थिवमदं क्ष्माभर्तुरासीद्गृहम् ॥ १॥el तदाऽभ्येत्य दुर्योधनो जगौ-भो कृष्ण! मम पुत्री त्वत्स्नुषा केनाऽप्यपहता, न ज्ञायते तस्याः शुद्धिः, ततो दुःखं| Jain Educatio n al For Private & Personel Use Only P ainelibrary.org Page #30 -------------------------------------------------------------------------- ________________ ॥१८८॥ ॥ श्रीभरते. दधानः कृष्णोऽवग-किं क्रियते तस्याः शुद्धिरपि न ज्ञायते, वालनं कथं भवति ?। पितरं खेदं दधानं वीक्ष्यश्रीप्रद्युम्नश्वरवृत्तिः॥ प्रज्ञप्त्या विद्यया तामहमत्रानेष्यामि, खेदो न कर्तव्यस्त्वया । तां कन्यामत्रानयेति कृष्णेनोक्तम् । ततः प्रद्यु कुमार चरित्रम् । म्नस्ता कन्यकां सद्यस्तत्रानिनाय । ततः कृष्णदुर्योधनाभ्यां प्रोक्तं-भो प्रद्युम्न ! त्वमिमां कन्यां पाणिग्रहणादङ्गी-IN कुरु । प्रद्युम्नोऽवग्-एवं कथं जल्प्यते, एषा कन्या तु मम स्नुषा विद्यते, तस्मात् तव पुत्राय दीयताम् । ततो भानवे महोत्सवपुरस्सर कन्या विश्राणिता। तदा तादृशं साहसिकं प्रद्युम्नं वीक्ष्यानेकाः खगभूपाः स्वाः स्वाः कन्याः प्रद्युम्नाय व ददुः। ततोऽन्येद्युबर्णमञ्चस्थां सत्यभामां दृष्ट्वा माधवः पप्रच्छ-भो पनि ! किं तव दुःखं विद्यते । सत्यभामा जगौ प्रद्युम्नतुल्यं सूनुमहमिच्छामि । कृष्णोऽवग्–मा खेदं कुरु, तवेच्छां पूरयिष्यामि । ततः कृष्णेन चतुर्थेन तपसा समाराधितो हरिणैगमेषी प्रकटीभूयावग्-किं विलोक्यते तव ? । कृष्णोऽवग्-प्रद्युम्नकुमारतुल्यं पुत्रं प्रदेहि। ततो हरि(प्रद्युम्न )तुल्यः पुत्रो भविष्यतीत्युक्त्वा हारं दत्त्वा देवस्तिरोदधे । हारप्राप्तिप्रभृतिस्वरूपं मत्वा प्रद्युम्नो | जाम्बुवतीं मातरं सत्यभामातुल्यां विधाय विद्यया हरिगृहे प्रैषीत् । हरिः सत्यभामामागतां मत्वा हारं वितीर्य ॥१८॥ च तया सह भोगान् बुभुजे। तदा दैवादिवश्च्युतः कश्चित् सुरस्तस्याः कुक्षौ सुखप्तसूचितोऽवततार। ततो जाम्बु Jain Education S al For Private Personel Use Only Taldainelibrary.org Page #31 -------------------------------------------------------------------------- ________________ Jain Educatio विती हृष्टा स्वगृहं ययौ । इतः कृष्णपार्श्वे भोगार्थं सत्यभामाऽऽगता । कृष्णो दध्यौ - अहो अस्याः स्त्रिया भोगेच्छाया अतृप्तिर्दृश्यते, पुनरपि भोगाय समागात् । यादृश्यः स्त्रियः शास्त्रमध्ये वर्ण्यन्ते तादृश्य एव दृश्यन्तेऽधुनाऽनया स्त्रिया दृष्टया, यतः — “आहारो द्विगुणः स्त्रीणां, निद्रा तासां चतुर्गुणा । षड्गुणो व्यवसायश्च कामश्चाष्टगुणः स्मृतः ॥ १ ॥ एवं ध्यात्वा हरिस्तां रेमे यदा तदा प्रद्युम्नो भम्भामताडयत् । प्रद्युम्नताडितां भेरीं विदन् क्षुब्धो रमापतिराह - भो सत्यभामे प्रिये ! तव सूनुर्भविष्यति । सत्यभामा जगौ — खामिन् ! त्वद्वचः सत्यं निश्चलं भवतु । प्रातर्जाम्बुवतीकण्ठे हारं दृष्ट्वा कृष्णो दध्यौ - रात्रौ प्रद्युम्नेन विद्याबलात् प्रथमं मम पार्श्वे प्रेषिता ऋमाज्जाम्बुवती वर्यस्वमसूचितं पुत्रं शाम्बाख्यमसूत । सत्यभामा भीरुकं नाम्ना पुत्रमसूत । अथोपायात् रुषिमसुतां वैदर्भी नाम्ना प्रद्युम्न उपयेमे । हेमाङ्गदभूपपुत्रीं सुहरिण्यां शाम्बश्वोपयेमे । सत्यभामा जगौ जाम्बुवतीं त्वत्पुत्रो मत्पुत्रं भीषयामास नित्यम् । जाम्बुवत्यवग्-मम पुत्रोऽतीव शान्तो दान्तोऽस्ति । ततः | सत्यभामया कृष्णस्याग्रे प्रोक्तं - मत्पुत्रं शाम्बो भीषयति सदा । ततोऽन्येद्युः कृष्णेन जाम्बुवत्याः पुरः प्रोक्तं-त्वत्पुत्रः | शाम्बोऽन्यायी श्रूयते । जाम्बुवत्यवग्-मत्पुत्रो नयी विद्यते । कृष्णो जगौ - विलोक्यताम् । ततः कृष्ण आभीररूपं jainelibrary.org Page #32 -------------------------------------------------------------------------- ________________ ॥ श्रीभरते- श्वरवृत्तिः॥ कुमार ॥१८९॥ कृत्वा जाम्बुवती आभीरिकारूपं कृत्वा दधिविक्रयच्छलेन चलतः स्वस्थानात् पुरद्वारे, शाम्बस्तावालोक्याभीरी श्रीप्रवनप्रति प्राह-अत्रागच्छ गृह्णामि ते गोरसमित्युक्त्वा तामाकृष्य शून्यवेश्मान्तः शाम्बो गतो यदा तदाऽकस्मा चरित्रम् । जाम्बुवतीकृष्णौ वरूपं प्रकटीचक्रतुः । ततो लज्जितः शाम्बोऽनेशत् । ततः कृष्णो जगौ-जाम्बुवति! त्वया । पुत्रस्वरूपं दृष्टं ?, दुर्नयवानेष ते सुतः । सा प्राह-मत्पुत्रो भद्र एवास्ति, एषा बालक्रीडा । कृष्णो जगौ-यतः । सिंही स्वसुतं भद्रं सौम्यं च मन्यते यत्तत्सत्यम् । अथ द्वितीयेऽहनि शाम्बो कीलकभृत्करश्वतुष्पथे गच्छन् कृष्णे लोके च शृण्वति साश्चर्यं प्रोवाच-यो मदीयं कल्येतनं वृत्तं प्रकटीकरिष्यति तस्य ववे कीलकं क्षिपाम्यहम् । तदा खैराचारी निर्लजोऽसि त्वमिति हक्कितो हरिणा त्याजितः स्वपुरं स शाम्बः प्रद्युम्नात् प्रज्ञप्ति विद्यां || प्राप्य निर्ययौ । ततोऽईयन् भीरुकं नित्यं प्रद्युम्नो भामयौच्यत-शाम्बवत् किं न निर्यासि त्वं शठमते ! इतः। पुरात् ? । प्रद्युम्नो जगौ-मातः! क्व गच्छामि, तयोक्तं-श्मशाने याहि, प्रद्युम्नो जगौ-मातः! कदा मया समागन्त-1 व्यम् ? ।भामा जगौ-यदाऽहं हस्ते गृहीत्वा शाम्बं पुरमध्ये समेष्या (प्रवेशया)मि तदा त्वयाऽऽगन्तव्यम् । मातस्त्वदादेशः प्रमाणमित्युक्त्वा प्रद्युम्नशाम्बौ तत्र मिलितौ। इतो भामा हृष्टा खपुत्रयोग्यमेकोनशतं राजकन्याः स्वस्य 1 Jain Educa t ional For Private & Personel Use Only SU j ainelibrary.org Page #33 -------------------------------------------------------------------------- ________________ भीरुकस्य पुत्रस्य पारणयनहेतवेऽमेलयत् । एका कन्या न मिलति, ततोऽभूत् खिन्ना सत्यभामा । प्रज्ञप्त्या | विद्यया तद्विज्ञाय प्रद्युम्नो जितशत्रुनामा भूपोऽभूत् । शाम्बः कन्यारूपो बभूव । प्रज्ञप्तिविद्याबलात् सार्थ विकुळ जितशत्रुस्तस्थौ । इतो भामा वपुत्रार्थं तां कन्यां जितशत्रु याचते स्म । जितशत्रुर्जगौ-यदि मत्पुत्री भामा करे धृत्वा पुरमध्ये नयति विवाहकाले तु मत्पुत्र्याः कर भीरुककरोपरि च कारयति तदाऽहं मत्पुत्री भीरवे दास्यामि । तदङ्गीकृत्य सत्यभामा तत्रागता, तां कन्या हस्ते गृहीत्वा जितशत्रुराजयुता महोत्सवपुरस्सरं । पुरमध्ये निनाय । तदा लोका जितशत्रु शाम्बं वीक्षन्ते जल्पन्ति च-अहो आत्मपुत्रविवाहसमये एषा सत्यभामा शाम्ब प्रद्युम्नं मानयित्वा समानयति स्म । भामौकसि गतः शाम्बो, भीरोर्वामेतरं करम् । स्वहस्तेनोपरिस्थेना-दाय वामेन वामधीः ॥ १॥ कन्यानां नवनवतेः, पाणीन् दक्षिणपाणिना । धृत्वा च युगपद्वह्नि, || परितो विधिनाऽभ्रमत् ॥ २ ॥ वृत्तोहाहः शाम्बः कन्यारूपः समस्ताभिः समं वासगृहं ययौ । तेन शाम्बेन IN प्रकटीकृतस्वरूपेण भीरुस्तत्रागच्छन् भृकुट्या भीषितो नष्टः । गत्वा त्वरितं भीरुर्मातुरग्रे प्राह-कन्यास्थाने जा शाम्बोऽस्ति । ततोऽश्रद्दधती सत्यभामा स्वयं तत्रागत्य शाम्बमैक्षिष्ट । शाम्बोऽपि समुत्थाय मातरं प्रणनाम । Jain Educati MEDIII o nal For Private & Personel Use Only Taljainelibrary.org Page #34 -------------------------------------------------------------------------- ________________ ॥ श्रीभरतेश्वरवृत्तिः॥ ॥ १९० ॥ Jain Education | सकोपा सत्यभामा प्राह-रे धृष्ट ! त्वं केनात्रानीतोऽसि । सोऽप्याह -- त्वयाऽहमत्रानीतः कन्योद्वाहं च कारितः । अत्रार्थे सर्वे जनाः साक्षिणः सन्ति पृच्छ्यताम् । तया ते जनाः सर्वे पृष्टास्तथैव जगुः । ततो नवनवतेः कन्यानां शाम्बः पतिर्जज्ञे । ततः सत्यभामा जगौ — मायी बन्धुः पिता मायी, मायिनी यस्य च प्रसूः । मायी सोऽच्छलयत् कन्या - रूपो मां सहजो रिपुः ॥ १ ॥ इत्युक्त्वा बहुरोषात् सा, भामा निःश्वस्य भामिनी । स्वगृहे | दुःखिता मञ्च, जीर्णमाशिश्रियत्ततः ॥ २॥ युग्मम् । वसुदेवं नमस्कर्तुं गतोऽन्यदा शाम्बो जगौ - त्वया बद्द्व्यः स्त्रियो बहुकालात् परिणीताः । मया तु क्षणमात्रतः कन्याशतं परिणीतम् । वसुदेवो जगौ-त्वं कूपमण्डू - कोऽसि मूर्खोऽसि । तत उत्थाय शाम्बो वसुदेवं क्षमयामास । ततः सर्वाः कन्याः शाम्बस्याभूवन् । प्रद्युम्नेना| प्यात्मरूपं प्रकटीकृतम् । ततः शाम्बप्रद्युम्नौ विशेषतोऽखिला यादवा उत्कृष्टौ मेनिरे । शाम्बः सर्वपत्नीयुतः खां मातरं पितरं च ननाम । प्रद्युम्नश्च खां मातरं ननाम । एकदा कृष्णस्य केनचित् पुरुषेण जात्यतुरंगमः प्राभृतीकृतः । तदा शाम्बपालकौ द्वौ कुमारौ कृष्णपार्श्वे - भ्येत्य प्रोचतुः - अयं तुरङ्गमो मह्यं दीयताम् । ततः कृष्णेन द्वयोरग्रे प्रोक्तं-यः कल्ये श्रीनेमिनाथं प्रथमं श्रीप्रद्युम्न कुमारचरित्रम् । ॥ १९० ॥ www.ainelibrary.org Page #35 -------------------------------------------------------------------------- ________________ जाममस्यति तस्मै धोटको मया दास्यते । ततः पालकः घोटकं प्राप्तुकामः रात्रौ पश्चात्प्रहरे समुत्थाय कलकलं कृत्वा स्वकीयान भृत्यान् जागरयित्वा सूर्योदयवेलायां प्रभु नेमिं प्रणम्य प्राह-अहं प्रथममद्यात्रागत्य त्वां मलोऽस्मि इति पितुः पुरस्त्वया वक्तव्यं-प्रथममत्र पालको नन्तुमगात् । एवमुक्त्वा पश्चादागत्य तातपार्थे Nोटकं पालकी याचते स्म । कृष्णेनोक्तं चल तत्र श्रीनेमिनाथान्तिके पृष्ट्वा प्रभुमर्पयिष्यते । इतो मध्यरा यतिक्रमे शनैः समुत्थाय शाम्बः पापभीरुः स्वस्थानकस्थ एव प्रभु प्रणनाम । प्रातः समवसरणे कृष्णशाम्बपालकाः प्रभुपार्श्वे गताः । प्रभुं प्रणम्य कृष्णोऽवग्-अद्य प्रभो ! त्वं प्रथमं केन वन्दितः? । प्रभुः प्राह द्रव्यवन्दनेनाहं प्रथमं पालकेन वन्दितः, भाववन्दनेन तु शाम्बेन वन्दितः। वन्दनफलमपि शाम्बेन प्राप्तम्,IN यतः-"ध्यात्वा हृदि त्वां फलमाप शाम्बः, साक्षान्निरीक्ष्यापि न पालकश्च । तेनान्तरङ्गं विधिमामनन्ति, मनीषिणो बाह्यविधेर्बलिष्ठम् ॥ १॥” ततः कृष्णेन शाम्बाय घोटको व्यश्राणि । तौ शाम्बप्रद्युम्नौ क्रमादुत्पन्नवैराग्यौ प्रभुपार्श्वे दीक्षा ललतुः । प्रभूपदिष्टसंयममार्गेण तपः कुर्वाणौ शाम्बप्रद्युम्नौ सर्वकर्मक्षयं कृत्वा क्रमादायुषः क्षये INIश्रीगिरिनारशृङ्गे मुक्तिपुरी जग्मतुः ॥ इति शाम्बप्रद्युम्नकथा भावविषये ॥ ११ ॥ en Education For Private Personal Use Only apelibrary.org Page #36 -------------------------------------------------------------------------- ________________ ॥ श्रीभरतेश्वरवृत्तिः॥ ॥ १९९ ॥ Jain Education मनः शुद्धया ददद्दानं, शुद्धं जनः सुसाधवे । मूलदेव इवानोति, राज्यादिसुखसम्पदम् ॥ १ ॥ तथाहि—–गौडदेशेषु विख्यातं पाडलीपुरं नाम्ना पत्तनं विभासते । तत्र राजपुत्रो धियां निधानं कलाकलापकु| शलो मूलदेवनामा बभूव । कीदृशोऽस्ति सः ? । धूर्तविद्यैकधवः, कृपणानां च बान्धवः कूटचेष्टाकुशलः, अजनि च, चौरे चौरः साधौ साधुः, वक्रे वक्र ऋजौ ऋजुः । ग्राम्ये ग्राम्य छेके छेको, विटे विटो भटे भटः ॥ १ ॥ द्यूतकारे द्यूतकारो, वार्तिके वार्तिकश्च सः । तत्कालं स्फटिकाश्मेव, जग्राह पररूपताम् ॥ २ ॥ चित्रैः कौतूह - | लैस्तत्र, लोकं विस्मापयन्नसौ । विद्याधर इव खैरं, चचार चतुराग्रणीः ॥ ३ ॥ अन्यदा द्यूतव्यसनासक्तो मूलदेवः | पित्राऽपमानितः एकाकी स्वपुरान्निर्गत्योज्जयिन्यां जगाम । गुटिकायाः प्रयोगेण, स भूत्वा कुब्जवामनः । पौरान् विस्मापयामास, कलाभिश्चारुभिर्भृशम् ॥ १ ॥ इतस्तत्रैव पुरे रूपलावण्यकलाविज्ञानगुणकुशला देवदत्ताह्वा गणिकाऽजनि । गुणकलावती या या विद्यते तत्र सा गणिका प्रकृष्टा । छेकायास्तस्याः प्रतिमातुल्या काऽपि | नाभूत् । अन्येद्युर्मूलदेवस्तस्या गणिकायाः क्षोभार्थं तद्गृहान्तिके प्रभाते तुम्बरुरिव मधुरगीतेन गातुमारेभे । तं मधुरध्वनिमाकर्ण्य देवदत्ताऽपि दध्यौ - कस्यैष मधुरो ध्वनिरिति विस्मयात्तं ज्ञातुं दासीं प्रेषयामास । मूलदेवचरित्रम् | ॥ १९९ ॥ ainelibrary.org Page #37 -------------------------------------------------------------------------- ________________ गृहाद् बहिर्दासी तं दृष्ट्वा पश्चादेत्य जगौ-गन्धर्वः कोऽपि कर्णाप्यं गीतं गायति स्म । मूत्यैव वामनः पूर्णैर्गुणैः ।। पुनरवामनः । ततो देवदत्ता कुब्जां दासीं माधवीं नाम्ना प्रजिघाय तं मूलदेवमाह्वातुम् । यतः प्रायो वेश्याः कलाप्रियाः सन्ति । सा दासी तत्र गत्वा जगाद-मम स्वामिनी देवदत्ता गणिका त्वामाह्वयामास गौरवात् । मूलदेवो जगौ-नाहं तत्रागमिष्यामि । कुट्टिनीविटवेश्यानां वश्यत्वे स्ववशः पुमान् कोऽपि न विशेत् । एवं | प्रोच्य कुब्जा व्याघुट्टन्तीं विनोदेन मुष्टिघातात् तां दासीमृगँ मूलदेवश्चक्रे । ऋजुभूता सा चेटिका पश्चात् । स्वामिनीपार्श्वे समागात् । तां तादृशीं दृष्ट्वाऽप्राक्षीद्वेश्या-भो दासि ! कथमीदृक् ते वपुर्जातम् ? । दास्योक्तं-तेना गीतकुशलेन पुंसा मुष्टिघातादीदृश्यहं चक्रे। ततो देवदत्ता चमत्कृताऽभूत् । देवदत्ता ततोऽवादीत-ईदृक्षमुपकारिणं । पुरुषं तमेकशोऽत्रानय । ततो दासी तत्र गत्वा चाटुभिर्वचोभिः प्रीणयित्वा स्ववेश्माभिमुखं (चालितवती) धूर्त-/y राजो भुजिष्ययाऽचालि, तया दास्या निर्दिश्यमानाध्या वेश्यागृहं प्राप । सा तमुपवेशयदासने, हृदयसंवादिसंलापसुभगा मिथस्तयोर्गोष्ठी तुल्या बभूव वैदग्ध्यशालिनोः । यतः-"मृगा मृगैः सङ्गमनुव्रजन्ति, गावश्च । |गोभिस्तुरगास्तुरङ्गैः। मूर्खाश्च मूखैः सुधियः सुधीभिः, समानशीलव्यसनेषु योगः॥१॥" अथागात्तत्र कोऽप्येको || Jain EducadSMS For Private Personal use only I w.jainelibrary.org Page #38 -------------------------------------------------------------------------- ________________ ॥ श्रीभरतेश्वरवृत्तिः॥ ॥ ९९२ ॥ Jain Education वीणाकरः, प्रवीणबुद्धिर्बीणामवीवदत् । तेनातिकौतुकात् वल्लकीं वादयन्तं वीक्ष्य व्यक्तग्रामश्रुतिस्वरां धूनयन्ती शिरो देवदत्ताऽपि प्रशशंस तं तदा मूलदेवः स्मित्वाऽवग्- जानामि उज्जयिनीजनोऽत्यन्तनिपुणो गुणागुणवि| बेचने हंस इव दुग्धपयसोः, साशंसा वेश्याऽवग्-किमत्रास्ति क्षूणं ?, यतः छेकश्छेकप्रशंसायामुपहासं हि शङ्कते । सोऽप्यवग्- किं (न) भ्रूणमस्ति वीणावादने ? | वेश्याऽवक्- यदि किमपि भवति तद्वक्तव्यं त्वया । तदा मूलदेवो |ऽवग्-सगर्भाऽसौ तत्री वंशश्च शल्यवानस्ति । वेश्ययोक्तं- त्वया कथं ज्ञातमिदम् ? । ततो मूलदेवो वल्लकीं करे कृत्वा | वंशादश्मानमाकृष्य तन्त्र्याः केशं चादर्शयत् । समारचय्य तां वीणां, सोऽथ स्वयमवादयत् । श्रोतृकर्णेषु पीयूषच्छटामिव परिक्षिपन् ॥ १ ॥ देवदत्ताऽब्रवीचैवं, सामान्यो न कलानिधिः । नररूपं प्रपेदाना, साक्षादिव सरखती ॥ २ ॥ ततो वीणाकरस्तस्य चरणयोर्निपत्योवाच - स्वामिन् ! शिक्षे भवत्पार्श्वे, वीणावाद्यं प्रसीद मे । मूलदेवो जगादैवं, सम्यग् जानामि न ह्यहम् | किन्तु जानामि नान्ये हि, सम्यग् जानन्ति वलुकीम् ॥ १ ॥ ततो || देवदत्ताऽवग्- ते कलावन्तः क्व सन्ति ? | मूलदेवो जगाद - पूर्वस्यां दिशि पाटलीपुत्रपत्तनमस्ति । तस्मिन् पुरे | विक्रमसेनाहः कलाचार्यो महागुणोऽस्ति । तस्य मूलदेवोऽहं सेवकः । अत्रान्तरे विश्वभूतिर्नाट्याचार्यस्तत्रागात्, मूलदेवचरित्रम् | ॥ ९९२ ॥ Tainelibrary.org Page #39 -------------------------------------------------------------------------- ________________ 1 साक्षाद्भरत इत्यस्मै मूलदेवाय कथितो देवदत्तया । मूलदेवोऽप्येवमूचे - सत्यमेवायमीदृशी युष्मादृशीभिर्मा| हिताभिः कलाभिः लक्ष्यतेऽयं कलावान् । विचारे उपक्रान्ते विश्वभूतिस्तं खर्वमित्यज्ञासीत् । यती बाह्यार्थी हि तादृशा एव स्युः । मूलदेवेन ध्यातं -- विह्नन्मन्योऽयमस्य तत् ताम्रवर्णालङ्करणस्येवान्तरं दर्शयाम्यहम् । स्वच्छन्दं भारते शास्त्रे तस्य विश्वभूतेः प्रगल्भमानस्य धूर्तराट् पूर्वापरविरोधं दर्शयामास । ततो विश्वभूतिः । कोपादसम्बद्धं भाषते । मूलदेवः प्राह - प्राज्ञैः पृष्टा ह्युपाध्यायाश्छादयन्त्यज्ञतां रुषा । त्वमेवं नाटयेर्नाट्या|चार्य ! नारीषु नान्यतः ॥ १ ॥ इति हसितो मूलदेवेन विश्वभूतिस्तूष्णीकोऽभूत् । स्मेराक्षी देवदत्ताऽपि पश्यन्ती वामनं मुदा । उपाध्यायस्य वैलक्ष्यमपनेतुमवोचत ॥ १ ॥ इदानीमुत्सुका यूयमुपाध्यायाः क्षणान्तरे । परिभाव्याभिधातव्यं, प्रश्ने विज्ञानशालिनाम् ॥ २ ॥ देवदत्ते ! वयं यामो, नाट्यस्यावसरोऽधुना । सज्जव त्वमित्युक्त्वा, | विश्वभूतिस्ततो ययौ ॥ ३ ॥ अन्यत्र । ततो देवदत्ता जगौ - स्नानहेतवे आवयोः कश्चिदङ्गमर्दको त्रिलोक्यते । अजल्पद् धूर्तराजोऽपि व्याहार्षीर्माऽगमर्द्दकम् । सुश्रु! यद्यनुजानासि, तदद्भ्यङ्गं करोमि ते ॥ १ ॥ वेश्ययोक्तंत्वमपि किमेतां कलां वेत्सि १ । मूलदेवो जगौ - अहं न वेद्मि तां कलां, किन्तु तज्जानतामन्तिके स्थितोऽस्मि, । ainelibrary.org Page #40 -------------------------------------------------------------------------- ________________ ॥ श्रीभरते- त्वमप्यभ्यङ्गं दातुं जानासि ? । देवदत्तादेशात् पक्कतैलादि समानीयाभ्यङ्गं कर्तुमारेभे स मायावामनो, मृदु- मूलदेवश्वरवृत्तिः IN मध्यदृढस्थानौचित्यात् पाणिं प्रचारयन् अङ्गे तस्या मूलदेवः सुखमद्वैतमादधे । अतीववर्यामभ्यङ्गकलां दृष्ट्वा । चरित्रम् । ॥१९३॥ मूलदेवस्य पादयोः पतित्वाऽब्रवीदेवदत्ता-गुणैरपि त्वमाख्यातः, कोऽप्युत्कृष्टः पुमानिति । मयूरव्यंसकात्मानं, किं गोपयसि मायया?॥ १॥प्रसीद दर्शयात्मानं, किं मोहयसि मां मुहुः । भक्तानामुपरोधेन, साक्षात्स्युर्देवता अपि ॥ २ ॥ आकृष्य गुलिकां मुखात्तद्रूपं परिवर्त्य सः।प्रतिपेदे निजं रूपं, शैलुष इव तत्क्षणात् ॥३॥ अनङ्गतुल्यरूपं लावण्यैकसागरमुद्दीक्ष्य विस्मिता देवदत्ता प्राह-प्रसीद साधो ! मेऽधुना, तस्यार्पयित्वा स्नानीयं वस्त्र, प्रीता देवदत्ता सानुरागा खपाणिना अङ्गाभ्यङ्गं रचयामास । खलिप्रक्षालनापूर्व, पिष्टातकसुगन्धिभिः । कवोष्णवारिधाराभि-स्तनू द्वावपि सनतुः ॥१॥ देवदूष्यं देवदत्तोपनीतं पर्यधत्त सः। सुगन्धाज्यानि | भोज्यानि, बुभुजाते समं च तौ ॥ २॥ रहः कलारहस्यानि, वयस्यीभूतयोस्तयोः । मिथः कथयतोरेकः, क्षणः । सुखमयो ययौ॥३॥ ततः सा व्याजहार-त्वया लोकोत्तरैर्गुणैर्मम हृदयं (तथा) हृतं यथा क्षणमपि त्वां विना स्थातुं ॥१९३॥ न शक्नोमि । मूलदेवोऽवग्-अस्मादृशेषु निर्धनेषु (विदेशीयेषु)। युष्मादृशामनुबन्धो न युज्यते। देवदत्ताऽपि (प्र) Jain Educati onal For Private 3 Personal Use Only Jainelibrary.org Page #41 -------------------------------------------------------------------------- ________________ जगौ-को विदेशो भवादृशां ?। सर्वःखदेशो गुणिनां, नृणां केसरिणामिव॥१॥-सर्वथा त्वया मद्वचःप्रतिपत्तव्यम्। ततो मूलदेवेनोक्तं-एवमस्तु भवद्वचः। ततस्तयोः क्रीडतोः स्नेहाद्विनोदैर्विविधैः समागत्य राजद्वाःस्थोऽब्रवीदिति आगच्छ भो वेश्ये ! प्रेक्षाक्षणोऽधुना त्वां समाकारयति राजा । छन्नवेषं मूलदेवं, सा नीत्वा राजवेश्मनि ।। IN राजाने नृत्यमारेभे, रम्भेव करणोज्वलम् ॥ १॥ तदा मूलदेवोऽपि निपुणः पटहमवादयत् । तदा राजा तस्या नृत्येन करणशालिना रञ्जितो जगौ-मार्गय वाञ्छितं, तयोक्तं-अयं प्रसादः कोशे तिष्ठतु । ततः सा मूलदेवयुता ननर्त्त । ततो राजा तुष्टः स्वाङ्गलग्नं विभूषणं तस्यै ददौ । तदा पाटलीपुत्रपुरस्वामिनो राजद्वारपालको विमलसिंहाख्यस्तत्रागतो जगौ-अयं कलाप्रकर्षों मूलदेवस्य धीमतो विद्यतेऽथवाऽमुष्या वेश्याया, नतु तृतीयस्य कस्यचित, तेनादौ मूलदेवाय दीयतां पश्चाद्वेश्यायै च।अत्रान्तरे धूर्तराजो, वीणां स्वयमवीवदत् ।। हरन् मनांसि विश्वेषां, विश्वावसुरिवापरः॥१॥ततो विमलसिंहेन, बभाषे देव ! खल्वयम् । मूलदेवश्छन्नरूपो, नापरस्येदृशी कला ॥ २ ॥ विज्ञानातिशयस्यास्य, प्रयोक्ता नापरः क्वचित् । मूलदेवं विना देव!, सर्वथाऽसौ स एव तत् ॥ ३ ॥ राजा जगाद-यद्येवं, तदहो खं प्रदर्शय । दर्शने मूलदेवस्य, रत्नस्येवाऽस्मि कौतुकी ॥ ४ SANSAR Jain Educationp onal For Private Personal use only nelibrary.org Page #42 -------------------------------------------------------------------------- ________________ ॥ श्रीभरते- मुखादाकृष्य गुलिका, मूलदेवश्च तत्क्षणात् । व्यक्तोऽभूत् कान्तिमान् मेघनिर्मुक्त इव चन्द्रमाः ॥ ५ ॥ मूलदेवश्वरवृत्तिः ॥ साधु ज्ञातोऽसि विज्ञानिन् !, मया त्वमिति प्रोच्य च । विमलसिंहेन तदा, धूर्तसिंहश्च सखजे ॥ ६ ॥ अपतना चरित्रम्। | मूलदेवोऽपि, नृदेवस्य पदाब्जयोः । राजाऽपि तं प्रसादेन, सगौरवमपूजयत् ॥ ७ ॥ एवं च देवदत्ताऽपि । तस्मिन्नत्यनुरागिणी बभूव । अतिष्ठन् मूलदेवोऽपि, न विना द्यूतदेवनम् । भवितव्यं हि केनापि, देवतेव न|NI वार्यते॥१॥देवदत्साऽवग्-भो मूलदेव! त्यज द्यूतव्यसनं दुःखकारणम् । यत:-“द्यूतं सर्वाऽऽपदां धाम, धूतं दीव्यन्ति दुर्धियः । द्यूतेन कुलमालिन्यं, द्यूताय श्लाघतेऽधमः ॥१॥ द्यूताद्राज्यविनाशनं मलनृपः प्राप्तोऽथवा IN| पाण्डवा, मद्यात् कृष्णनृपश्च राघवपिता पापर्धितो दूषितः। मांसात् श्रेणिकभूपतिश्च कटरे चौर्याद्विनष्टा न के ?, IN वेश्यातः कृतपुण्यको गतधनोऽन्यस्त्रीरतो रावणः ॥ २ ॥ एवमुक्तोऽपि वेश्यया मूलदेवो न व्यसनं तत्याज IN इतस्तस्यामेव पुर्या अचलो धनवान् सार्थवाहोऽजनि । स पूर्व मूलदेवात् तस्यां देवदत्तायामासक्तोऽभूत् । तया सह भोगान् स बुभुजे । स सार्थवाहो मूलदेवे ईर्ष्या वह्न तं मूलदेवं हन्तुमन्विष्यति छिद्राणि ॥१९४ ॥ देवदत्तां प्रति जननी प्राह-भो पुत्रि ! मूलदेवं निर्धनं द्यूतव्यसनतत्परं त्यज । आत्मना बनिनी बिलोक्यन्ते, Jan Educati onal For Private Personel Use Only Page #43 -------------------------------------------------------------------------- ________________ | प्रत्यहं विविधद्रव्यमचलो दत्ते स्म । देवदत्ता जगौ - मातर्नाहं धनानुरागिणी । किन्तु लसद्गुणगणा-नुरागिण्यस्मि संततम् ॥ १ ॥ 'अमुष्य द्यूतकारस्य, गुणास्तिष्ठन्ति कीदृशा: ? ।' इति कोपाज्जनन्योक्ता, देवदत्तेत्यभाषत ॥२॥ धीरो वदान्यो विद्याविद्, गुणरागी स्वयं गुणी । विशेषज्ञः शरण्योऽयं, नामुं त्यजामि तत्खलु ॥ ३ ॥ ततः कुट्टिनी रुष्टा तां पुत्रीमुच्चाटयितुं प्रचक्रमे । साऽदत्त प्रार्थिते माल्ये निर्माल्यं सरके पयः । इक्षुखण्डे वंशखण्डं, श्रीखण्डे नीपखण्डलम् ॥ ४ ॥ ततः सकोपं देवदत्ता कुट्टिनीं प्रति रुष्टाऽवग्-रे मातर् ! मया मार्ग्यतेऽन्यत् त्वयाऽन्य| दुर्प्यते किं ग्रथिल्यभूस्त्वम्?, नाहं, किन्तु त्वम् । लतेव कण्टकतरुं, किमालम्ब्य व्यवस्थिता ? | सर्वथा मूलदेवं तत्, त्यजापात्रमिमं पतिम् ॥ १ ॥ अवादीद्देवदत्चैवं मातः ! किमिति मुह्यसि ? । पुमान् पात्रमपात्रं वा, किं मुष्येतापरीक्षितः ॥ २ ॥ तेन द्वयोर्मूलदेवाचलयोः परीक्षा क्रियताम् । ततो देवदत्ताकुट्टिनीभ्यां प्रेषिता दासी अचलपार्श्वे गत्वाऽवग्-देवदत्ताया अद्येक्षोर्भक्षणे वाञ्छा विद्यते । ततोऽचलः सार्थवाह इक्षुभिः समूलैः शकटं भृत्वा प्रेषयामास । हृष्टा कुट्टिन्युवाचैवं - ममात्र स्वामिनी हले ! । अचिन्तनीयमौदार्यं पश्य चिन्ता - | मणेरिव ॥ १ ॥ देवदत्ताऽवग्- किमात्रां करेणुके स्वः यतस्तेन समूला इक्षवः प्रेषिताः । ततो मूलदेवपार्श्वे Jain EducationCH Page #44 -------------------------------------------------------------------------- ________________ ॥ श्रीभरते- श्वरवृत्तिः। चरित्रम्। ॥१९५॥ इक्षौरानयनाथ दासी प्रेषिता । तया वखामिन्यर्थ इक्षौ मार्गिते पञ्चषान् इशून् मूलदेवो नीतवान् । कठोरत्वेन | all मूलदेवमूलपर्वादीनपसार्य व्यङ्गुलगण्डिकाश्चक्रे मूलदेवः पीयूषस्येव कुण्डिकाः। चातुर्जातेन संस्कृत्य, कर्पूरेणाधिवास्य च । प्राहिणोन्मूलदेवोऽथ, क्षिप्त्वा रजतभाजने ॥१॥ देवदत्ता कुट्टिनी प्रति जगौ-धूर्तेशाचलयोः पश्य, खर्णरीयॉरिवान्तरम् । मेरुसर्षपयोहँसीकाक्योरिव निरन्तरम् ॥ १॥ कुट्टिन्यचिन्तयंदहो, महामोहान्धमानसा । मृगीव मृगतृष्णाम्भो, धूर्तमेषाऽनुधावति ॥२॥ स कोऽप्युपायो मया करिष्यते येनासौ || निस्सरति । तत एकदा कुट्टिनी अचलं प्रति जगौ-त्वयाऽसौ धूर्ती देवदत्ताया वल्लभस्तथा क्रियते यथाऽत्र । |नायाति । ततः कुट्टिन्या शिक्षितो ग्रामगमनच्छलमुक्त्वाऽचलो निस्ससार । तदा निःशङ्कया तया देवदत्तया मूलदेवो भोगार्थमानीतः, तस्यास्तं विना मनो न रमते । इतोऽकस्मात् कुट्टिन्या अचलस्तत्रानीतः। तदा देवदत्तया पल्यङ्कस्याधो मूलदेवः स्थापितः । अचलः पल्य? उपविष्टो जगौ-प्रिये! अद्य मया स्वप्नं लब्धं, यदि त्वमस्मिन् पल्यङ्के उपविष्टः स्नानं करिष्यसि तदा तव प्रियाया देवदत्ताया जीवितं भविष्यति, नो ॥१९ चेन्मरणं भविष्यति । देवदत्ताऽब्रवीदार्य ! किमेतदुचितं तव?। अदूष्या देवदूष्येयं, तूलिका यद्विनश्यति ॥१॥ Jain Educat onal For Private Personel Use Only ainelibrary.org Page #45 -------------------------------------------------------------------------- ________________ अचलोऽप्यवद्भद्रे!, कार्पण्यं किमिदं तव ? । शरीरमपि यच्छन्ति, पत्यर्थे त्वादृशः स्त्रियः ॥२॥ किन्त्वन्यास्तूलिका न स्युः, पतिर्यस्याः किलाचलः । लवणेन स किं सीदे-द्यस्य रत्नाकरः सखा ? ॥ ३ ॥ अचलवचनानुरक्तया कुट्टिन्या बलाद्देवदत्तापार्थात् पर्यकोपरिस्थोऽचलः स्नापितः, यथा पल्यङ्काधःस्थो मूलदेवः खल्याद्यशुचिखरण्टितोऽभूत् । इत्यादि बहुशोऽपमानितोऽचलेन वहस्तेन धृत्वा मूलदेवो गृहान बहिः कर्षितः । ततो| मूलदेवो निजकर्मदूषणं मत्वा गत्वा पुरीसमीपस्थे सरसि सत्रौ । ततो विषादवान् मूलदेवो बेन्नातटं प्रति चचाल । द्वादशयोजनायामायामटव्यां क्रमाद्गतो मूलदेवः । पारावारमिवापारां, तितीर्घस्तां महाटवीम् । | सहायं चिन्तयामास, तरण्डमिव धूर्तराट् ॥१॥इतोऽकस्माच्छम्बलयुतो द्विज एकः कार्पटिकवेषभृत्तत्रागात् । तं विप्रं| समागतं दृष्ट्वा मूलदेवो मुमुदेतराम्।जगाद मूलदेवस्तं, ममारण्यमुपेयुषः । आत्मच्छायाद्वितीयस्य, दिष्टया मिलित-IN वानसि ॥ १॥ स्वच्छन्दं वार्तयिष्याव-स्तदावां द्विजसत्तम! । मार्गखेदापहरणी, विद्या वार्ता हिता पथि ॥२॥ दूरे कियति गन्तव्यं, स्थाने जिगमिषा क ते । कथ्यतां भो महाभाग !, मार्गमैत्री वशीकुरु ॥३॥ विप्रोऽप्याख्यत्-अस्यारण्यस्य पारं गमिष्यामि । त्वं तुक्क यास्यसि ? । मूलदेवोऽवग्-बेन्नातटे पुरेऽहं यास्यामि । ततो द्वावपि | Jain Education anlional For Private & Personel Use Only M ainelibrary.org Page #46 -------------------------------------------------------------------------- ________________ श्वरवृत्तिः। JI/AP ॥ श्रीभरते- चलितौ । चलद्भयां द्वाभ्यां क्रमात् सर एकं प्राप्तम् । मूलदेवः पाणिपादं प्रक्षाल्य वृक्षच्छायायामुपविष्टः,IN मूलदेव चरित्रम् । स्थगिकायाः सक्तूनाकृष्य वारिणा चालोड्य विप्रो भोक्तुमुपाविशत् । मूलदेवो दध्यौ-अतिक्षुधातुरोऽयं प्रथमं । वयं भुक्त्वा पश्चान्मह्यमपि दास्यति । विप्रो भुक्तोत्थितः सन् सक्तून् न ददौ, तदा मूलदेवो दध्यौ-इयं का INI कृपणजातिर्धिगजातिश्च लोकैरुच्यते यत् तत् सत्यमेव । यदि मम किमपि भवति तदाऽहं दीनदानं विना न भोक्ष्ये । अटवीं तां परित्यज्य, धूर्तराजं द्विजोऽवदत् । स्वस्ति तुभ्यं महाभाग !, यास्याम्यहमितोऽधुना ॥१॥ तमचे मलदेवोऽपि, त्वत्साहाय्यादियं मया । द्वादशयोजनायामा, कोशवलड़िताइटवी ॥२॥ बेनासटे गमिष्यामि, मूलदेवाभिधोऽस्म्यहम् । तत्र मे कथयेः कार्य, कथ्यतां किं च नाम ते ॥३॥ लोकैर्निर्धणशर्मेति, विहितापरनामकः । विप्रोऽहं सढडो नामेत्युक्त्वा टक्कस्ततो ययौ ॥ ४॥ गच्छता मूलदेवेन ततो बेन्नातटं| प्रति पथि कस्मिंश्चिद् ग्रामे कस्यचिद्गृहे भिक्षार्थ प्रविष्टम् । तत्र मूलदेवो भ्रमन् कुल्माषानासादयामास । ग्रामाद् बहिः समेत्य यावडोक्तमुपविशति तावत् कोऽपि मुनिर्मासक्षपणपारणे पुण्यवान समागात् । तं दृष्ट्वा ॥१९६ ॥ | मुदितः सोऽभूदहो मे सुकृतोदयः । यन्मयाऽऽत्तमिदं पात्रं, यानपात्रं महोदधौ ॥ १ ॥ साधोः कुल्माषदानेन, Jain Educati o nal For Private Personel Use Only womainelibrary.org Page #47 -------------------------------------------------------------------------- ________________ रत्नत्रितयशालिनः । उन्मीलेदचिराद्य, सद्विवेकतरोः फलम् ॥ २ ॥ कुल्माषान् साधवे दत्त्वा, मूलदेवः पपाठ । च । धन्यास्ते खलु येषां स्युः, कुल्माषाः साधुपारणे ॥ ३ ॥ तस्य भावनया हृष्टा, बभाषे व्योम्नि देवता । अर्धश्लोकेन याचख, भद्र! किं ते प्रदीयताम् ?॥४॥प्रार्थयामास सद्यस्ता, मूलदेवोऽपि देवताम् । गणिका देव-1 दत्वेभ-सहस्रं राज्यमस्तु मे ॥ ५॥ एवमस्त्विति देव्यूचे, मूलदेवोऽपि तं मुनिम् । वन्दित्वाऽथ ग्राममध्ये, मिक्षित्वा बुभुजे खयम् ॥ ६ ॥ मार्ग क्रामन् क्रमेणासौ, प्राप बेन्नातटं पुरम् । सुष्वाप पान्थशालायां, निद्रा सुखमवाप च ॥ ७ ॥ यामिन्याः पश्चिमे यामे, स सुप्तः स्वप्नमैक्षत । यत्पूर्णमण्डलश्चन्द्रः, प्रविवेश मुखं मम । Man८॥ तमेव स्वप्नमद्राक्षीत्, कोऽपि कार्पटिकस्तदा । अन्यकार्पटिकानां च, प्रबुद्धस्तमचीकथत् ॥ ९॥ तेषु कार्पटिकेष्वेकः, स्वप्नमेवं व्यचारयत् । अचिरेण लप्स्यसे त्वं, सखण्डं घृतमण्डकम् ॥१०॥ हृष्टः कार्पटिकः सोऽभूदेवं भूयादिति ब्रुवन् । जायेत बदरेणापि, शृगालस्य महोत्सवः ॥ ११ ॥ स्वप्नं नाचीकथत्तेषा-1 नामज्ञानां धूर्तराड् निजम् । मूर्खा हि दर्शिते रत्ने, दृषत्खण्डं प्रचक्षते ॥ १२ ॥ मण्डकं कार्पटिप्रोक्तं, गृहाच्छा-INT मदनपर्वणि । तदा कार्पटिकः प्राप, ताहविचारभावतः ॥ १३ ॥ यतः-"प्रायेण फलति स्वप्नो, विचारस्या JainEducaE For Private Personal Use Only Sirriainelibrary.org Page #48 -------------------------------------------------------------------------- ________________ चरित्रम्। ॥ श्रीभरते- नुसारतः । भावना भाव्यते यादृक्, तादृगासाद्यते फलम् ॥ १४ ॥” धूर्तोऽपि प्रातरारामे, गत्वा पुष्पोच्चया- मूलदेवश्वरवृत्तिः। दिना । अप्रीणान्मालिकं लोकं, पूर्णकर्माऽपि तादृशम् ॥ १५ ॥ गृहीत्वा मालिकात्तस्मात् , सुपुष्पाणि फलानि ॥ १९७॥ च । शुचिर्भूत्वा ययौ वेश्म, खप्नशास्त्रविनिश्चितः ॥ १६ ॥ मूलदेवस्ततो नत्वा, दत्त्वा पुष्पफलानि च । उपाध्यायाय प्रज्ञाय, शशंस स्वप्नमात्मनः ॥ १७ ॥ मुदितः सोऽवदद्विद्वानेतत्वप्नफलं तव । मुहूर्ते कथ यिष्याम्यधुनाऽस्माकं भवातिथिः ॥ १८ ॥ मूलदेवं स्नपयित्वा, भोजयित्वा च गौरवात् । परिणाययितुं कन्याIN मुपाध्याय उपानयत् ॥ १९ ॥ बभाषे मूलदेवोऽपि, ततोऽज्ञातकुलस्य मे । कन्यां प्रदास्यसि कथं ?, विचारयसि | किं नहि ? ॥ २० ॥ उपाध्यायो जगौ-त्वन्मूर्त्या मया कुलं तव ज्ञातम् । ततः सर्वथा कन्येयं मम परिणीयताम् । ततो मूलदेवस्तां कन्यामुपानयत् । कार्यसिद्धेभविष्यन्त्याः, प्रादुर्भूतमिवाननम् । मध्ये दिनानां सप्ताना, त्वं राजेह भविष्यसि ॥१॥ इति तस्य स्वप्नस्य फलमुपाध्यायो न्यवेदयत् । उपाध्यायोक्तं सत्यस्वप्नस्वरूपं । मन्वानो हृष्टो मूलदेवोऽचिराद् बहिर्गत्वा पञ्चमेऽहनि चम्पकतरुतले सुखं सुष्वाप । तत्र पुरेऽकस्मादपुत्रको ॥ १९७॥ राजा मृतः । मत्रोक्षिताः पुरीभाश्वच्छत्रभृङ्गारचामरा भ्रमः, प्रापुर्न राज्याहँ नरम् । यतस्तादृशा नरा राज्याहीd Jain Education d ona IAN Alainelibrary.org Page #49 -------------------------------------------------------------------------- ________________ दुष्पापा भवन्ति । ततः पर्यटन कुम्भी पुराद बहिर्गत्वा चम्पकद्रुमतले नरं भूपलक्षणलक्षितमपश्यत् । हयेन हेषितं चक्रे, गजेनोर्जितगर्जितम् । भृङ्गारेण च तस्यार्घश्वामराभ्यां च वीजनम् ॥ १॥ पुण्डरीकं वर्णदण्डमण्डितं तस्य चोपरि । शरद्ममिवादभ्रं, तडिद्दण्डमिव [ण्डं] व्यजृम्भत ॥२॥तमधिरोहयामास, स्वस्कन्धे जयः Mकुञ्जरः । स्वामिनि मुदितैलोकैश्चक्रे जयजयारवः ॥ ३॥ ततो वाद्यमानेषु तूर्येषु मूलदेवो राज्येऽभिषिक्तोऽ-IN मात्यैर्मुनिदानप्रभावतः। यतः-"दानं मानवदानवेन्द्रपदवीविस्तारणे प्रत्यलं, दानं वासवसुन्दरीसरभसक्रीडाकलाकौशलम् । दानं मोक्षकपाटपाटनविधौ स्फूर्जत्सुरेन्द्रायुधं, दानं विष्टपजन्तुजातनिवहप्रासादसिंहध्वजः ॥ १॥"11 अथोचे देवता व्योम्नि, देवतानां प्रसादतः । अयं विक्रमराजतुल्यो, राजा जज्ञे कलानिधिः ॥ २ ॥ द्वितीयं । नाम तस्य विक्रमराजेत्यभूत् । ये चाऽरयोऽस्याज्ञां न गृहीष्यन्ति तानहं निग्रहीष्यामि महीभृत इवाशनिः । देवतागिरा सर्वे सामन्तामात्यप्रकृतिवैरिणो वश्या बभूवुस्तस्य । ततः स राजा विषयसुखान्यनुभवन् उज्जयिनीशेन समं प्रीतिं चक्रे पूर्वम् । इतस्तदानीं देवदत्तापि मूलदेवविडम्बनां कुट्टिनीकृतां प्रेक्ष्याऽचलं प्रति प्राह-अतः || परं मया त्वया सह भोगो न करिष्यते। यदि त्वया किमपि वक्ष्यते तदाऽहमात्मघातं करिष्ये । त्वया तु मूलदेवो Jain Educa t ional For Private Personel Use Only प w .jainelibrary.org Page #50 -------------------------------------------------------------------------- ________________ ॥ श्रीभरतेश्वरवृत्तिः॥ ॥ १९८ ॥ Jain Education | मम वल्लभो विगोपितस्तद्वरं न । इत्युक्त्वाऽचलं निष्काश्य देवदत्ता भूपपार्श्वे ययौ । राज्ञोक्तं- किं ते विलोक्यते ? । | वेश्ययोक्तं - स एव मूलदेवो मे वरो भवतु । मयाऽस्मिन् भवेऽतः परं मूलदेवं मुक्त्वाऽन्यो देवकुमारतुल्योऽपि वरो न वरणीयः । तेनातः परं मम गृहे अपरः पुमान् माऽऽगच्छतु । एवमस्त्विति राजा प्राह । को हेतुरत्र ?, ततः शशंसाचलकृतविडम्बनां देवदत्ता मूलदेवस्य । ततो जितशत्रुनृपोऽचलकृतमूलदेवविडम्बनां ज्ञात्वाऽचलमाकार्य | साक्षेपमिदमब्रवीत्-मत्पुरीमण्डनावेतौ, रत्नभूतावरे त्वया । मूर्खेण धनमत्तेन, ग्रावणीव निघर्षितौ ॥ १ ॥ अमुष्य | मूलदेवस्य यस्त्वयाऽपराधः कृतः तस्य दण्डे प्राणापहारोऽस्तु तव । ततस्तमचलं घ्नन्तं राजानं देवदत्ता निवारयामास । | ततो राजाऽवग्-तं मूलदेवमत्रानय त्वं, नो चेत्त्वां हनिष्यामि । ततोऽचलः सार्थवाहो नृपं नत्वा मूलदेवमन्वेष्टुं प्रचक्रमे । नष्टरत्नमिव मूलदेवमपश्यन् भीतो भूपादचलो भाण्डं लात्वा शीघ्रं पारसकूलमण्डलं ययौ । इतो मूलदेवो दध्यौ -देवदत्तया तया विना प्राज्यराज्यश्रिया सृतं लवणेन विना यथा रसवती । ततो मूलदेवो देव - | दत्ताया जितशत्रोश्च भूपतेः पार्श्वे प्राभृतं चतुरदूतयुतं प्रेषयामास । गत्वोज्जयिन्यां स चतुरो दूतो जितशत्रुं | व्यजिज्ञपदिति - देवतादत्तराज्यश्रीर्मूलदेवस्त्वां वदत्यदः - यथा मे देवदत्तायां, प्रेम जानीथ तत्तथा । यदि तस्या 1 मूलदेवचरित्रम् | ॥ १९८ ॥ ainelibrary.org Page #51 -------------------------------------------------------------------------- ________________ अहं रोच्यमानोऽस्मि, तदियं देवदत्ताऽत्र प्रेष्यतामिदं प्राभृतमङ्गीक्रियताम् । तत्तादृशमपूर्वप्राभृतं दृष्ट्वा राजा IN हृष्टोऽवदत्-तेनेदं कियदर्थितम् ? । ततश्चाकार्य देवदत्तामुज्जयिनीनाथो जगौ-दिष्ट्या जाताऽसित्वं भद्रे !, शीघ्र पूर्णमनोरथा । राजा जज्ञे मूलदेवो, देवतायाः प्रसादतः ॥ १॥ त्वामानेतुं च स प्रैषीत्प्रधानपुरुषं निजम् । ततस्त्वं तत्र गच्छाविलम्बम् । ततो जितशत्रुणा प्रेषिता देवदत्ता बेन्नातटं गता । राजा विक्रमराजोऽपि मूलदेवापरनामको महोत्सवपुरस्सरं स्ववेश्मानैषीदेवदत्ताम् । ततः स राजा श्रीधर्मघोषसूरिपार्श्वे धर्म श्रुत्वा सम्यक्त्व-IN मूलां द्वादशव्रती ललौ । जिनार्चामर्चतस्तस्य, सम्यक् पालयतः प्रजाः । दीव्यतो देवदत्तां च, त्रिवर्गोऽभूदबाधितः ॥ १॥ इतः पारसकूलाद् बढ्वीं श्रियमर्जयित्वा तत्र पुरेऽचलः सार्थवाहः समाययौ । लक्ष्मीमहत्वपिशु नैर्महामौक्तिकविद्रुमैः । भृत्वा विशालं स्थालं च, महीनाथमुपास्थितः ॥ १॥ अचलोऽयमितिक्षिप्रमुपलक्षिIN|| तवान्नृपः। दृष्ट्वा प्राग्जन्मसम्बन्ध(इ)मपि प्राज्ञाः स्मरन्ति हि ॥२॥ राजानं मूलदेवं तु, तदाऽज्ञासीत् स नाचलः। आत्तवेषं हि नटवत् , स्थूलप्रज्ञा न जानते ॥ ३ ॥ राजाऽवग्-कुतस्त्वमिहागाः ?, सार्थवाहो जगौ-पारसकूभरते. ३४ लात् । अचलेनाहूतो राजा भाण्डालोकनहेतवे । ततो राजा पञ्चकुलोपेतोऽचलोत्तारके ययौ । सोऽप्यचलो Jain Educatio n al jalnelibrary.org Page #52 -------------------------------------------------------------------------- ________________ - ॥ श्रीभरते- मञ्जिष्ठादिक्रयाणकमदर्शयत् । भाण्डं दृष्ट्वा राजा जगौ-त्वमेव कथय कियदस्ति क्रयाणकम् ?, अस्मद्राज्ये यः मूलदेव, श्वरवृत्तिः ॥ शुल्कचौर्यं करोति तस्य शिरश्छेदः क्रियते । अचलोऽवग्-मया कुत्राऽपि कस्याप्यग्रे कूटं न जल्प्यते, देवस्याग्रे किमुच्यते । ततो राजा जल्पनशरीरमुखादिदर्शनादचलं सम्यगुपलक्ष्य जगौ-अस्य श्रेष्ठिनः सत्यभाषिणः क्रियतामढदानं सम्यग्भाण्डं च वीक्ष्यताम्। ततः पञ्चकुलेन वीक्षताऽ(माणेना)सारभाण्डमध्यस्थं सारभाण्डं निष्काशसितम् । ततः पञ्चकुलेनांघिप्रहारो दत्तोऽचलस्य शरीरे । ततः क्रौञ्चबद्धं बडा ते राजसेवका अचलं जर्जरशरीरं । भूपपार्श्वे आनिन्युः। ततो राजा जगौ-भो अचल! किं त्वं मां प्रत्यभिजानासि न वा ? । अचलो जगौ-भानुमिव । जगदुद्योतकरं भवन्तं को न वेत्ति ? । तं तादृशं दृष्ट्वा देवदत्ताऽपि जगौ-अहो कर्मणो गतिरेषा । देवदत्ता-ना मसावचलो दृष्ट्वा हीतः सन् कष्टां दशां ययौ । स्वापभ्राजना हि मृत्योरधिका नृणां भवति । सा देवदत्ता जगौ-मूलदेवोऽयं यस्त्वया तदा च हीलितः। अधुना यदि त्वां सर्वद्रव्यापहारं कृत्वा मारयति तदा त्वया किं करिष्यते ? । असौ तु त्वत्तुल्यो नास्ति सौजन्यधर्मत्वात् सर्वजनोपकारी । यतः–“यथा चित्तं तथा वाचो, यथा ॥ वाचस्तथा क्रिया । धन्यास्ते त्रितये येषां, विसंवादो न विद्यते ॥१॥ वदनं प्रसादसदनं, हृदयं सदयं सुधामुचो Jain Education For Private & Personel Use Only WITrjainelibrary.org Page #53 -------------------------------------------------------------------------- ________________ KI वाचः । करणं परोपकरणं, येषां केषां न ते वन्द्याः? ॥२॥” त्वं तु दुर्जनप्रायः । यत्त्वयाऽस्य कृतं तेन त्वं वध-INI योग्योऽसि । यतः- "खलानां कण्टकानां च, द्विविधैव प्रतिक्रिया । उपानद् मुखभङ्गो वा, दूरतो वा विसभर्जनम् ॥१॥ वृश्चिकानां भुजङ्गानां, दुर्जनानां च वेधसा । विभज्य नियतं न्यस्तं, विषं पुच्छे मुखे हृदि ॥२॥ ततोऽचलोऽवग्-अहं तव दासोऽस्मि । मया योऽपराधः कृतः स क्षम्यतां प्रसद्य । ततो बन्धनान्मुक्तोऽचलो | मूलदेवस्य पादयोः पतित्वा प्राह-अहं सर्वथा वधयोग्योऽस्मि । अग्रे जितशत्रुभूपेन त्वदपराधकारी अहं स्वपुरानिष्काशितः। मूलदेवो जगौ-मया क्षान्तम् । ततः सन्मानं कृत्वाऽचलो मूलदेवेन विसर्जितः उज्जयिनी । प्रति चचाल । पुरप्रवेशोऽवन्तीनाथेन मूलदेवेन ज्ञापितत्वादचलस्य दत्तः॥ अन्येयुः प्रजा बढ्यो मूलदेवमजीज्ञपन्-जाग्रत्यपि प्रजास्त्रातुं, त्वयि देव ! दिवानिशम् । अमुष्यत ते नगरं, परितः परिमोषिभिः ॥१॥ कोला । इव विभो चौराः, पुरेऽस्मिन् मन्दिराणि नः । प्रतिक्षणं खनन्त्युच्चै नरिक्षारक्षितुं क्षमाः ॥ २ ॥ अदृश्यमानाः केनापि, कृतसिद्धाञ्जना इव । भ्राम्यन्ति चौराः सर्वत्र, स्वैरं खेषु गृहेष्विव ॥ ३ ॥ अचिरान्निग्रहीष्यामि, तस्करानयशस्करान् । मूलदेवोऽभिधायैवं, वणिजो विससर्ज हि ॥ ४ ॥ ततो राजा हृदि दध्यौ-यो राजा प्रजा || Jain Educat i onal For Private Personel Use Only GALainelibrary.org Page #54 -------------------------------------------------------------------------- ________________ मूलदेवचरित्रम्। श्वरवृत्तिः ॥ ॥२००॥ ॥श्रीभरते. IN तस्करादिभिः पीड्यमानां वीक्ष्योपेक्षते तस्य राज्ञः पापं लगति । यतः-दुष्टस्य दण्डः खजनस्य पूजा, न्यायेन कोशस्य सदा सुवृद्धिः । अपक्षपातो रिपुराष्ट्ररक्षा, पञ्चैव यज्ञाः कथिता नृपाणाम् ॥ १॥ दुर्बलानामनाथानां, बालवृद्धतपखिनाम् । अन्यायैः परिभूतानां, सर्वेषां पार्थिवो गुरुः ॥ २ ॥ प्रजानां धर्मषड्ागो, राज्ञो भवति । रक्षितुः । अधर्मस्यापि षड्डागो, जायते यो न रक्षति ॥ ३॥ एवं विमृश्य राजा स्तेननिग्रहार्थ नगराध्यक्षमादिशत् । पुराध्यक्षो जगौ तत्र, स्वामिन्नेकोऽस्ति तस्करः । असौ न शक्यते धतु, दृष्टनष्टपिशाचवत् ॥ १॥ तथाप्यहं सर्वबलेन तं विलोक्य तं निग्रहीष्यामि । ततः पुररक्षकेण बहु विलोकितो यदा स्तेनो न लब्धः, तदा राजा जातामों महौजा नीलाम्बरवस्त्रप्रावरणो नीलाम्बर इव स्तेनं निग्रहीतुं निशि स्वगृहान्निस्ससार । त्रिक चतुष्कस्थानेषु भ्रामं भ्रामं राजा दस्युं कमपि नापश्यदहेः पदमिवाम्भसि । ततः खिन्नः सन् राजा खण्डदेवMकुले ययौ । कदाचिच्चौरोऽत्र समेति इति ध्यात्वा सुष्वाप राजा । इतो निशाचर इव निशाचरदारुणस्तस्कराग्रे सरो मण्डिकाबस्तत्रैत्य पुरुषं सुप्तं दृष्ट्वा प्राह-कोऽत्र सुप्तोऽस्ति ?, ततो राजा तस्य चेष्टया चौरं सम्यग् I जिज्ञासुः प्राह-अहं कार्पटिकोऽस्मि । स्तेनोऽवक्-एहि भो मया साई त्वां लक्ष्मीवन्तं करोमि । राजा प्राह-एवं ॥ २० ॥ Jain Education a l For Private Personel Use Only jainelibrary.org Page #55 -------------------------------------------------------------------------- ________________ भवतु, ततः स स्तेनो राजानं सेवकं कृत्वा कस्यचित् श्रेष्ठिनो गृहे खात्रं खनित्रेण पातयित्वा सारद्रव्यं लात्वा राज्ञो मस्तके न्यस्य च चचाल । राजा दध्यौ-यावन्मयाऽस्य गृहादि सर्व द्रव्यं पुरसत्कं न वालयिष्यते तावन् । मया खात्मा न प्रकटीकरिष्यते । स्वार्थी स्तेनस्यापि सर्व चकार । उक्तं च-"ममर्द गर्दभस्यापि, पादौ कार्याजनार्दनः । तमुन्मूलयितुं मूलान् , मूलदेव उवाह तत् ॥१॥ धूर्ती हि कारणोपात्तमाईवाः कार्यसाधकाः । विनयं कुर्वते पुंसां, बलाबलवतामपि ॥ २ ॥ जीर्णोद्यानं गत्वा स्तेनो गुप्तगुहामुद्घाट्य मध्यं विवेश ।। तत्र तहस्तु समुत्तार्य खां स्वसारं प्रति प्राह-अस्यातिथेः पादौ प्रक्षालय । कूपोपकण्ठे तमतिथिमुपवेश्य स्तेनोऽ-INT न्यत्र गतः । तत्पादौ प्रक्षालयन्ती सा कन्या रूपसुन्दरी तस्य पादौ सल्लक्षणौ वीक्ष्य सानुकम्पा तद्रूपमोहिता जगौ-पादप्रक्षालनव्याजात्, कूपेऽस्मिन्नपरे नराः। अपात्यन्त महाभाग!, तस्कराणां कुतः कृपा ? ॥१॥ क्षेप्स्यामि | IN नात्र कूपे त्वां, त्वत्प्रभाववशीकृता । महतामनुभावो हि, वशीकरणमद्भुतम् ॥२॥ततो मदुपरोधेन, सुन्दरापसर । द्रुतम्। द्वयोरप्यन्यथा नाथ! कुशलं न भविष्यति ॥३॥ विमृश्य ततो राजा जगाम।गते नृपे तया व्याहारि-खक्षणरक्षार्थ भो भ्रातरागच्छागच्छातिथि ष्ट्वा गतोऽधुना । ततो रुष्टः स्तेन आकृष्टासिर्दधावे अतिथिं हन्तुम् । तदाऽ Jain Educat a Page #56 -------------------------------------------------------------------------- ________________ - ॥ श्रीभरत श्वरवृत्ति ॥२०१॥ तिथिभूपः स्तम्भस्य पृष्ठे स्थितः । चौरः स्तम्भं खड्नेनाहत्य पश्चादवले । तदा राजा तं स्तेनमुपलक्ष्य सम्यक् मूलदेव चरित्रम् । छन्नं निःसृत्य खगृहं ययौ । राजा प्रातः प्रभातकृत्यं कृत्वा राजपाटिकाछलात् स्तेनं द्रष्टुं चचाल । वस्त्रापणद्वारे वस्त्राणि गृह्णानं स्तेनमुपलक्ष्य स्वगृहे समागात् । राजा खसेवकान् प्रति प्राह-अमुकामुकचिह्रियुतं नरं हट्टस्थितमत्रानयत यूयम् । तस्य भक्तिः करिष्यते । ततस्तै राजपुरुषैः सन्मानदानाद्भूपपार्श्वे चौर आनीतः । राजानं । ननाम चौरः । तं स्तेनं सन्मानदानेन सन्मानयामास । राजा प्राह-कुत्र त्वं वससि ? किं ते नामास्ति ?, स प्राह-अहमत्रासन्ने ग्रामे श्रीपुरे वसामि । मम देवदत्तेतिनाम, मम वसा कमला समस्ति । ततो भूप आचष्टेखखसा दीयतां मह्यं तव बह्वी श्रीर्मया दास्यते । स्तेनो जगौ-त्वं परिणय मदीयां स्वसारमहमत्रानेष्यामि । ततो राजा प्राह-अत्रानीयताम् । ततस्तेन स्तेनेनानीतां कन्यां राजा उपायंस्त । ततो राजा तं तस्करं महामात्यपदे स्थापयामास । को वेत्ति भूभुजां भावं मध्यं पत्युरिवाम्भसाम् ? । तस्माद्भूषणवस्त्रादि तद्भगिन्या च | भूपतिर्नित्यमानाययत् । अहो धूर्ता धूतैरधृष्यन्त । प्रपञ्चेन राजा तस्याः पत्न्याः पार्थाद् बहुद्रव्यमानिनाय INT" भूपपत्नी भ्रातृगृहे याति तदा तत्रत्यं धनं प्रपञ्चेनानिनाय । एकदा भूपोऽप्राक्षीत् । भो प्रिये ! किमप्यद्य धनं - । Jain Educationalitional For Private & Personel Use Only Laberjainelibrary.org Page #57 -------------------------------------------------------------------------- ________________ तव भ्रातृगृहे समस्ति न वा ?'-तयोक्तं,-किमपि नास्ति मम भ्रातृगृहे । ततो राज्ञा स स्तेनो निग्रहीतः। तस्य गुहा वायत्तीकृता । अन्यदा भूपो गुरुपाद्यं गतो धर्ममित्यशृणोत्-सम्पदो जलतरङ्गविलोला, यौवनं त्रिचतुराणि दिनानि । शारदाभ्रमिव चञ्चलमायुः, किं धनैः कुरुत धर्ममनिन्द्यम्?॥१॥ चेतोहरा युवतयः खजनोऽनुकूलः, सद्बान्धवाः प्रणयगर्भगिरश्च भृत्याः । वल्गन्ति दन्तिनिवहास्तरलास्तुरङ्गाः, संमीलने नयनयोनहि किञ्चिदस्ति ॥ २ ॥ पूज्यपूजा दया दानं, तीर्थयात्रा जपस्तपः । श्रुतं परोपकारश्च, मर्त्यजन्मफलाष्टकम् ॥ ३॥ इत्यादि धर्मोपदेशमाकर्ण्य मूलदेवो राजा श्रीशत्रुञ्जयश्रीगिरनाराऽर्बुदाचलादौ देवान्नन्तुं चचाल । तत्र सर्वत्र यात्रां कृत्वा विस्तरतः पश्चादागाद्राजा । ततो मूलदेवेन बहुधनव्ययात् सप्तक्षेत्र्याराधिता । ततः स्वपुत्रं रणसिंहं राज्ये निवेश्य स्वयं गुरुपार्श्वे दीक्षां गृहीत्वा तपःकरणपरो मूलदेवः स्वर्ग गतः । ततश्च्युतो मुक्तिं गमियति । एवं ये मनुजाः शुद्धं, ददते साधवेऽशनम् । ते लभन्ते धुलोकादि” सौख्यानि हेलया स्फुटम् ॥१॥ इति मूलदेवकथासमाप्ता ॥ ४२ ॥ पभवो विण्हुकुमारो, अद्दकुमारो दढप्पहारी अ। सिजंस कूरगडूअ, सिजंभवमेहकुमारो अ॥६॥ Jain Education BIHamal For Private & Personel Use Only trainelibrary.org ITA Page #58 -------------------------------------------------------------------------- ________________ ॥ श्रीभरतेश्वरवृत्तिः॥ ॥ २०२ ॥ Jain Educat प्रभवकथा जम्बूस्वामिकथातो ज्ञातव्या ॥ प्रभावनां जनाधीश मते कुर्वन् जनोऽनिशम् । विष्णुकुमारवन्मुक्तिं, स तामाप्नोति हेलया ॥१॥ तथाहि —— श्रीसुव्रतखामिनि विजयमाने जम्बूद्वीपे गजपुरे इक्ष्वाकुवंशे पद्मोत्तरनृपतेर्व्वालादेवी प्रियाऽभूत् । तस्याः प्रथमो विष्णुकुमारः पुत्रोऽभूत् । तस्याः कुक्षौ द्वितीयश्चतुर्दशस्वप्नसूचितो जीवोऽवततार । क्रमात्तया | सुतोऽसावि । तस्य च महापद्म इति नाम दत्तं पितृभ्याम् । द्वावपि विंशतिधनुर्मान देहौ त्रिंशद्वर्षसहस्रायुष्कौ बभूवतुः । महापद्मः पित्रा राज्येऽभिषिक्तः । इतश्वावन्त्यां श्रीधर्मो राजा प्रकृत्या श्रीजिनधर्मद्वेष्यभूत् । तदमात्योऽपि मिथ्यादृष्टिर्नमुचिनामा बभूव । श्रीमुनिसुव्रतशिष्यं सुव्रताचार्यं तत्र समवसृतं जेतुं कृतप्रतिज्ञो नमुचिस्तत्रागात् । सुव्रताचार्यक्षुल्लकेन नमुचिः सभायां जितः । ततः क्रोधाविष्टो नमुचिः क्षुल्लकवधार्थं निशि उपाश्रये समागतः । खड्गमुत्पाट्य यावदुपस्थितो नमुचिस्तावत् शासनदेव्या स्तम्भितः । प्रातस्तथा स्थितो लोकैर्दृष्टो नमुचिः खिन्नोऽभूत् । देवीं क्षमयित्वा क्षुल्लकं क्षमयामास नमुचिरतः परं नापराधं करिष्येऽहं तव । ततः शासनदेव्या पौरवचनान्मोचितः सः, ततः खिन्नः सन् क्षुल्लककृतपराभवं स्मरन् हस्तिनागपुरे गतो वासं चक्रिवांश्च, tional श्रीविष्णुकुमारचरित्रम् | ॥ २०२ ॥ Page #59 -------------------------------------------------------------------------- ________________ महापद्मन स्वामात्यश्चक्रे । अन्येचुर्दुर्दान्तः सामन्तसिंहो वैरी महापद्मदेशं भनक्ति स्म । स दुर्दान्तो यदा केनापि । जेतुं न शक्यते तदा नमुचिर्बीटकग्रहणपूर्वं तं वैरिणं जेतुं चचाल । क्षणेन नमुचिना सामन्तसिंहः स्ववशी-1 कृतो हननात् । पश्चादागते नमुचौ तं तादृशं वैरिणं जितं मत्वा राजाऽवग्-वरं वृणीष्व। ततो नमुचिरवग्-समये । मार्गयिष्यते, अधुना कोशे स्थाप्यताम् । अथ जनन्या ज्वालया जिनरथः कारितो यात्रायै। तत्सपल्या लक्ष्म्या ब्रह्मरथः कारितो यात्रायै । ततस्ते द्वे मिथ एवं जल्पतः स्म-मदीयो रथोऽग्रे चलिष्यति । इति विवादे जायमाने तन्निर्णयं कर्तुमक्षमो राजा निषेधं चकार तयोईयोः । महापद्मो देशान्तरं भ्रमित्वा कियता कालेन स्वपुर-10 मागात् । राजा महापद्मे पुत्रे राज्यभारं न्यस्य श्रीसुव्रतजिनपार्श्वे (प्रवव्राज) पद्मोत्तरविष्णुकुमारौ संयमं भेजतुः । ततो. | महापद्मन भूपेन जिनवररथयात्राकरणादिना विस्तरेण महता मातुर्मनोरथः पूरितः । दिग्यात्रां कुर्वता महापद्मन । षट्खण्डं साधितम् । ततश्चक्रिमहोत्सवो द्वादश वर्षाणि तस्य कृतः। इतो विष्णुकुमारस्य मुनेर्दुस्तरतपःप्रभावाजदुत्पन्नाः पराःशता लब्धयः। कदाचित् सुव्रताचार्यो हस्तिनागपुरे वर्षाचतुर्मासी तस्थुः। तदा नमुचिना च क्रतुः । प्रारब्धः । प्रोक्तं-सप्त दिनानि यावन्ममराज्यं भवतु । चक्रिणादेशे दत्ते सति नमुचिः स्वयं राज्यकार्यं चक्रे । Jain Education Aldea For Private & Personel Use Only Tainelibrary.org Page #60 -------------------------------------------------------------------------- ________________ ॥ श्रीभरतेश्वरवृत्तिः ॥ ॥२०३॥ राजा तु स्वयं धर्मध्याने स्थितः । तत्र यज्ञे जायमाने तद्दर्शनार्थ समागतेषु निःशेषदर्शनेषु सुव्रताचार्यमनागतं श्रीविष्णुवीक्ष्य तानाचार्यान्नमुचिर्जगौ-भवद्भिः सर्वैः साधुभिर्मम राज्ये न स्थातव्यम् । ततो गुरवः साधूनाकार्योचुः-INI असौ नमुचिस्तु दुष्टो विद्यते ?, किं करिष्यते, कोऽस्ति यस्तस्य शिक्षा दत्ते । साधवः प्रोचुः-विष्णुकुमारः षष्टिवर्षसहस्राणि यावत् तपः कुर्वाणोऽस्ति । तेन तपसा बढ्यो लब्धयो जाताः सन्ति तस्य । साम्प्रतं स मेरुगिरौ । कृतकायोत्सर्गो विद्यते । स तु महापद्मस्य ज्यायान् भ्राताऽस्ति । तद्वचसैव शाम्यति । ततो गुरुराह-कः । साधुस्तमिहानेतुं समर्थोऽस्ति ?, ततः एकः साधुर्जगौ-भगवन् ! अहं लब्ध्या तत्र गन्तुं प्रभुरस्मि । गुरुभिरूचे-स एव त्वामत्र पुनरानेष्यति। गुरुकार्य विद्यते, तद्वत्स ! साधो ! गच्छ सङ्घकार्ये, शिवाः सन्तुः ते पन्थानः। ततो गुरून् प्रणम्य स साधुश्चलितः । मेरौ गतः, मिलितो विष्णुकुमारस्य । गुरुप्रोक्तं सर्वं तस्याग्रे साधुना । प्रोचे,-महत्कार्य विद्यते, तत्रागमनं विना सर्वेषां साधूनां हननं भविष्यति। ततः प्रतिपन्नं च तेन विष्णुकुमारसाधुना । अथ सङ्घापायनिवारणाय श्रीगुरुपाद्यं विष्णुकुमारः समागतः । गुरुभिः प्रोक्तम्-असौ दुष्टो नमुचिः ॥ २०३॥ शिक्षयितव्यः। ततो विष्णुकुमारो नमुचिपार्श्व गत्वाऽवग्-त्वं राजाऽसि।प्रजापालकस्त्वं,सर्व तपोवनं राज्ञा रक्षणीयम्।। - Jain Education 1. Alona For Private Personel Use Only L ainelibrary.org Page #61 -------------------------------------------------------------------------- ________________ ततः साधूनां स्थातुं स्थानं देहि । तेनोक्तं ददामि भवतः स्थातुं स्थानम्, ततो विष्णुकुमारेणोक्तम्-कियन्ति । पदानि देहि । ततस्त्रीणि पदानि दत्तानि तस्मै । ततः क्रोधाध्मातमानसः कृतलक्षयोजनप्रमाणतनुर्विष्णुकुमारः एक पादं पूर्वसमुद्रे द्वितीयं पादं पश्चिमसमुद्रे मुक्त्वा प्राह-तृतीयं पादं कुत्र मुञ्चामि ? इत्युक्त्वा पृथ्वी कम्पयित्वा । पादं नमुचिमस्तकोपरि तथा मुमोच यथा परलोकं गतो नमुचिः। ततो जय जय जिनधर्म इत्युद्घोषमाणैर्देवैरु-NI पेत्य नाटकादिकरणतो विष्णुकुमारस्य क्रोध उपशामितः । ततो गुरुपार्श्वेऽभ्येत्य विष्णुकुमार आलोचनां ललौ।। लोकैः पतितानि गृहाणि सज्जीकृतानि धवलितानि । ततःप्रभृति लोकैरुक्तं बलिरूपं गोमयेन क्रियते गृहाणि । सज्जीक्रियन्ते संप्रत्यपि दीपालिकायाम् । ततो महापद्मचक्री गुरून् ववन्दे अनेकान् जिनप्रासादांश्चक्रे । विष्णु-NI कुमारोऽपि देवैः सेव्यमानः क्रमात् प्राप्तकेवलज्ञानो मुक्तिपुरीं ययौ । उक्तं च-मुनेः प्रशान्तादपि कोपवह्निरुत्पद्यते क्रूरपराभवेन । शीताद्यथा चन्दनतोऽतिघृष्टाद्भानूपलाहहिरिवांशुयोगात् ॥ १॥ विष्णोर्महर्षेत्रिपदी समस्ता, जगत्रयीं या युगपज्जगाहे । परः शताः सन्तु परे कवीन्द्राः, सम्पूर्यते सर्वविदाऽपि किं सा ॥ २ ॥ मेदिन्यामुदिता सेयं, नवा विष्णुपदत्रयी । पश्यन्नपि हि यां प्राणैर्नमुचिर्मुमुचेऽचिरात् ॥३॥ श्रीविष्णुर्जिष्णुरसौ - Jain Education ational For Private & Personel Use Only Nw.jainelibrary.org Page #62 -------------------------------------------------------------------------- ________________ ॥ श्रीभरतेश्वरवृत्तिः ॥ ॥ २०४ ॥ Jain Education करेण कुलिशाङ्कितेन जनितभयः । धर्मध्वंसनमसुरं यः संहृतवान्नमुचिमचिरात् ॥ ४ ॥ इति इति श्रीविष्णुकुमारचरित्रं समाप्तम् ॥ ४३ ॥ श्रीवीतरागबिम्बस्य, वीक्षणाद्दे हिनामिह । बोधिलाभो भवेदार्द्र, कुमारस्येव तत्क्षणात् ॥ १ ॥ तथाहि—अस्मिन्नेव पयोनिधिमध्ये आर्द्रकनामाऽनार्यदेशोऽस्ति । बहुधनधान्यलक्ष्मीप्रभृतिवर्यवस्तुशाली । तत्रार्द्रक इतिनाम्ना नृपो न्यायाध्वना पृथ्वीं शशास । आर्द्रका राज्ञी सच्छीलशालिनी तस्य बभूव । यतः - "प्रीति| र्जन्मनि वासतोऽप्युपकृतेः सम्बन्धतो लिप्सया । विन्ध्ये हस्तिवदम्बुजे मधुपवत् चन्द्रे पयोराशिवत् ॥ अब्दे चातकवद्भवेदसुमतां सर्वत्र नैमित्तिकी । या निकारणबन्धुरा शिखिवदंभोदे कचित्सा पुनः ॥ १ ॥” अन्यदा श्रेणिको भूपतिः प्रीतिप्राभृतं वर्यं निजमत्रिपार्श्वात् आर्द्रकद्वीपे आईकनृपपार्श्वे प्रेषयामास । तं प्रीतिलेखं प्राभृतकयुक्तं | लात्वा राजा आर्द्रकः श्रेणिकं प्रति मनसा वचसा प्रणनाम पप्रच्छ च मद्बन्धोः मगधेशितुः कुशलमस्ति । ततः | श्रेणिकमन्त्रिणा कुशलोदन्तखरूपे प्रोक्ते आर्द्रकुमारः कृताञ्जलिः प्राह - तात ! तव को मगधाधिपो राजा सुहृद् | विद्यते ? । राजाऽवग्-मगधाधिपेन श्रेणिकेन समं मम प्रीतिरस्ति । पुरापि आत्मीयकुलनृपतिभिस्तत्रत्यभूपैः समं श्रीआई कुमार चरित्रम् | ॥ २०४ ॥ jainelibrary.org Page #63 -------------------------------------------------------------------------- ________________ क्रमागता प्रीतिरस्ति । तेनाधुनाऽपि प्रीतिर्विद्यते । तातवचः श्रुत्वा कुमारः स्वावासे तं मत्रिणमाकार्य रहोवृत्त्या जगौ-तस्य राज्ञःश्रेणिकस्य सुतः कोऽस्ति ? । मत्रिनायको जगौ-धियां पात्रं पञ्चशतमत्र्यधिपोऽभयकुमारो | मत्रीश्वरोऽस्ति, दक्षदाक्षिण्यनैपुण्यकलाकुशलः । कुमारोऽवग्-तेन कुमारेण सममहं मैत्री चिकीर्षुरस्मि । यदि त्वं पश्चाद्गच्छेस्तदा मामापृच्छयैव ब्रजेः।अहं किमपि प्राभृतं तस्मै कुमाराय प्रेषयामि।ओमित्युक्त्वा मत्रीश्वरो स्वस्थानके | ययौ। श्रेणिकमत्रिणः आईकराजा सदन्नपानदानादिना भक्तिं चकार । अन्येधुर्मणिमुक्ताफलादिसारवस्तूनि श्रेणिकभूपयोग्यानि स्वमत्रिणोऽर्पयामास राजा, प्राह च-गच्छ राजगृहपुरं, तत्र मन्मित्रस्य श्रेणिकस्य प्राभृतीकुरु एतानि मन्मण्यादीनि वस्तूनि । ततो वर्षे दिने यदा स आईकमत्री राजगृहपुरं प्रति चिचलिपुरभूत् तदा श्रेणिकमत्र्यपि - आर्द्रकुमारपाचँ गत्वा खचलनस्वरूपं प्रोक्तवान् । ततः कोटिमूल्यानि मणिमुक्ताफलपट्टकूलादिवर्यवस्तूनि तस्य मत्रिणो हस्ते दत्त्वा कुमारः प्राह-एतत्सर्वमभयकुमारस्यार्पणीयं त्वया प्रोक्तव्यश्व मत्प्रणामः, तस्य | तद्वर्य वस्तु लात्वा राज्ञा सन्मानितः श्रेणिकमन्त्री आर्द्रकभूपमत्रियुतो राजगृहं प्रति शुभ मुहूर्ते समुद्रमध्ये याना| रूढश्चचाल । क्रमादाकभूपप्रेषितो मत्री श्रेणिकमश्रियुम् राजगृहे गत्वा सर्व भूपार्पितं प्राभृतं श्रेणिकाय ददौ । भरते. ३५ का in Education For Private Personel Use Only helibrary.org Page #64 -------------------------------------------------------------------------- ________________ ॥ श्रीभरतेश्वरवृत्तिः ॥ ॥ २०५ ॥ Jain Educatio | श्रेणिकस्तत् प्राभृतं प्राप्य हृष्टः सन् तं मन्त्रिणं सन्मानयामास । श्रेणिकमत्री आर्द्रकुमारप्रेषितं प्राभृतमभयकुमाराय वितीर्णवान् । तत्तादृशं प्राभृतं प्राप्य हृष्टोऽभयकुमारो दध्याविति कर्मजया बुद्ध्या - नूनमेष आई| कुमारोऽनार्यदेशेषु उत्पन्नोऽस्ति विराधितव्रतत्वेन, आसन्नभव्यो मुक्तिगामी । ततः केनापि प्रपञ्चरचनादिना तथा करोमि यथाऽयं परमार्हतो भवति । तस्यार्द्रकुमारस्य तीर्थङ्करबिम्बदर्शनात् उत्पत्स्यते जातिस्मरणम्, | तेनार्हत्प्रतिमां तत्र प्रेषयिष्यामि । ततः आदिनाथस्य प्रतिमां पेटामध्यस्थां कृत्वा तन्मध्ये धूपदहनघटिकादीनि वस्तूनि जिनपूजायोग्यानि मुक्त्वा च तत्र तालकं दत्त्वाऽभयकुमार एकश्लोकं प्रतिवाचकं मुमोचेति – चित्तं तुम्ह विलग्गं, तुह गुणसवणेण सवणपरितोसो । जीहा नामग्गहणे, एक्का दिट्ठी तडफडइ ॥ १ ॥ मञ्जूषा रहसि आर्द्रकुमारायार्पणीया त्वया । ततः श्रेणिकेनापि आर्द्रकभूपतये प्राभृतं वर्यमर्पितम् । श्रेणिकभूपतिवितीर्णं प्राभृतमभयकुमारार्पितमञ्जूषायुतं समादाय मन्त्रीश्वरश्वचाल । कियताऽनेहसा स्वपुरं समेत्य प्रथमं मत्री भूपस्य प्राभृतं भूपाय ददौ । भूपोऽपि हृष्टस्तत् प्राभृतं जग्राह । ततो मन्त्री कुमारपार्श्वे गत्वा रहसि तां पेटां ददौ तस्मै । ततस्तां पेटां कुञ्चिकयोद्घाट्य रहसि यावदार्द्र कुमारो विलोकयामास तावन्मध्यस्थं बिम्बमपूर्वमालोक्य national श्रीआई कुमार चरित्रम् । ॥ २०५ ॥ w.jainelibrary.org Page #65 -------------------------------------------------------------------------- ________________ चिन्तयामास - किमिदमपूर्वं वस्तु मममित्रेणप्रेषितम् ? । अद्य यावन्मया न कुत्रापि दृष्टं, किमिदमाभरणमिति । ध्यात्वा यावदङ्गे दधाति तावच्छोभा नायाति । कण्ठे मूर्ध्नि हृदये न्यस्तं कुमारेण तथा शोभा न भवति देहस्य । ततोऽग्रे सिंहासनारूढं सालङ्कारं श्रीयुगादिजिनबिम्बं कृत्वा सन्मुखं स्थित्वाऽऽर्द्रकुमारो दध्यौ - किमिदं रूपमीदृशं मया पूर्वं दृष्टमित्यादि भूयो भूयो भावयन् आर्द्रकुमारो मूर्च्छामवाप्य जातिस्मृतिं प्राप । ततो | लब्धजातिस्मरणः पूर्वजन्मालोक्य पूर्वभवकथामिति ध्यातवान् । इतस्तृतीये पूर्वभवे वसन्तपुरे मगधदेशभूषाकरे सामयिकाभिधः कौटुम्ब्यहमभूवम् । भार्या बन्धुमती बभूव मम । अन्यदा श्रीसुस्थितसूरि| पार्श्वे भार्यासहितो धर्मं श्रोतुमगमं, तदा गुरुभिर्धर्मोपदेशोददे । तथाहि त्रैकाल्यं जिनपूजनं प्रतिदिनं सङ्घस्य सन्माननं, स्वाध्यायो गुरुसेवनं च विधिना दानं तथाऽऽवश्यकम् । शक्त्या च व्रतपालनं वरतपो ज्ञानस्य पाठस्तथा, सैष श्रावकपुङ्गवस्य कथितो धर्मो जिनेन्द्रागमे ॥ १ ॥ इत्यादि, भार्यायुतोऽहं श्राद्धद्वादशत्रतमग्रहीषम् । क्रमात् कदाचिन्मया प्रियासहितेन द्वादशवती पालिता । एकदा मौढ्यात् सा खण्डिता प्रमा| दादेव । ततः क्रमादङ्गीकृतानशना मृता बन्धुमती । ततो मया ध्यातं - किं जीवितेन तया पल्या विना मम ? । Jain Educationtional w.jainelibrary.org Page #66 -------------------------------------------------------------------------- ________________ ॥ श्रीभरते- श्वरवृत्तिः॥ ॥२०६॥ कृतानशनोऽहं मृत्वा दिवि देवोऽभूवम्। ततश्च्युत्वाऽहमुत्पन्नोऽनार्यदेशे राजपुत्रो धर्मविवर्जितः । मया धर्मः श्रीआईखण्डितस्तेनानार्यदेशेऽहमुत्पन्नः, अधुना योऽभयकुमारो जिनबिम्बप्रेषणेन प्रतिबोधयति स मम परमबान्धवो गुरुश्च।। कुमार विचातसमम परमबान्धवागुरुवाचरित्रम्। तेन पितरमनुज्ञाप्य तत्रार्यदेशे गत्वाऽभयकुमारस्य मत्रिणो मिलिष्यामि। स मम गुरुरस्ति । एवं मनोरथं कुर्वन् । श्रीयुगादिजिनार्चापरोऽभयपाधै गन्तुकामश्च तातसंनिधौ जगाद-श्रेणिकपुत्रस्याभयकुमारस्य मिलनार्थं गन्तुकामोऽस्मि । आर्द्रकदेशेशोऽवग्-तत्र त्वया न गन्तव्यं, विदेशो विषमो विद्यते । वत्स ! स्वस्थानस्थितस्य पुंसः शोभा भवति । ततः पित्रा निषिद्ध आर्द्रकुमार उत्कण्ठितोऽस्थात् वारिबह इव द्विपः । यतः-"आसने के शयने याने, भोजने च क्रियासु च । अभयालङ्कृतामाशां, प्रति दत्तमना अभूत् ॥१॥” ततः कीदृग् मगधदेशोऽस्ति?कीहक् श्रेणिकराजाऽस्ति ? कीदृग् अभयकुमारोऽस्ति? इत्यादि नित्यं पृच्छन् पथिकान् कुमारस्तस्थौ । कुमार चलचित्तं मत्वा स्वपार्श्वस्थान सेवकान् प्रति जगौ नृपः-भवद्भिः पञ्चशतमितैः कुमारस्य सेवा कार्या। कुमारों राजगृहपुरे अभयकुमारान्तिके यियासुरस्ति, तेन यत्नतस्तत्र गच्छन् विलोक्यः, इयं वार्ता तस्य न ज्ञाप्या। ओमित्युक्ते। तैः सेवायै समायाताय कुमाराय राजा जगौ-पुत्र ! तवैते मत्सेवकाः सेवां कुर्वन्तु । यद्यवस्तु तव विलोक्यते ॥२०६॥ Jain Education a l For Private Personel Use Only Wihinelibrary.org Page #67 -------------------------------------------------------------------------- ________________ तत्सर्वं वस्तु कोशागृहीतव्यम् । ततः पितृप्रदत्तैः सेवकैः परिवृतः कुमारः स्वस्थानके समागतः । यदा यदा IN क्रीडायै बहिर्गच्छति तदा तदा ते सर्वे सेवका देहं छाया इव तमार्द्रकुमारं न मुञ्चन्ति । तत आर्द्रकुमारो बन्यां धृतमिवात्मानं मन्यमानो दध्यौ-किं क्रियते स्वर्णनिगडानीवैते सेवका मम पदबन्धका जाताः, किं । करिष्यते ? कथमभयकुमारो मिलिष्यति ?। ततः प्रत्यहं वाहाल्यां पुराबहिस्तुरङ्गमान् खेलयन् दूर दूरतरं दूरतमं गत्वा । पुनर्व्याघुट्य पश्चादायातिस्मकुमारोऽभयकुमारोपान्ते गन्तुं, सर्वेऽपि सेवका विश्वस्ता जाताः, किमपि मनसि नानयन्ति । कुमारस्तु तेषामुदरपूरणं यथेष्टं सदन्नपानदानादिभिः करोति स्म । अश्वारूढाः सर्वे सेवकाः कुमारस्य पार्श्वे तिष्ठन्तिस्म । ततश्चाकसूनुर्निजैः प्रत्यायितैः पुम्भिर्याने सज्जीकृते तां प्रथमजिनप्रतिमा खपार्श्वे छन्नं रक्षतिस्म । ततोऽन्यदा कियज्जात्यरत्नसमूहमादाय आदिजिनप्रतिमासहितो घोटकं खेल्लयन् यानपार्थे गत्वा तमारुह्य कुमारः समुद्राध्वनि चचाल । यानादुत्तीर्य कुमारो यावलक्ष्मीपुरे समागात्तावत्तत्र श्रीपुण्यनन्दनसूरयः समाययुः । ततस्तत्र धर्म श्रोतुमार्द्रकुमारो ययौ । श्रीगुरुभिर्देशना कृता । तथाहि-नृपत्वचक्रित्वहरित्ववैभवं, धर्मः प्रदत्ते नृभवं नवं नवम् । जल्पैरनल्पैः किमु कल्पयत्ययं, स्वल्परहोभिः परमार्हतः श्रियम् ? ॥१॥ 10 Jain Education allonal Pldiainelibrary.org Page #68 -------------------------------------------------------------------------- ________________ ॥ श्रीभरतेश्वरवृत्तिः ॥ ॥ २०७ ॥ Jain Education विधेहि तद्धर्मविधानधन्यतां, पिधेहि धीमन् ! विषयानुषङ्गिताम् । संधेहि संतोषसुहृत्त्वमुत्तमं निधेहि लक्ष्मीं परलोकलिप्सया ॥ २ ॥ लज्जातो भयतो वितर्कविधितो मात्सर्यतः स्नेहतो, लोभादेव हठाभिमानविषयाच्छृङ्गारकीर्त्यादितः । दुःखात् कौतुकविस्मयव्यवहृतेर्भावात्कुलाचारतो, वैराग्याच्च भजन्ति धर्मममलं तेषाममेयं फलम् ॥ ३ ॥ संझरागजलबब्बुओवमे, जीविए जलबिन्दुचञ्चले । जोवणे नइवेगसंनिहे, पाव ! जीव किमयं न बुज्झसि ? ॥ ४ ॥ इयं मायारात्रिर्बहलतिमिरा मोहललितैः, कृतज्ञानालोकास्तदिह निपुणं जाग्रत जनाः ! । अलक्ष्यः संहर्तुं ननु तनुभृतां जीवितधनान्ययं कालचौरो भ्रमति भुवनान्तः प्रतिगृहम् ॥ ५ ॥ धर्मात् शम्बलतो नृदेवखचरव्यालेन्द्रसौख्यंभवे, दत्रामुत्रच चन्द्रनिर्मलयशःपूजादिकं प्रत्यहम् । पापेनैव च दुःखदुर्गतिभवं श्वभ्रादिकं दुःसहं, निन्दाकीर्तिगणं तदेव कुरुतो भ्रातर्यदिष्टं तव ॥ ६ ॥ इत्यादि धर्मोपदेशमाकर्ण्य वैराग्यवासिताशयोऽभूदार्द्रकुमारः । ततः स्वयं सप्तक्षेत्र्यां धनमुत्वा यावद्यतिलिङ्गमुपादत्ते स्मार्द्रकुमारः सर्वविरति - सामायिकदण्डकोच्चारपूर्वं तावदाकाशस्थितया च देवतयोचे - यद्यपि त्वं महासत्त्ववानसि साम्प्रतं दीक्षां ग्रहीष्यसि त्वं च तन्न युक्तं तव । यतस्ते भोगफलं कर्म बहु विद्यते, तेन भोगफलं भुंक्त्वा कियत्कालं पश्वाद्दीक्षामाद tional श्रीआईकुमारचरित्रम् । || 2019 || jainelibrary.org Page #69 -------------------------------------------------------------------------- ________________ दीथाः । कृतकर्म भोगं विना न छुटति जीवः । यतः-"कत्थइ जीवो बलिओ, कत्थइ कम्माई हुंति बलियाई । जीवस्स य कम्मस्स य, पुव्वनिबहाइं वयराइं ॥ १॥ कृतकर्मक्षयो नास्ति, कल्पकोटिशतैरपि । अवश्यमेव भोक्तव्यं, कृतं कर्म शुभाशुभम् ॥ २ ॥” देवतयैवं वारितोऽपि प्रत्येकबुद्धो यतिरभूदाईकुमारः । ततः पालयनिरतिचारचारित्रं वसन्तपुरपत्तनमार्द्रकुमारऋषिः (आगतः) क्रमात् बाह्यदेवकुले प्रतिमया तस्थौ रात्रौ यतिः। इतः पश्चाद्भवपत्नी बन्धुमतीदेवः स्वर्गाच्युत्वा वसन्तपुरे धनदत्तश्रेष्ठितनया श्रीमतीनाम्नी पुत्री बभूव । जन्मोत्सवः । कृतः । क्रमाद् धर्मकर्मसर्वकलाकुशलाऽजनि च । अन्यदा समानवयस्तुल्याभिरिभ्यपुत्रीभिः परिवृता रन्तुं पतिरमणक्रीडया देवकुले ययौ । तदा सर्वाः कन्याः बालक्रीडया जगुः एते सर्वे स्तम्भा वरतुल्या विद्यन्ते । वयं । सर्वाः कन्याः । यस्या यादृशो वरो रोचते चित्ते तया स्वमनरुचितोऽङ्गीकरणीयः । ततस्ताः सर्वाः खस्वस्तम्भ वरबुद्ध्याऽङ्गीचक्रुः । श्रीमती स्तम्भमलभमाना तमाईकुमारं यतिमङ्गीकृत्येत्युवाच-मया भट्टारको वृतः। तदाऽकस्मादाकाशे साधु साधु वृतमिति जल्पन्ती देवता रत्नवृष्टिं गर्जितादिपुरस्सरं चकार भाग्यात् । यतः-"सुराज्यं । का सम्पदो भोगाः, कुले जन्म सुरूपता । पाण्डित्यमायुरारोग्यं, धर्मस्यैतत्फलं विदुः॥१॥” ततस्तस्य यतेः पदयो-II Jain Educati o n For Private & Personel Use Only jainelibrary.org ISO Page #70 -------------------------------------------------------------------------- ________________ ॥ श्रीभरते- कुमार श्वरवृत्तिः॥ ॥२०८॥ लंगित्वा श्रीमती यते ! त्वमेवास्मिन् भवे मम पतिरिति जल्पन्ती बभूव । अनुकूलोऽयमुपसर्गो मद्बतभङ्गाया श्रीआईभविष्यति इति ध्यात्वाऽनगारशिरोमणिरन्यत्र विजहार। तां देवताकृतरत्नवृष्टिमादित्सू राजा तया देव्या निषिद्धः। चरित्रम् । ततो राज्ञा तद्धनं तस्या वरणे वरस्यैव भविष्यतीति प्रोक्तम् । ततः श्रीमतीपितुरेव तदनं राज्ञाऽर्पितम् । ततः। सर्वे लोकाः स्वस्वस्थानं ययुः । राजाऽपि स्वस्थानं गतः। अथ तां कन्यां मार्गयितुं बहवों वराः समायान्ति, तथापि श्रीमती जल्पति स्म-यो मया पूर्व वरोऽङ्गीकृतः स एव मे पतिर्भवतु, नो चेदग्निरेव शरणम् । कन्या त्वेकवारमेव परिणीयते, न द्वितीयवारम् । यतः-"सकृजल्पन्ति राजानः, सकृजल्पन्ति साधवः । सकृत् कन्याः प्रदीयन्ते, त्रीण्येतानि सकृत् सकृत् ॥ १॥” ततः श्रेष्ठी प्राह-पुत्रि ! स महर्षिः कथं प्राप्यः यो नैकत्र तिष्ठति क्षणमपि ? । अलिरिक स्थाने स्थाने भ्रमति स यतिः कथमत्रायास्यति ?, आगतो वा कथमुपलक्ष्यते ? कथं च तस्य नाम ज्ञायते ? अभिज्ञानं तु किमपि नास्ति। भिक्षवस्तु बहवो यान्त्यागच्छन्ति च, तेन न ज्ञायते स वरः सम्यम्। ततः कदाग्रहो न क्रियते । यतः-वज्रलेपस्य मूर्खस्य, नारीणां मर्कटस्य च । एको ग्रहस्तु मीनानां, नीलमद्यपयोरिव ॥ १॥ श्रीमती जगौ-यदाऽहं तस्य यतेः पादयोर्लग्ना तदा मया विद्युदुद्योतेन ऊर्ध्वरेखा For Private Personal Use Only LGmainelibrary.org Jain Educat Page #71 -------------------------------------------------------------------------- ________________ Jain Education गजाकृतिचिह्नयुता दृष्टा । तेन तादृशं चिह्नमपरस्य कस्यापि न भविष्यति । पिताऽवग्- किं करिष्यते ? । कन्याऽवग्-अहं तथा करिष्ये यथा स मे पतिर्मिलिष्यति । ततः पित्रा प्रोक्तं कुरु स्वहितम् । ततचतसृभ्यो दिग्भ्य आगतान् यतीन् प्रतिलाभयन्ती शुद्धान्नपानादिनाऽभिग्रहं ललौ श्रीमतीति - ऋषीणां पादतलवन्दनं विना | मया नान्नपानादि ग्राह्यम् । ततश्चतसृभ्यो दिग्भ्य आगतानां यतीनां शुद्धान्नपानादि दत्त्वाऽप्रितलानि वन्दते भक्त्या । तस्या एवं कुर्वन्त्या द्वादशाब्दानि ययुः । दिङ्मूढो देव्या मोहितः स मुनिस्तत्रागात् । ततस्तं मुनिमुपलक्ष्य प्रतिलाभयन्ती श्रीमती पादतलं तस्य वन्दमाना जगौ - तदा देवकुले त्वं वृतोऽसि मया । त्वमेव वरो मम । तदा मां विप्रतार्य त्वं गतः । अधुना कथं मद्धस्तचटितो यास्यसि ? | यदि मामवगणय्य यास्यसि तदा मया तुम्यमात्महत्या देया, स्त्रीहत्यापातकं श्वभ्राय भवति । राजादिषु सर्वेषु लोकेषु मिलितेषु श्रीमती तं यति हस्ते गृहीत्वाऽस्थात् । राजा जगौ - यदि त्वमिमां वरिष्यसि तदेयं जीविष्यति, नो चेत्तवात्महत्यां दास्यति । तत आईकुमारो यतिर्देवतावाणीं सस्मार । न देवतोक्तं भोगफलमागतमन्यथाकर्तुं शक्यम् । किं क्रियते देवतावचोऽन्यथा न भवति । आगतं कर्म केनाप्युकंधितुं न शक्यते । यतः -- “ आरोहतु गिरिशिखरं, समुद्रमुघ्य यातु Iainelibrary.org Page #72 -------------------------------------------------------------------------- ________________ ॥ श्रीभरते- श्वरवृत्तिः ॥२०९॥ पातालम् । विधिलिखिताक्षरमालं, फलति कपालं न भूपालः ॥ १॥” ततस्तां कन्यां राजाद्युपरोधात् परिणी- श्रीआई कुमारतवान् आर्द्रकुमारो यतिः। ततस्तया सह भोगान् भुञ्जानस्यार्द्रकुमारस्य सुत उत्पेदे । जन्मोत्सवः कृतः।। चरित्रम् । वर्धमानः क्रमात् क्षीरकण्ठत्वमुत्ससर्ज पुत्रः । तत आर्द्रकुमारः प्राह पत्नी प्रति-तव पुत्रोऽभूत्सहायः, अहमतो दीक्षा ग्रहीष्यामि । एवं श्रुत्वा पत्युर्वचः श्रीमती पुत्रं प्रति तं ज्ञापयितुं सतूलपूर्णं तकुमादाय कर्तितुमुपविष्टा ।। इतो बालको लेखालयादागतो मातरं कर्तन्तीं वीक्ष्य जगौ-मातः! किमिदमनीदृशं कर्म त्वयाऽऽरब्धं कर्मकरजनोचितम् ? । श्रीमती जगौ-तव पिता दीक्षा ग्रहीष्यति, ततस्तेन मुक्ताया मम तर्कुरेव शरणम् । पुत्रोऽवग्-IN मातस्त्वा दुःखं न कार्यमहं तथा करिष्ये यथा दीक्षां न ग्रहीष्यति मत्पिता । ततोऽन्यदा पितरं सुप्तं वीक्ष्य तर्कसूत्रेण पितृपदौ वेष्टयन जगौ श्रीमतीनन्दनः-कथमीदृशैस्तन्तुभिस्त्वं बद्धो गमिष्यसि व्रताय ? तात ! || मातुरग्रे जगौ चाकसूनुः-मया बद्धोऽस्ति पिता तथा यथा गन्तुं न शक्नोति व्रताय । तदाऽऽर्द्रकुमारो दध्यौ- यद्येवंविधो मोहो ममोपर्यस्ति पुत्रस्यास्य तदा मयि दीक्षार्थ गतेऽस्य पत्न्याश्च का गतिः?। दध्यौ चार्द्रकुमारःयावन्तस्तन्तवो तेन पादयोः परितो वेष्टिता भविष्यन्ति तावन्ति वर्षाणि मया गृहस्थवासे स्थेयम् । तत IId ॥२०९॥ Jan Educati onal For Private Personel Use Only l ainelibrary.org Page #73 -------------------------------------------------------------------------- ________________ Jain Educat उत्थायार्द्रकुमारस्तंतून् गणयामास । द्वादश तन्तवो जाताः । ततः प्रिया प्रोक्तम् - अहं दीक्षां ग्रहीतुं यियासुरभूवं कल्ये परं पुत्रेण तन्तवो द्वादश वेष्टिताः पादयोर्मम परितस्तेन मया द्वादश वर्षाणि स्थितम् (त्वा) ततः | परं निश्चयाद्दीक्षा ग्राह्या मया । ततः सूनुप्रतिबन्धेन द्वादश वर्षाणि स्थित्वाऽन्येद्यू रात्रौ दध्याविति आर्द्रकुमारः । भवकूपाद्विनिर्गन्तुं व्रतमालम्ब्य रज्जुवत् । मया प्राप्तं च मुक्तं च, मग्नस्तत्रास्म्यहं पुनः ॥ १ ॥ मनसैव व्रतं भग्नं, प्राग्जन्मनि तथाप्यहम् । अनार्यत्वं प्रपन्नोऽस्मि, का गतिः स्यादतः परम् ? ॥ २ ॥ भवत्विदानीमप्यात्मपरिव्रज्यातपोऽग्निना । साक्षात् प्रक्षालयिष्यामि, मलिनीभूत हेमवत् ॥ ३ ॥ ध्यात्वेति प्रगे पत्नीपुरतो जगाद आई| कुमारः - दीक्षां लास्याम्यहम् । पत्नी जगौ - त्वां विनाऽहं कथं भविष्यामि ?, पुत्रश्च कथं भविष्यति ? । आर्द्रकुमारोऽवग्-पत्नि ! कथमेवं त्वयोच्यते ?, कोऽपि कस्यापि नास्ति । आत्मीयात्मीयकर्मणा जीवाः संयुज्यन्ते वियुज्यन्ते च, यतः - "जातश्चैको मृतश्चैक, एको धर्मं करोति च । पापं स्वर्गसुखे जीवः, श्वभ्रे गच्छति कः समम् ? ॥१॥ मूढाः कुर्वन्ति ये मे मे, वपुःपुत्रगृहादिकम् । तेऽपि त्यक्त्वा च रोगार्ता, मज्जन्ति भवसागरे ॥ २ ॥ अन्यो जीवो भवेद्यत्र, देहात्तत्र गृहादिकम् । कथं मे मे तनुर्गेहं कलत्रं कुरुतेऽङ्गवान् ? ॥ ३ ॥ कुटुम्बधनधान्यादि, ational Page #74 -------------------------------------------------------------------------- ________________ श्रीआईचरित्रम् । ॥ श्रीभरते. सर्व दुःखसमुद्भवम् । देहं च मन्यते यः स्वं, कर्म बन्नाति सः कुधीः ॥४॥ एको धर्ममुपार्जनं (र्जितं) च विबुधः श्वरवृत्तिः॥ II कृत्वा वयं गच्छति, वर्ग पापमुपायं घोरनरकं दुःखाकरं प्राणभृत् । एको दुःखततिं (चर्य) ह्यसारमपि सो (वशो) ॥२१०॥ धृत्वा च मुक्त्यालयं, तस्मात् त्वं भज भावतो हि शरणं धर्म त्यज स्वं गृहम् ॥ ५॥ इत्यादिवचनैः IN पत्नीं पुत्रं च पर्यवसाय्य वयं यतिलिङ्गमुपादाय निर्ममो निरहङ्कारः स्वगृहान्निर्ययौ, वने गतः । तत आर्द्रकुमारयतिः राजगृहं प्रति गच्छन् अन्तराले चौर्यवृत्तितत्परं वसामन्तशतपञ्चकमुपलक्ष्य यावत् स्थितः तावत्तैः स्वस्वामीत्युपलक्ष्य भूयस्या भक्त्या वन्दित ऋषिः। यतिर्जगाद तान् प्रति-युष्माकं किमियमीदृशी पापकारिणी दुर्गतिदात्री दृश्यते वृत्तिः ? । यतः-"चौर्यपापद्रुमस्येह, वधबन्धादिकं फलम् । जायते परलोके तु, IN फलं नरकवेदनाः॥ १॥"इत्यादि । ते सेवका जगुः यदा स्वामी त्वमस्मान् वञ्चयित्वा गतः तदाऽस्माभिस्त्वं सर्वत्र विलोकितोऽपि न दृष्टः, तदाऽस्माभिश्चिन्तितं-आर्द्रकुमारस्तु गतः, स्वामिनः कथं मुखं दर्शयिष्यते? न एवं विचिन्त्य यानमारुह्यात्रागत्य त्वां विलोकमानास्त्वां चानुपलभ्य चौर्यवृत्तिमादृतवन्तो वयं, ततः प्रभृति चौर्यवृत्तिं कुर्वाणाः स्मः । मुनिरप्यभ्यधात्-भो भद्राः ! कष्टे पतिते सत्यपि न कार्या सद्भिश्वौर्यवृत्तिः । मानुषं। । Jain Educatio n al For Private Personel Use Only EMjainelibrary.org Page #75 -------------------------------------------------------------------------- ________________ जन्म दुर्लभं प्राप्य जनैस्तत्कार्य येन शुभगतिर्भवति । यतः–“जन्तूनामवनं जिनेशमहनं भक्त्याऽऽगमाकर्णनं, साधूनां नमनं मदापनयनं सम्यग् गुरोर्माननम् । मायाया हननं विशुद्धिकरणं लोभट्ठमोन्मूलनं, चेतःशोधनमिन्द्रियार्थदमनं यत्तच्छिवोपायनम् ॥ १॥ केनापि पुण्ययोगेन, मानुष्यकमवाप्यते । प्राप्तस्य च तस्य फलं, धर्मः स्वर्गापवर्गदः॥२॥दया जीवेषु सत्योक्तिरस्तेयं ब्रह्मचारिता।आकिञ्चन्यं च धर्मोऽयं, जिनैरेव निवेदितः॥३॥ ततः स्वामिभक्ता यदि भवन्तस्तदा मन्मार्गमाश्रयध्वमतीव सुखं भविष्यति च । ते सर्वे प्रोचुः त्वमस्मत्स्वामी वर्तसे, यदादिश्यते भवता तदस्माभिः करिष्यते । ऋषिः प्राह-मत्तुल्या भवन्तु भवन्तः, ततस्तैदीक्षा गृहीता। ततस्तैर्यतिभिः सममार्द्रकुमारः श्रीमहावीरं वन्दितुं गच्छन् राजगृहोपान्तस्थोद्याने ययौ । तत्र तापसा हस्तिनं । महान्तं हत्वा तन्मांस भक्षयन्तस्तिष्ठन्ति स्म । तान् तादृशं कर्म कुर्वतो वीक्ष्यार्द्रकुमारः प्राह-भो महानुभागाः! जीवहिंसा न क्रियते, जीवहिंसयाऽधोगतिर्भवति । अस्नि वसति रुद्रश्व, मांसे वसति जनार्दनः।शुक्रे च वसति | ब्रह्मा, तस्मान्मांसं न भक्षयेत् ॥ १॥ तिलसर्षपमानं तु, मांसं यो भक्षयेन्नरः । स निवर्तते नरकं, यावचन्द्रदिवाकरौ ॥२॥ ते प्रोचुस्तापसाः-वयमेकं महान्तं जीवं हत्वा जीवामः भवन्तश्च बहून् तेन भवतां महत् पापं - भरते. ३६ Jnin Educatellona For Private Personel Use Only ainelibrary.org H Page #76 -------------------------------------------------------------------------- ________________ ॥ श्रीभरतेश्वरवृत्तिः॥ - ॥ २११ ॥ Jain Education लगति । एकेन्द्रियस्य धान्यस्य, जायते पञ्चभिः कणैः । पञ्चेन्द्रियत्वं न तृप्तिर्भूरिपञ्चेंद्रियो वधः ॥ १ ॥ ततस्ते तापसा दयाभासा एकं महान्तं करिणं तरुणा सह बबन्धुः । भारश्रृंखलाबद्धो हस्ती तमार्द्रकुमारमालोक्य श्रृंखलां जीर्णरज्जुमिव त्रोटयित्वा आर्द्रकुमारं वन्दितुं चलितः । तदा सर्वे तापसा हाहा अयं यतिर्हतो हत इति वदन्तो धाविताः । स हस्ती तु आर्द्रकुमारं ननाम । आर्द्रकुमारो जगौ - भो गजेन्द्र ! तव यदि धर्मरुचि - र्भवति तदा धर्म्ममङ्गीकुरु । ततः पुनः प्रणनाम । ऋषिणोक्तं- यदि तवानशनेच्छा विद्यते तदा गृहाण । तेन हस्तिनाऽनशनं गृहीतम् । ततस्ते तापसाः प्रतिबुद्धाः जीवदयासूत्रं धर्ममङ्गीकृतवन्तः, श्रेणिको राजाऽपि तापस प्रतिबोधगजश्रृंखलात्रोटनानशनग्रहणं च श्रुत्वाऽभयकुमारान्वितस्तत्रागतः । भक्त्या तमृषिं सपरिवारं राजा पुत्रपौत्रयुतो वन्दते स्म । ऋषिणा कल्याणकारिण्या धर्मलाभाशिषा स राजा प्रीणितः । ततो धर्मोपदेशमाकर्ण्य राजा पप्रच्छ - महदाश्चर्यमिदं यद्भवद्दर्शनाद्धस्तिना भारशृंखला लोहमयी त्रोटिता तन्महदाश्चर्यं विद्यते मम । मुनिरूचे - इदं शृंखलात्रोटनं सुकरं यत्तु आमतन्तुलतापाशत्रोटनं मया कृतं तत्सर्वेषां जन्तूनां दुष्करम् । राज्ञा पृष्ट - क आमतन्तुलतापाशत्रोटनसम्बन्धः कथ्यते भवता ?, तत आर्द्रकुमारेणात्मीयपुत्रवेष्टिततन्तुत्रोटनसम्बन्धः श्रीआई कुमारचरित्रम् । ॥ २११ ॥ ainelibrary.org Page #77 -------------------------------------------------------------------------- ________________ कथितः। ततो राजादयः सर्वे लोकाश्चमत्कृताः।आर्द्रकुमारयतिराह-अयमभयकुमारो मम परमबान्धवः। यतोऽहं । तत्रानार्यदेशे श्रीयुगादिजिनबिम्बप्रतिमाप्रेषणात्प्रतिबोधितः । संसारकर्दमपतितोऽहमुद्धृतः । एतदाकाभय-al कुमारः श्रेणिकं प्रति जगौ-अधुनाऽहं दीक्षा ग्रहीष्यामि आदेशं देहि । मन्मित्रेण यत्कृतं तत्कर्तुं ममापि युक्तम् ।। श्रेणिकोऽवग्-पुत्र ! त्वयैवमधुना न वक्तव्यं, यदि त्वं बलादीक्षा ग्रहीष्यसि तदा मम हृदयस्फोटो भविष्यत्येव, पितृहत्या लगिष्यति तव । ततोऽभयकुमारः पितृवचसा गृहवासेऽपि शुद्धं श्राद्धधर्म पालयति । तत आर्द्रकुमारयतिर्बहुयतिश्रेणिकाभयकुमारयुक्तः समवसरणस्थं श्रीवीरजिनं त्रिः प्रदक्षिणीकृत्य वन्दते स्म भूयस्या । भक्त्या । ततो वीरो जगौ-शुद्धं चारित्रं त्वयाऽऽराधनीयम् । यतः-शुद्धचारित्रं विना संसारान्मुक्तिर्न भवति ।। यतोऽनन्तशो दीक्षा गृहीता जनैः, पुनः शुद्धां स्तोका एव पालयन्ति स्म । यतः-"संसारसागरमिणं परिभमतेहिं सव्वजीवेहिं । गहियाणि य मुक्काणि य अणंतसो दव्वलिंगाई ॥१॥” धर्म एव परमबान्धवः, यतो धर्मादेव खर्गापवर्गादिर्भवति । यतः-धर्माजन्मकुले शरीरपटुता० ॥ ततः श्रेणिकादयः सर्वे श्रीवीरमन्यान् मुनींश्च । प्रणम्य यथास्थानं गताः । ततस्तीव्रतपोऽग्निना सर्वकर्मेन्धनानि स दहन क्रमात्केवलज्ञानमवाप्यायुषः क्षया-INI Jain Educational For Private Personal Use Only ainelibrary.org Page #78 -------------------------------------------------------------------------- ________________ ॥ श्रीभरतेश्वरवृत्तिः॥ ॥ २१२ ॥ Jain Education न्मुक्तिपुरीं जगामार्द्रकुमारयतिः । इति श्रीजिनदर्शनोत्तमसङ्गति विषये श्रीआर्द्र कुमारयति कथा समाप्ता ॥ ४४ ॥ क्षमया विहितानेकदुष्कृतोऽपि जनः क्षणात् । दृढप्रहारीव कल्याणपदवीं भजते स्फुटम् ॥ १ ॥ तथाहि — क्वापि पुरे जीर्णदत्तनामा द्विजो वसति स्म । तस्य पुत्रो दुर्नयदुर्द्धरो यज्ञदत्तोऽभूत् । क्रमात् पितरि | मातृयुते मृते आखेटादिकर्मकुशलो नगरान्निःसृत्य चौरपल्लिकां गतः । तत्र पल्लीनाथस्य भीमस्य मीलितः स द्विजः । पल्लीनाथेना पुत्रकेण स द्विजः पुत्रपदे स्थापितः । दृढप्रहारं सर्वजन्तुषु दत्ते स तेन तस्य दृढप्रहारीतिनामाभूत् । यतः - " यादृशं क्रियते कर्म, नाम तादृक् प्रजायते । यादृशं रोप्यते बीजं, फलं तादृक् समुद्भवेत् ॥ १ ॥” क्रमात् पल्लीनाथेन स्वान्त्यकाले खपदे स्थापितो दृढप्रहारी बहुभिल्लपरिवृतोऽनिशं स्तैन्यधाट्यादि कर्म कुर्वाणोऽन्यदा ग्रामलुण्टनाय कुशस्थलग्रामे गतः । इतस्तत्र देवशर्मा द्विजः कचित् षष्टितन्दुलान् दुग्धं च प्राप्य गृहे भार्यायाः अर्पयित्वा मध्याह्ने स्नातुं ययौ । देवशर्मगृहे घाटी समागता । चौरैस्तस्य गृहे लुट्यमाने तस्यापत्यैः पितुरग्रे प्रोक्तं गत्वा । स द्विजो रुषा राक्षसाविष्ट इव लकुटकमुत्पाट्य तान् हन्तुमागात् । द्विजस्तत्रागतो हक्कयन् चौरं हन्तुमधावत् । द्विजस्य धावतस्तस्य नालिकेरमिव [ तस्य ] मौलिं दृढप्रहारी चिच्छेद । तदा ional ढप्रहारिकथा । ॥ २१२ ॥ ainelibrary.org Page #79 -------------------------------------------------------------------------- ________________ Jain Educat गौः शृङ्गमुत्पाट्य दधाव तं हन्तुम् । ततो दृढप्रहारिणा सा गौरपि हता, द्विधाकृता देहेन । ततो भार्या हाहाकारं कुर्वाणा दधावे तं प्रति । तदा तेन सा सगर्भा द्विजभार्या हता । तदा तस्याः स्त्रिया गर्भान्मृतं गर्भं द्विजं द्विजप्रियां गावं च मृतान् वीक्ष्य तदपत्यान् हाहाकारं कुर्वाणान् दृढप्रहारी वीक्ष्य दध्यौ - हा रुदतामेतेषां | द्विजापत्यानां मातृपितृमुक्तानां का गतिर्भविष्यति ? | अहमेव दुःखापादने निमित्तमभूवम् । इदृग्दुष्कर्मभारेण, | पापपङ्के सुदुस्तरे । ममाधो मज्जतः कः स्यादुपायः ? कोऽवलम्बनम् ? ॥ १ ॥ एवं ध्यायन् दृढप्रहारी वने साधून् | शान्तमानसान् धर्मध्यानलीनान् सर्वजीवरक्षाकरानालुलोके । एते साधवः क्षमावन्तः पूज्याः । यतः-वंदिज्जमाणा न समुक्कसंति, हीलिज्जमाणा न समुज्जलंति । दंतेण चित्तेण चरंति धीरा, मुणी समुग्धाइअरागदोसा ॥ १ ॥ तो समणो जइ समणो, भावेण य जइ न होइ पावमणो । सयणे य जणे य समो, समो अ माणायमाणेसु ॥ २ ॥ नत्थि अ सि कोइ वेसो, पिओ व सर्व्वसु चेव जीवेसु । एएण होइ समणो, एसो अन्नोऽवि पज्जाओ ॥ ३ ॥ तान् नत्वा जगौ दृढप्रहारी - मया पुरुषस्त्रीगोबालकादीनां हत्या कृता कथं छुटिष्यते नरकान्तपापात् ? । एकेनापि जीवेन हतेन नरके पातो भवति नृणां, बहूनां जीवानामहं हन्ताऽभूवं तेन कथं संसारान्मुक्तिर्भ ational jainelibrary.org Page #80 -------------------------------------------------------------------------- ________________ ॥ श्रीभरतेश्वरवृत्तिः॥ ॥ २१३ ॥ Jain Education विष्यति ? | मह्यं संयमं ददख यूयम् । ततो गुरुणा संसाराद्विरक्तं दृढप्रहारिणं मत्वा दीक्षा ददे तस्मै । तस्य तपः कुर्वतोऽयमभिग्रहोऽभूत् - यत्र दिने ममाघं स्मरिष्यते तावन्मया न भोक्तव्यम् । यतः - " अदः पापं स्मरिष्यामि, यत्र भोक्ष्येऽह्नि तत्र न । क्षमामहं करिष्यामि, निहन्तृष्वपि वैरिषु ॥१॥" इत्यभिग्रहं गृहीत्वा कुशस्थलग्रामे पूर्वं बहुवारान् अवस्कन्दीकृते दृढप्रहारी ययौ । उद्यानाद्भिक्षार्थं पुरे नगरे व्रजन् अयं स्त्रीपुरुष बालकगोघातक इति - कृत्वा लोकैर्डढप्रहारी सदा हन्यते दृढम् । ततो यदा यदा ग्राममध्ये विहर्तुं याति तदा तदा लकुटपाषाणादिभिर्लोकैईढप्रहारी ताड्यते भृशम्, तत एवं दृढप्रहारी ध्यायति-रे जीव ! त्वयाऽनेके जीवा एवं निष्कृपं हताः सन्ति अस्मिन् भवे, अन्येषां लोकानां निष्कृपं धनमपहृतमस्ति, त्वया कूटानि बहूनि जल्पितानि, अन्येषां जनानां स्त्रियोऽपहृताः सन्ति । स्त्रीभ्यो बालकानां वियोगो विहितोऽस्ति । गोवत्सरूपाणां वियोगोऽनेकशः कृतोऽस्ति । अभक्ष्यभक्षणं | कृतमस्ति । परेषु ईर्ष्या कृताऽस्ति । बहुभिः समं त्वयाकलहः कृतः कारितोऽस्ति, तेनाधुना सर्वप्रकारेणैषां लोकानां | मारणाद्यपराधः क्षन्तव्यः । क्रोधो न कर्तव्यः । क्रोधेन सर्वं पुण्यमर्जितमपि याति । यतः - "कोहो पीइं पणासेइ, | माणो विणयनासणो । मायामित्ताणि नासेइ, लोभो सङ्घविणासणो ॥ १ ॥ उवसमेण हणे कोहं, माणं मद्दवया tional दृढप्रहारिकथा । ॥ २१३ ॥ ainelibrary.org Page #81 -------------------------------------------------------------------------- ________________ जिणे । मायं चऽज्जवभावेण, लोभं संतोसओ जिणे ॥२॥” एते लोकास्तवकर्मरिपूणां हनने सखायो भवन्तः सन्ति तेन एते तव परमबान्धवाः । बान्धवा इह लोके सुखं ददते एते मुक्तिसुखं तव दास्यन्ति । एतेषु । लोकेषु रोषो न कार्यस्त्वया, कर्मणामुपरि कार्यः । यत उत्तमैर्हन्तरि पुरुषे क्रोधो न क्रियते, किन्तु कर्मविषये क्रियते कर्मोन्मूलनाय । यतः-पत्थरेणाहओ कीवो, पत्थरं डकुमिच्छइ । मिगारीओ सरं पप्प, सरुप्पत्ति विमग्गई। ॥१॥ लोकः प्रहारको नायं, मयि किन्तूपकारकः । गृह्णाति मम पापानि, ददाति सुकृतं निजम् ॥ २॥ हहा सत्कृपयैवामी, घातैरपि निषेध्य माम् । स्थाने ममामी नरकगुप्तौ वेक्ष्यन्ति बान्धवाः ॥ ३ ॥ इत्यादिभावना भावयतो दृढप्रहारियतेः क्षणे क्षणे प्रवर्द्धमानशुभाध्यवसायस्य क्रमाच्चतुर्दशगुणस्थानारूढस्य केवल-N ज्ञानमुत्पन्नम् । यतः-"प्रणिहन्ति क्षणार्डेन, साम्यमालम्ब्य कर्म तत् । यन्न हन्यान्नरस्तीव्रतपसा जन्मकोटिभिः ॥ १ ॥” तत्कालमेवायुषः क्षयान्मुक्तिपुरी दृढप्रहारी ययौ । इति दृढप्रहारीकथा समाप्ता ॥ ४५ ॥ वर्यभावात्सुपात्रेभ्योऽनवद्यं दानमङ्गवान् । ददानो लभते मुक्तिं, श्रीश्रेयांसकुमारवत् ॥ १॥ तथाहि-गजपुरे श्रीबाहुबलिपुत्रसोमयशाभूपो राज्यं करोति स्म । तस्य पुत्रः श्रेयांसकुमारो युवराजो Jain Educat i onal For Private & Personel Use Only jainelibrary.org Page #82 -------------------------------------------------------------------------- ________________ ॥ श्रीभरते. श्वरवृत्तिः॥ ॥२१४॥ वृत्तम् । विद्यते । एकदा श्रेयांसकुमारः स्वप्ने मेरुपर्वतं मलिनीभूतं सुधाभिरुज्ज्वलं व्यधामहमित्यद्राक्षीत् । तस्यामेव रात्रौ श्रीश्रेयांसकोऽपि महाभटः शत्रुभिराक्रान्तः श्रेयांसकुमारसांनिध्याजयीबभूवेति स्वप्नं सोमयशाभूपोऽपश्यत् । तस्यामेव निशि कुमा पुनः श्रेष्ठिना स्वप्नो दृष्टः-सूर्यमण्डलात् किरणानि पतन्ति श्रेयांसकुमारेण यत्नतः स्थाने स्थापितानि । प्रातर्महानुदयः श्रेयांसस्य भविष्यति इति यावद् ध्यायन्ति ते तावत् प्रभुः श्रीऋषभो वार्षिकतपोऽते भिक्षार्थ पुरीमध्ये समागात् । कोऽपि कन्यां लात्वा समायाति । कोऽपि वर्ण कोऽपि रूप्यं कोऽपि घोटकं कोऽपि गज सन्मुखं प्राभृतकरणार्थमानयति । प्रभु तत्सर्वं निषेधयन्तं वीक्ष्य गवाक्षस्थितः श्रेयांसकुमारः पुनःपुनरूहापोहेन किमेवंरूपो मया दृष्टः पुरा इति ध्यायन् जातिस्मृति प्राप पश्चाद्भवमपश्यच्च । ततो गवाक्षादुत्तीर्य प्रभु प्रणम्य यावच्छेयांसकुमारः कृताञ्जलिराहारार्थ बदति तावदकस्मादिक्षुरसपूर्ण घटशतं केनापि कोटुम्बिकेन । श्रेयांसकुमाराय प्राभृतीचक्रे । ततः श्रेयांसकुमारो निर्दोषमिक्षुरसं मत्वा प्राह-भगवन् ! इक्षुरसं गृहाण,d मां निस्तारय शुद्धाहारादानात् । ततो यावत् परमेश्वर इक्षुरसं ग्रहीतुं हस्तद्वयं मेलयति । तावदक्षिणकरो न स्थानाचलति । ततः स्वामी प्राह-भो दक्षिणकर ! कथं भिक्षांन लासि ? । स हस्तोऽवग्-अहं दातृहस्तस्याधो ॥२१४॥ Jain Educatio n al For Private Personel Use Only Mainelibrary.org Page #83 -------------------------------------------------------------------------- ________________ Jain Education भवामि कथम् ?, ततो दक्षिणपाणिः सगद्गदं श्रेयांसस्याग्रे प्राह - श्रेयांस ! श्रूयतां देव !, सेवकोऽहं यथाविधि । प्रतिष्ठामीदृशीं प्राप्तः, प्रभुपादप्रसादतः ॥ १ ॥ इन्द्रचन्द्रनरेन्द्राणां प्रत्यक्षं पश्यतामिह । अङ्गुष्ठेन सुधापानं, कारितः शैशवे मया ॥ २ ॥ वंशस्थापनसमये, शक्रहस्तान्मयेक्षवः । स्वीकृताश्छत्रचक्रादिलक्षणानामहं खनिः ॥ ३ ॥ महता महेन पाणिग्रहणं कन्ययोः कृतम् । मयैव स्थापितो राज्ये, भरतो भारताये ॥ ४ ॥ केदारतीर्थव्यापार भाग्यमुद्रादिधारकः । पूजाभोजनसज्जापदानानां कारकोऽन्वहम् ॥ ५ ॥ वर्षावधिमहादानसंतोषितजगञ्चयः । सोऽहं स्वल्पाशनस्याधो, भवामि न कदाचन ॥ ६ ॥ ततोऽहं दानं ग्रहीतुं परस्य हस्तस्याधो न भवामि । ततो वामो हस्तः प्राह-रे निर्लज ! मुधाऽऽत्मानं व्याख्यासि प्रसभं किमु ? ॥ परेण परिविख्यातो, निर्गुणोऽपि गुणीभवेत् । शक्रोऽपि लघुतां याति, स्वयंप्रख्यापितैर्गुणैः ॥ १ ॥ अतो निजगुणग्रामं, विज्ञास्त - न्वन्ति नो यतः । कर्पूररत्नमण्याद्या, ज्ञायन्ते स्वप्रभावतः ||२|| एवं मिथो द्वयोर्हस्तयोर्विवादं कुर्वतोः श्रेयांसः प्राह - कुलीनाः कुलजा दक्षा, नोपेक्षन्ते प्रभुं जनाः । स्वकुटुम्बविरोधे हि, निजा एव निजा ध्रुवम् ॥ ३ ॥ संजाते केवले तीर्थस्थापनायां महोदये । भवतोः समयो भावी, जगत्रितयहर्षदः ॥ ४ ॥ एवं श्रेयांसेन प्रति jainelibrary.org Page #84 -------------------------------------------------------------------------- ________________ ॥ श्रीभरतेश्वरवृत्तिः॥ ॥ २१५ ॥ Jain Education बोधितौ प्रभुणा च एकीभूय प्रभुरिक्षुरसेन पारणां कारितः । तदा देवैः सार्द्धद्वादशकोटीवृष्टिः कृता । तदा | श्रेयांसेन मुक्तियोग्यं कर्मार्जितम् । तथा च - सुपात्रमेकं हि युगादिदेवः, श्रेयांसनामा सुकृती द्वितीयः । राद्धा तृतीयेति तयोस्तृतीया, निर्द्वन्द्वरूपा प्रथिता जनेषु ॥ १ ॥ रिसहेससमं पत्तं, निरवज्जं इखुरससमं दाणं । सेयंस समो भावो, हविज्ज जइ मग्गियं दिज्जा ॥ २ ॥ इति श्रीश्रेयांसकथा समाप्ता ॥ ४६ ॥ कुर्वाणो मनुजो नित्यं, क्षमां वैरिषु देहिषु । निःश्रेयसश्रियं कूरघटवल्लभते श्रियम् ॥ १ ॥ तथाहि — कापि गच्छे श्रीधर्मघोषसूरयोऽभूवन् । तेषां साधवो विनीता बहवोऽभवन् ! अन्येद्युः श्रीगुरवः पृथिवीं प्रतिबोधयन्तो लक्ष्मीपुरे ययुः । तत्रानेके भव्यजीवा धर्मोपदेशं श्रोतुमाययुः । गुरुभिर्धर्मोपदेश इति ददे । पूया जिणिंदेसु रई वसु, जत्तो य सामाइयपोसहेसु । दाणं सुपत्ते सवणं सुसुत्ते, सुसाहुसेवा सुरलोअमग्गो ॥ १ ॥ कर्तव्या देवपूजा शुभगुरुवचनं नित्यमाकर्णनीयं, दानं देयं सुपात्रे प्रतिदिनममलं पालनीयं च शीलम् । तप्यं शुद्धं स्वशत्तया तप इह महती भावना भावनीया, श्राद्धानामेष धर्मो जिनपतिगदितः पूतनिर्वाणमार्गः ॥ २॥ इत्यादिधर्मोपदेशं शृण्वन् धनदश्रेष्ठिनः पुत्रो लघुरपि कूरघटावो गुरुपार्श्वे संयमं जग्राह । कूरघट कथा । ॥ २१५ ॥ Gainelibrary.org Page #85 -------------------------------------------------------------------------- ________________ स कूरघटः स्वभावेन क्षमावानस्ति। यतः-"कोकिलानां स्वरो रूपं, नारीरूपं पतिव्रता। विद्या रूपं कुरूपाणां, क्षमा रूपं तपस्विनाम् ॥१॥” ततः श्रीगुरवो बहुपरिवारपरिवृताः श्रीपुरे जग्मुः। तत्र चतुर्मासी स्थिता गुरवः।। तेषां गुरूणां साधवः केचित्रिमासक्षपणं कुर्वन्ति, केचिद् द्विमासक्षपणं, केचिच्चतुर्मासक्षपणं, केचित्स्वाध्यायाध्ययन कुर्वन्ति, केचिद्वैयावृत्यं, केचित् क्षमामेव । तेषां सर्वेषां साधूनां मध्ये कूरघटो विशेषतः क्षमावानस्ति । स ] कूरघटः क्षुल्लको बुभुक्षालुर्बहुवारं भिक्षायै गच्छति श्राद्धगृहे । ततो लोकैरुक्तम्-अयं सत्यः कूरघटः क्षुल्लकः । स | च साधूनां वैयावृत्यं करोति अभिग्रहपूर्व-साधूनां वैयावृत्यं कृत्वा प्रथमालिकामानीय सुकाल एव पारणं कर्तुमुपविष्टो यावत् तावत् एकेन मासोपवासिना कफव्याधिमता साधुना क्रुद्धेनोक्तं-भो अधम ! खाभिग्रह-IN भञ्जक ? मया नाथितं श्लेष्मप्रक्षेपार्थ भस्मयुतं भाजनं त्वया नानीतं, खोदरपूरणायोपविष्टः, अहं क्षमावानिति कथं त्वं स्वमात्मानं ख्यापयसि ?, अधुना तव भोजनस्थाने एव श्लेष्मं व्युत्सृजामि, क्षुल्लकोऽवग्-अहं मुग्धोऽभूवं, |मम विस्मृतं, किं करोमि साम्प्रतं, ममाभाग्यम् । तदा स कफी साधुः क्रुद्धः संस्तस्याश्नतो भाजने कफं मुमोच । ततः क्षुल्लक उपशमधमैकदृढचित्तः प्रमुदितमानसः स्वमात्मानं निन्दन प्राह-मदीयं भाग्यं महद्वर्तते । Pujainelibrary.org Join Educa For Private 8 Personal Use Only ional Page #86 -------------------------------------------------------------------------- ________________ ॥ श्रीभरतेश्वरवृत्तिः ॥ ॥ २१६ ॥ Jain Education यदनेन चारित्रपात्रेण साधुना मदीये भोजनभाजने कफः क्षिप्तः । ततः पयसोऽतः सिताखण्डमिव कफं निःशुकं क्षुल्लकोऽभ्यवहरन् दध्यौ - एते साधवो महातपः पराश्चारित्रपात्रम् । अहं त्वभाग्यवानन्नकीटकजीव इव क्षणमपि अन्नं विना स्थातुं न शक्नोमि । एवमात्मानं पुनः पुनर्निन्दन् साधुगुणगणान् गृह्णानो बहुकालार्जितं | कर्मराशिं तृणपुञ्जमिव क्षमालवित्रेण छित्त्वा क्षीणकर्मा क्षुल्लकः केवलज्ञानं प्राप । तदा जिनशासनदेव्याऽभ्येत्य | देवैश्च केवलमहोत्सवः कृतो वन्दनापूर्वम् ॥ इति क्षमायां कूरघटकथा समाप्ता ॥ ४७ ॥ | जिनेन्द्रप्रतिमालोकनतः केऽपि जनाः स्फुटम् । लभन्ते स्वर्गसौख्यानि, श्रीशय्यंभव सूरिवत् ॥ १ ॥ तथाहि--अन्येद्युः श्रीप्रभवसूरिः गच्छमध्ये स्वपट्टधारकः को भविष्यतीति ध्यायन्निमामागमगाथां सस्मार"बूढो गणहरसद्दो गोयममाईहिँ धीरपुरिसेहिं । जो तं ठवइ अपत्ते, जाणतो सो महापावो ॥ १ ॥” इति श्रुतदत्तोपयोगः स्वगच्छे निजपदयोग्यं शिष्यं श्रावकमध्ये चापश्यन् राजगृहे श्रीशय्यंभवं भट्ट यागं कारयन्तं | स्वपट्टयोग्यमालोक्य तत्रागमत् । ततः साधुयुगं शिक्षयित्वा च तस्य गृहे सूरिः प्रेषयामास । तत्साधुयुगं तस्य गृहे गत्वा शय्यं भवभट्टे शृण्वति सति 'अहो कष्टमहो कष्टं तत्त्वं न ज्ञायते पुनरिति वदत् पश्चाद्दलितं श्रीशय्यंभवसूरि कथा | ॥ २१६ ॥ Jainelibrary.org Page #87 -------------------------------------------------------------------------- ________________ यावत्तावच्छान्तंदान्तयुगं वीक्ष्य ससम्भ्रमादुत्थाय शय्यंभवभट्टः तस्य पार्श्वे गत्वाऽवक्-किं तत्त्वं भवद्भयामुक्तम् ?। ताभ्यामुक्तम्-अस्मदीया गुरवो वने सन्ति ते कथयिष्यन्ति । ततः स शय्यंभवभट्टस्ताभ्यां साधुभ्यां सह वने गुरुपार्श्वे गत्वाऽवक्-किं तत्त्वं?, गुरुभिरुक्तम्-यस्त्वया यागो मण्डितोऽस्ति तस्य मध्ये कीलकोऽस्ति, तस्याधो यः स्यात् तत्तत्वम् । ततः पश्चाद्त्त्वा द्विजाः पृष्टाः-किमत्र यज्ञे तत्त्वं?, तैरुक्तं-याग एव तत्त्वम् । ततो यदा ते द्विजाः सम्यक् न कथयन्ति तदा खड्गमुत्पाट्योक्तम्-यदि भवद्भिः सत्यं तत्त्वं न कथयिष्यते तदाऽसौ । खड्गो भवतां शीर्ष छेत्स्यति । ततस्ते द्विजा बिभ्यतः श्रीशान्तिनाथप्रतिमां यागमध्यस्थस्य कीलकस्याधः स्थितां । मासः। तां प्रतिमां वीक्ष्य चमत्कतो गरुपार्थे गत्वा धर्मतत्त्वं पप्रच्छ शय्यंभवः, ततः श्रीगुरुभिः साधु-11 श्राद्धधर्मों व्याख्यातौ । मिथ्यात्वकदेवकगरुकधर्मादिस्वरूपं प्रोक्तम् । ततः सर्वं धनं सप्तक्षेत्र्यां वपित्वा सग IN प्रियां मुक्त्वा श्रीप्रभवसूरिपार्श्वे दीक्षा जग्राह । ततो लब्धसर्वशास्त्रः शय्यंभवभट्टः स्वपट्टे श्रीप्रभवसूरिभिरभिषिक्तः । इति श्रीशय्यंभवसूरिसम्बन्धः ॥ ४८ ॥ जीवमेकमपि स्पष्टं, यो रक्षति शरीरवान् । स लभेत्स्वर्गमोक्षादि, सुखं मेघकुमारवत् ॥१॥ भरते. ३७ Jain Education a l Lihinelibrary.org Page #88 -------------------------------------------------------------------------- ________________ ॥ श्रीभरतेश्वरवृत्तिः ॥ ॥ २९७ ॥ Jain Educat तथाहि — राजगृहपुरे श्रेणिकभूपस्य धारिणी पत्नी बभूव । धारिण्याः पुत्रो मेघकुमाराहोऽभूत् । स क्रमात् प्राप्तयौवनो भूपपुत्रीरष्टौ श्रेणिकेन परिणायितः । अन्येद्युः पुराद् बहिः समवसृतं श्रीमहावीरं नन्तुं गतो मेघकुमारो धर्मं श्रुत्वा प्राप्तवैराग्योऽष्टौ प्रियास्त्यक्त्वा संयमं जग्राह । ग्रहणासेवनाशिक्षायै श्रीवीरेण स्थविरायार्पितो मेघकुमारः । अपरस्मिन् ग्रामे गत्वा स स्थविरः स्थितः । रात्रौ द्वारि मेघकुमारः शायितः । प्रविशद्भिर्निर्गच्छद्भिः साधुभिर्मेघकुमारः पद्भ्यां तथा घट्टितो यथा खिन्न एवं दध्यौ - पुरा अमी साधवो मयि सादरा अभूवन्न, अधुना तु लेष्टुवन्मां संघट्टयन्ति । पूर्वं मे क्क सुखावासः १ । दुःखावासो मयाऽयं कथं सहिष्यते ? । प्रभाते प्रभुमापृच्छ्य गृहवासं पुनर्ग्रहीष्यामि । ततो खावुदिते स स्थविरो मेघकुमारयुतः प्रभुं नन्तुं ययौ । प्रभुणा मेघ - | कुमारमनोभावं ज्ञात्वोक्तम् - को चक्कवट्टिरिद्धि, चइउं दासत्तणं समभिलसइ । को व रयणाइ मुत्तुं, परिगिण्हइ उवलखंडाई ॥ १ ॥ णेरइआणवि दुक्खं, झिज्झइ कालेण किं पुण नराणं ! । ता न चिरं तुह होहि, दुक्खमिणं मा समुव्वियसु ॥ २ ॥ जीयं जलबिन्दुसमं, संपत्तीओ तरङ्गलोलाओ । सुविणयसमं च पिम्मं, जं जाणसु तं करिज्जासु ॥ ३ ॥ वरमग्गिमि पवेसो, वरं विसुद्धेण कम्मुणा मरणं । मा गहि यव्वयभंगो, मा जीअं खलिअसी ational श्रीमेघकुमार वृत्तं । ॥ २१७ ॥ jainelibrary.org Page #89 -------------------------------------------------------------------------- ________________ लस्स ॥ ४ ॥ सूईहिं अग्गिवन्नाहिं, भिज्जमाणस्स जंतुणो । जारिसं जायए दुक्खं, गब्भे अडगुणं तओ ॥ ५ ॥ वत्स मेघ ! रात्रौ त्वमतीव साधुभिः पीडितोऽसि । परमात्मीयौ पूर्वभवौ शृणु । पश्चाद्यथा रोचते तुभ्यं तथा कुरु । अतस्तृतीयभवे वैताढ्यपर्वतभुवि षड्रदः सहस्रहस्तिनीपरिवृतो हस्ती सुमेरु प्रभाभिधः सितवर्णः त्वमभूः । दवातोऽन्यदा करिणीर्विहाय तृषाकान्तो भ्रमन्नितस्ततः सरो दृष्ट्वा पयः पातुं प्रविष्टः तदाऽप्राप्तनीरः पङ्के मनः । प्रत्यर्थिदन्तिभिरतीव कदर्थितस्तथा यथा वेदनया सप्तमदिने मृत्वा विंशत्युत्तरशतमायुः पालयित्वा विन्ध्यभूमावुत्पन्नो हस्ती । तत्रापि चतुर्दन्तो रक्तो दन्ती मेरुप्रभाभिधः सप्तशतहस्तिनीपरिवारपरिवृतोऽभूस्त्वम् । दवं वीक्ष्यान्यदा प्राप्तजातिस्मृतिः पूर्वभवं स्मृत्वा वर्षात्यये वीवृक्षतृणादिपुञ्जमुन्मूल्य च सर्वं दूरे क्षिप्त्वा | स्वपरिवारपरिवृतो योजनमात्रं स्थण्डिलमकार्षीः । अन्येद्युर्दवं जाज्वल्यमानं दृष्ट्वा भीतः स्वं पौरुषं विमुच्य करिप्यादिपरिवारं च स्वकृते स्थण्डिलेऽविशस्त्वम् । तत्र स्थण्डिलं बहुभिः श्वापदैर्निरिछद्रं पूर्णम् । एकदा त्वया | कण्डूयनेच्छया एकः पाद उ कृतः । कण्डूयित्वा पुनः पादं मुञ्चन् पदस्थाने शशकं स्थितं दृष्ट्वा कृपया पादस्तथैव रक्षितः | दिनद्ययान्ते दवानले उपशमिते शशेऽन्यत्र गते यावत्त्वया पादो मुक्तः तावगिरिकूटवत् पतितः । Jain Educarnational Page #90 -------------------------------------------------------------------------- ________________ श्वरवृत्तिः। कया। ॥ श्रीभरते- जीवदयाध्यानान्मृतो हस्ती।स त्वं मेघकुमारनामा भूपपुत्रोऽभूः। तदा त्वया दया कृता। इदानीं किं ध्यायसि ? श्रीस्कंदततः प्राप्तजातिस्मृतिर्मेघकुमारः प्रभु क्षमयित्वा खं निन्दन पाह-भगवन् ! मया जगद्वन्द्यानां साधूनामुपरि । कुमार॥ २१८॥ IN द्वेषश्चिन्तितः । धिगस्तु मम, अतः परं नेत्रे मुक्त्वा शरीरचिन्ता न कार्या मया। एवं स्थिरीकृतो मेघकुमारश्चिरं । दीक्षां पालयित्वा विजये त्रिदशोऽजनि।ततश्युत्वा महाविदेहे मुक्तिं गमिष्यति।इति श्रीमेघकुमारकथा समाप्ता॥४९॥NT मातापित्रादिषु स्नेहं, कुरुते यो न कर्हिचित् । स एव लभते स्कन्दकुमार इव ताविषम् ॥१॥ तथाहि-श्रावस्त्यां पुरि कनककेतनो राजा राज्यं करोति न्यायाध्वना । तस्य मलयसुन्दरी पत्नी।। । स्कन्दकनामा पुत्रोऽभूत् । पुत्री सुनन्दाह्वाऽभूत् । वर्द्धमाना पुत्री पित्रा सा काञ्चीपुरि पुरुषसिंहाय भूभुजे ददे ।। सौन्दर्यौदार्यविनयादिगुणेन लोकान् रञ्जयन् राज्ञोऽतीव वल्लभोऽभूत् स्कन्दकः । अन्यदा पुण्योद्याने वने । श्रीविजयसेनस्य सूरेः समवसृतस्य पार्श्वे स्कन्दको धम॑ श्रोतुमगात् । अत्र धर्मोपदेशः । धर्म श्रुत्वा सवैराग्यः । स्पृहयालुः शिवश्रियमङ्गीकर्तुकामः स्कन्दककुमारः पितरं मातरमापृच्छ्य संयमश्रियमङ्गीचक्रे । स्नेहेन व्रतादनु । स्कन्दककुमारस्य मस्तकस्योपरि सितातपत्रं पिता धारयति । स्कन्दककुमारेण निषिद्धेऽपि पितरि पिताऽवग् ॥२१ Jain Education I I For Private & Personel Use Only WHuainelibrary.org Page #91 -------------------------------------------------------------------------- ________________ यदि मम छत्रं त्वं खमस्तकस्योपरि धारयितुं न ददासि तदाऽहं यावज्जीवमन्नं त्यक्ष्यामि । सदा राजा यत्र यत्र INI कुमारो गच्छति तत्र तत्र पुत्रस्य शीर्षस्योपरि छत्रं धारयति । एवंविधे पित्रा छत्रे धार्यमाणेऽपि स्कन्दक-1॥ वर्षिनींरागः सन् मनागपि न खोत्कर्ष मनसि चिन्तयति, क्रमेणाधीतसिद्धान्तः खगुरूणामनुज्ञया जिनकल्पवि हारं प्रपद्य विजहार धरातले । क्रमाद्विहरणमाणः स्कन्दककुमारर्षिः काञ्चीपुरीं ययौ । रथ्यायां विहरन्नसौ । IN यतिरन्येचुर्गवाक्षस्थया सुनन्दया सहोदर्या दृष्टः, ध्यातं चेति-बन्धुर्बन्धुसधर्मा वा, सातपत्रः क ईक्ष्यते ।। ना इत्यस्याः संशयानाया, मुदा हृदयमस्फुरत् ॥१॥ दृशा तमेव यतिं पश्यन्ती स्निग्धयाऽश्रुविमिश्रया भर्ना दृष्टा । I कान्तेन चिन्तितम्-इयं मत्पत्नी अस्मिन् यतौ सरागां दृष्टिं ददाना विद्यते, तेन किमप्यनयोः सम्बन्धोऽस्ति, अथ|वाऽसौ यतिः पाखंडिवेषधारी भ्रमति । ततो राज्ञा दुरात्मना रात्रौ कायोत्सर्गस्थितो यतिबहिरुयानेऽघाति ।। अन्तःपुरस्थया सुनन्दया शकुनिमुखादकस्माद्रक्ताक्ता मुखवस्त्रिका मुनिसम्बन्धिनी पतन्ती दृष्टा । तां मुखवस्त्रिका रक्ताक्तां भूमौ पतितां वीक्ष्य राज्ञी दध्यौ–स एव मुनिर्मभ्रातृतुल्यो मद्भाता वा केन हतः, इति । स्मरन्ती पुनः पुनस्तारस्वरं राज्ञी रुरोद । दासी प्राह-वामिनि ! स त्वद्भाता, न अपरः कोऽपि यतिर्भविष्यति । Jain Education a l For Private & Personel Use Only Parliainelibrary.org AMIL Page #92 -------------------------------------------------------------------------- ________________ कुमारकथा। ॥ श्रीभरते. ततो जनं प्रेष्य स्वपितृपाचँ खभ्रातुर्जिनकल्पविहारतां जज्ञौ सुनन्दा । ततः खभ्रातरं मृतं मत्वा सुनन्दाऽतीवा श्रीस्कंदश्वरवृत्तिः॥ दुःखिता रोदनमेव कुरुते । ततो राज्ञा ज्ञातं स्वशालकस्यहननम् । राजाऽपि दुःखितोऽभूत् । हा मया मुधा । ॥२१९॥ यतिघातः कृतः, अविमृश्य कार्य कृतम् । राज्यग्रेऽभ्येत्य प्राह राजा-मया मुधा भवत्या भ्राता हतः । ममातः परमनेन पापेन कृत्वा श्वभ्रपातो भविष्यति । ततो राजा वैराग्यात् खराज्ये पुत्र स्थापयित्वा संयम जग्राह । सुनन्दा चिरं भ्रातृदुःखदुःखिता रोदं रोदं बहुनारीजनान् रोदयामास । राझ्या वभ्रातुः खर्गगतिमाकर्ण्य भ्रातुरुत्सवः कृतः। ततोऽद्यापि लोचनं गृह्णति तस्मिन् देशे स्त्रीभिर्धातुर्महोत्सवः क्रियते । वैराग्यात् राज्यपि संयम जग्राह । राज्ञा यतीभूयान्यदा ज्ञानी पृष्टो-मया स्कन्दकर्षिर्हतो यः स क गतः! । (ज्ञानिनोक्तं-) स्कन्दकर्षिश्चतुर्थे खर्गे ययौ । ततश्च्युतो मुक्तिं यास्यति । इति श्रीस्कन्दककुमारकथा ॥ ५० ॥ IN केचिन्नयन्ति साधूनां, सद्धर्मवचनैः स्फुटम् । क्षणान्मुक्तिं बहून् जीवान् , स्कन्दकाचार्यवत् किल ॥१॥ तथाहि-भरतभूमिविभूषणा श्रावस्तीनाम्नी पुरी विख्याताऽस्ति । तत्र जितशत्रुनामा नृपो राज्यं चकार । तस्य धारिणी प्रिया सच्छीलगुणमणिखनी, तयोः क्रमतः स्कन्दकः पुत्रः पुरन्दरयशाः पुत्री बभूवतुः । पुरन्दर-1 Jain Education a nal INI For Private Personal Use Only rebrary org Page #93 -------------------------------------------------------------------------- ________________ Jain Educat यशाः प्राप्तयौवना दण्डकारण्यदेशपतेः कुम्भकारस्य पित्रा दत्ता । स्कन्दकपुत्रो धर्मकर्मशास्त्राणि पाठितः । अन्यदा पालको मन्त्री दण्डकभूपतेः श्रावस्त्यामाययौ आत्मकार्यार्थं, जितशत्रुमहीपतेः समीपे प्रतीहारनिवेदितः समाययौ । तदा राजा तत्त्वज्ञो धर्मवार्तां कुर्वन् समं मत्रिभिरभूत् । पालकेनोक्तं - धर्म एव नास्ति, पापमेव नास्ति, | जगन्मध्ये किमपि नास्ति । स्कन्दककुमारोऽवग्-त्वमसि न वा ? यद्यसि तदा कथमेवं प्रोच्यते ? । इत्यादियुक्तिभि| र्निरुत्तरीकृतः स्कन्दकेन पालको हसितोऽशेषसभाजनैश्च । ततः पालको विलक्षः स्वपुरं ययौ । इतः श्रावस्त्यां पुरि सुत्रतः खामी विहरन् भुवि समवासार्षीत् । राजा स्कन्दकेन समं धर्मं श्रोतुं ययौ । ततः परमेश्वरः प्राह - " संसारंमि असारे, नत्थि सुहं वाहिवेयणापउरे । जाणतो इत्र जीवो, न कुणइ जिणदेसियं धम्मं ॥ १ ॥ संझन्भरागजलबुब्बुओवमे, जीविए य जलबिंदुचंचले । जुव्वणेनइवेगसंनिभे, पावजीव ! किमयं न बुज्झसि ? ॥२॥" श्रुत्वेति भगवद्दाणीं स्कन्दको राजपुत्रैः पञ्चशतमित्रैर्ऋतं समाददे । ततो जिनेश्वरोऽन्यत्र विजहार । क्रमात् स्कन्दकयतिर्गणधरपदं प्राप । “बूढो गणहरसदो, गोअममाईहिं धीरपुरुसेहिं । जो तं ठवइ अपत्ते, जाणंतो सो महापावो ॥ १ ॥ ततः स्कन्दकसूरिस्तैर्यतिभिः समं देदीप्यमानसूर्यश्चन्द्रस्ताराभिरिव विजहार । अन्येद्युः I ational Page #94 -------------------------------------------------------------------------- ________________ ॥ श्रीभरते- श्वरवृत्तिः॥ कुमार ॥२२०॥ पुरन्दरयशःस्वसुर्वदापनार्थ चिचलिषु स्कन्दकाचार्य प्रति पृष्टः श्रीसुव्रतस्वामी जगौ-वत्स ! तव प्राणान्तकारी उप- श्रीस्कंदसो भविष्यति सपरिवारस्य । त्वां विना सर्वे शिष्या आराधका भविष्यन्ति । स्कन्दकोऽवग्-भगवन् ! यद्यमी साधवः सर्वे आराधका भवन्ति तदा किं न वयं भवति ? । श्रुत्वैतत् (ततः) स्कन्दकाचार्यः तस्मिन् पुरे ययौ । उद्यानवनेऽवततार च, पालकस्तु तं स्कन्दकमागतं वीक्ष्य ईर्ष्यालुस्तं सपरिवारं हन्तुमनाः प्रच्छन्नं तस्मिन्नुद्यानवने। आयुधानि भूम्यन्तः स्थापयामास । इतो राजा सपरिवारो गुरुं नन्तुं समागात् । धर्मदेशना गुरुभिः कृता । धर्ममङ्गीकृत्य राजा पुरमध्ये जगाम । इतोऽन्येद्युः प्रच्छन्नं पालको भूपोपान्तेऽभ्येत्यावग्-मया किमप्यदृश्यमकथ्यं श्रुतं यहक्तुमपि न शक्यते । राज्ञोक्तं-किमशक्यमिदं ?, पालकोऽवग्-अनेन स्कन्दकेन समं साधवः समायाताः सन्ति ये ते सर्वे योद्धारः सन्ति, अयं तु महायोद्धा । त्वां हन्तुमनेनाचार्येण शस्त्राणि भूरिशो NI भूमौ क्षिप्तानि सन्ति । साधुवेषेण दम्भो मण्डितोऽस्ति । विश्वासो न कर्तव्यः । यत्ते द्रष्टुमिच्छाऽस्ति तदा अमुकोद्यानभूमिर्विलोकनीया । ततो राजा छन्नं शस्त्राणि भूम्यन्तः स्थितानि वीक्ष्य रुष्टोऽवक्-साधु ज्ञातं त्वया, यथा रोचते तव चित्ते तथा कुरु । पालकस्तान् यतीन् दण्डकारण्यमध्ये नीत्वा छन्नं महाघाणकान्त प्रक्षिप्यावग Jain Education A nal For Private 8 Personal Use Only M ainelibrary.org Page #95 -------------------------------------------------------------------------- ________________ यदहं त्वया सभायां निराकृतस्तत्फलं विलोकयाधुना। तत एकः क्षुल्लकः घाणके क्षेप्तुमानीतस्तदाऽऽचार्येण पर्यकन्ताराधना तथा कारिता यथा पील्यमानस्य तस्य यतेः केवलज्ञानमुत्पन्नम् , एवं चतुःशतेषु नवनवत्यधिकेषु । यतिषु पील्यमानेषु प्राप्तकेवलज्ञानेषु मुक्तिं गतेषु स्कन्दकाचार्योऽवक्-प्रथमं मां घाणके प्रक्षिप पश्चादयं क्षुल्लकः। क्षेप्यः । यतो ममास्मिन् महामोहोऽस्ति । ततो हठात्तेन पालकेन स एव यतिः घाणके प्रक्षिप्तः। आचार्येण । | तथा निर्यामितो यथा मुक्तिं ययौ क्षणात् । ततश्चाचार्यः समुत्पन्नकोपो घाणके क्षिप्यमान एवंविधं निदानमकरोत् अहं राज्ञोऽस्य सर्वप्रकारेण वधकरो भूयासम् । ततस्तेन हतो मृत्वा च स्कन्दकाचार्यो वह्निकुमारेषूत्पन्नः । तदा स्कन्दाकाचार्यरजोहरणं शकुनिका नीत्वाऽऽकाशे चचाल। अकस्मात् तस्या आस्यात् रजोहरणं पुरन्दरयशसः सौधाग्रे पपात । पुरन्दरयशास्तु स्वभ्रातृरजोहरणं रुधिराकीर्ण वीक्ष्य हृदयं ताडयन्ती भृशं रोदयन्ती परान् । जनानपि पतिं प्रत्यवग्-हा पते! किं कृतं ? रजोहरणं महन्धोर्विद्यते। केनापि पापिना मे बन्धुर्हतो भावी । तव । संकेतं विना कोऽपि तं हन्तुं न शक्नोति । एवं रुदन्तीं पुरन्दरयशसं वीक्ष्यान्येऽपि लोका रुरुदुः। पुरन्दरयशा आत्मानं निहन्तुं पुनः पुनः खं शिरो भूमौ स्फोटयामास । अत्रान्तरे स्कन्दकाग्निकुमारदेवोऽवधिना खशिष्यान् Jain Educatio n al For Private Personel Use Only Thainelibrary.org Page #96 -------------------------------------------------------------------------- ________________ ॥ श्रीभरते- श्वरवृत्तिः ॥ २२१॥ मुक्तिगतान् वीक्ष्य पालककृतमुपसर्ग मत्वा खां भगिनीमन्यत्र निनाय । ततस्तं देशं सर्वं पुरं च पालकदण्डक- श्रीहरिकेशभूपतियुतं विकुळ संवर्तकमारुतं संजहार अग्निकुमारस्तत्पुरं तद्देशयुतं सर्वमग्निसाच्चकार । ततः प्रभृति तस्य || कथा । देशस्य दण्डकारण्यमिति नामाभूत् । वां भगिनीं पुरन्दरयशसं श्रीमुनिसुव्रतपादान्ते निनाय । जिनेश्वरेणोक्तं-भो पुरन्दरयशः ! शोको न क्रियते, आत्मनः कोऽपि नास्ति । वैराग्यकथा कथिता । ततः सा पुरन्दरयशा व्रत जग्राह । तपस्तप्त्वा वर्गभागभूत् मुक्तिं यास्यति च । स्कन्दकाग्निकुमारस्तु जिनवचो निशम्य शान्तमना बभूव ।। इति स्कन्दसूरिकथा समाप्ता ॥ ५१ ॥ नीचवंशोद्भवो मर्त्यः, कुर्वाणो धर्ममार्हतम् । लभते शिवसौख्यानि, हरिकेशवलो यथा ॥१॥ __ तथाहि-मथुरायां शङ्खभूपो राज्यं त्यक्त्वा निर्विष्णः कामभोगेभ्यो व्रतं जग्राह । ततः क्रमाद्गीतार्थः सन् । गजपुरे प्राप्तः । तत्र भिक्षार्थं गोचरचर्यायै निर्गतो मार्गमजानन् गवाक्षोपरिस्थं सोमदेवपुरोहितं पप्रच्छ-केन । मार्गेण गम्यते ? । दुष्टेन पुरोधसा कौतुकादग्निपथो दर्शितः । साधुः सरलखभावस्तेनैव मार्गेण चचाल । तपःप्रभावाच्छीतीभूतेन स मुनीश्वरो ययौ। यतः-"अर्यासमिते मार्गे, तपोमहिमतो हिमम् । अतिक्रम्य मुनौ याते, ॥२२१॥ Jain Educati onal For Private & Personal use only I M iainelibrary.org TAIL Page #97 -------------------------------------------------------------------------- ________________ Mसोमदेवो व्यचिन्तयत् ॥ १॥” प्रतिकूलमार्गे गच्छन्तं साधुं दृष्ट्वा सोमदेवो दध्यौ-असौ साधुः सरलाशयः शुद्धोऽस्ति, मां धिक् क्रूरं जातिमदकारकम् । अमी साधवः सत्या ब्राह्मणाः । अयं साधुर्दश्यो नमस्यः स्तुत्यो । वरिवस्य इति ध्यात्वा तस्य संनिधौ धर्मोपदेशमाकर्ण्य सोमदेवो व्रतं जग्राह । ग्रहणासेवनारूपा-शिक्षाद्वितयपारगः । संयम पालयामास, मनाम् जातिमदोन्मनाः ॥ १ ॥ सम्यगाराधनापूर्व, भावनापावनाशयः। काले मृत्वाऽभवद्देवो, देवलोके महाद्युतिः ॥ २ ॥ क्रमात् स्वर्गाच्युत्वा नीचगोत्रकर्मोदयात् गङ्गातटे ग्रन्थिभिल्लस्या बलकोट्टापराह्वस्य हरिकेशबलाह्नः पुत्रोऽभूत् । बलकोट्टः पिता गौरी नाम्नी माता च हृष्टौ । हरिकेशः कलि-IN कृत्सर्वजनोद्वेगकारी बभूव । स चान्यदा बन्धुभिः समं क्रीडन् कलहपरो वृ?र्दूरीकृतः दूरे स्थितः, एका चाकलडिका निर्गता, सा निर्विषेयमित्युक्त्वा मुक्ता लोकैः, कृष्णसर्पस्तु हतस्तं व्यतिकरं ज्ञात्वा दध्यौ हरिकेशः-नियगुणदोसेहितो, संपइ वसणाणिहुंति पुरिसाणं । तो उज्झिऊण दोसे, इझिंपि गुणे पगासेमि ॥१॥ पराभूतिर्यथादोषैरसतां निर्विशेषणा । गुणैरेवं पराभूतिर्विशिष्टा सुकृतात्मनाम् ॥ २॥ वानेयं पुष्पमादेयं, मलस्त्याजोऽङ्गजोऽपि यत् । गुणाःसम्पत्तये तस्माद्दोषा एव विपत्तये ॥ ३ ॥ भावयन्निति साधुभ्यो धर्म श्रुत्वा । Jnin Educati o n For Private Personel Use Only Mw.jainelibrary.org Page #98 -------------------------------------------------------------------------- ________________ ॥ श्रीभरतेश्वरवृत्तिः॥ ॥ २२२ ॥ Jain Educatio हरिकेशबलो दीक्षां जग्राह । स तपस्तपन् कृशतनुः साधुक्रियातत्परो हरिकेशबलो वाराणसीं ययौ । तत्र तिन्दुकोद्याने स तिष्ठन्नुयं तपः करोति स्म । तपसा कर्षितं तं निर्ग्रन्थं तिन्दुकयक्षः सेवते दिवानिशम् । | अन्यदा मित्रेण यक्षेणाभ्येत्य प्रोक्तं- किमधुना मित्र ! न दृश्यसे अस्य मुनेः सेवा क्रियते स्म मया । ममारामे सन्त्येते तपोधनाः । ततस्तेनेत्युक्ते निश्चिकीर्यक्षेण सह सख्या ग्रन्थितिन्दुकयक्षस्तत्रागात् । विकथासंसक्तांस्तापसान् दृष्ट्वा द्वावपि तौ भक्तावभूतां हरिकेशबले मुनौ । अन्यदा तत्र वने कौशलराज्ञो वाराणसीशितुः पुत्री भद्राहा क्रीडां कर्तुमगात् । यक्षायतने यक्षमर्चितुं च तं कुरूपं कुत्सितवस्त्रपरिधानं मुनिं वीक्ष्य राजपुत्री भद्रा | निष्ठीवननक्रमोटननेत्रकूणितादिकुर्वती यक्षायतनाद्वहिर्जुगुप्सामिति चकार, मलमूत्रपर्वतोऽयमदर्शनीयोऽयम् । यक्षेण कुपितेन महर्षि कुत्सयाधिष्ठिता भद्रा वैकल्यादसमंजसं ब्रूते । ततस्तां ग्रथिलीभूतां राजा खगृहे नीत्वा वैद्यैमंत्रतत्रादिभिश्चिकित्सांकारयामास । या या मन्त्रादिकाः क्रियाः कार्यन्ते तास्ता निष्फला अभूवनूषरक्षेत्रारो पितबीजानीव । वैद्या निर्विद्यास्त्राश्च, समत्रा मत्रिकास्तथा । यदाऽभूवंस्तदा पात्रेऽवतीर्योवाच गुह्यकः ॥ १ ॥ महात्माऽयं तपोराशिर्ययाऽतिमत्तचित्तया । स साधुर्गर्हितोऽत्यन्तं, साऽधुना मुच्यते कथम् ॥ २ ॥ यदीयमेनमेव यतिं tional श्री हरिकेश - कथा | ॥ २२२ ॥ w.jainelibrary.org Page #99 -------------------------------------------------------------------------- ________________ IN परिणयति तदाऽहं मुश्चाम्येना, नो चेज्जीवन्तीं न मुञ्चामि । ततो राज्ञा विचारितम्-यद्यनेनापि परिणीता जीवती | तदा वरम् । ततो राज्ञा वने गत्वा तस्मै मलाविलशरीराय दत्ता पुत्री । राजा पश्चाद्गतः । रात्रौ विविधैः का प्रकारैस्तां विडम्ब्य यक्षेणोक्तं गच्छ खेच्छं, यत्त्वया मुनिरवहीलितस्तत्फलं मया प्रापिता त्वम् , अतः परं यदि || | मुनेरवहीलनां कुरुषे तदा मृतिं गमिष्यसि । ऋषिपार्श्वे तां कन्यां पादौ घट्टयन्ती स्वशिरसा खं निन्दन्तीं वीक्ष्य || यक्षविमुक्तोऽसमञ्जसं मत्वाऽवग्-भो कन्ये ! अत्र किमागताऽसि मत्पार्श्वे ?, अहं तु यतिः, मया सर्व स्त्रीसङ्गादि | तृणवत् त्यक्तं, वयं तु सिद्धिवधूसम्बन्धकाङ्गिणः, न भवत्तुल्यां दुर्गन्धाऽमध्यभस्त्रिकां वाञ्छामः। कन्या जगौ- मया त्वं वरितोऽसि । अहं त्वया बलादङ्गीकृता । अधुना किमुच्यते त्वया कूटं ?, त्वं तूत्तमः करुणासागरः ।। एवं यदि त्वया करिष्यते तदा मम का गतिर्भविष्यति ? । यतिर्जगौ-त्वं केनापि वाहिता, अथवा वातूला जाता। स्त्रिया सह भोगः पश्चात्तिष्ठतु, वार्तामपि स्त्रिया त(त्व)या सहाहं न कुर्वे । यस्या दोषाः सहस्रशो विद्यन्ते । यतः-"आवर्तः संशयानामविनयभवनं पत्तनं साहसानां, दोषाणां संनिधानं कपटशतगृहं क्षेत्रमप्रत्ययानाम् ॥ भरते. ३८ अग्राह्यं यन्महद्भिर्नरवरवृषभैः सर्वमायाकरण्डं, स्त्रीयत्रं केन लोके विषममृतमयं धर्मनाशाय सृष्टम् ? ॥ १ ॥ AAP Jain Educat i onal For Private Personel Use Only V Mjainelibrary.org Fol Page #100 -------------------------------------------------------------------------- ________________ कथा। ॥२२३॥ ॥ श्रीभरते. अनृतं साहसं माया, मूर्खत्वमतिलोभता। निःस्नेहो निर्दयत्वं च, स्त्रीणां दोषाः स्वभावजाः॥२॥ एवंविधां स्त्रियं श्रीहरिकेशश्वरवृत्तिः॥ IN कोऽङ्गीकुरुते ? । ततः सा विलक्षा मन्दाक्षी प्राप्ता पितृमन्दिरे सर्व वृत्तान्तं पितुः पुरः प्राह । ततो राज्ञा सर्व सामन्तमत्रिपुरोहितादीनां पुरः प्रोक्तं-इयं पुत्री साधुसेवापरेण केनापि यक्षेणैवं विडम्बिता मायया । स साधु-IN स्त्वेनां मनसाऽपि नेच्छति, तेन कस्मै दास्यते । सामन्ताद्यैरुक्तम्-इयं तु ऋषिपत्नी जाता, तेन कस्मैचिद्विप्राय दीयते । ततो रुद्रदेवाय द्विजाय दत्ता सा धनदानपुरस्सरं नृपेण । रुद्रदेवोऽपि तया राजकन्यया स्वर्ग || करस्थितं मेने । रुद्रदेवारब्धयज्ञेऽन्यदा स साधुः स्त्रीसङ्गार्जितपापापसारणसमर्थगृहीतप्रायश्चित्तो हरिकेशबलो || |मासक्षपणपारणे शुद्धाहारगवेषणपरः समागात् । यज्ञमध्ये तं प्रविशन्तं वीक्ष्य द्विजाः स्वजातिमदोद्धता जगुः-रे दुराचारिन् ! रे पापिन् ! रे मुनिचाण्डाल ! अस्माकं यज्ञाऽमत्राणि विट्टालयितुं किं प्रविष्टः ?, तदा कलकल-II व्याकुलः सर्वद्विजलोकोऽभवत् । तदा तत्रागतया ऋषिपत्न्योक्तं-भो द्विजाः ! येनाहं पितृदत्तापि निःसङ्गत्वा- ॥ २२३ ॥ न्मुक्ता, न तु मुक्ता, स साधुभविष्यति तदा सर्वान् द्विजान् हनिष्यति । यूयं सर्वेऽपि द्विजास्तस्य पादयोः । पतित्वा क्षामयन्तु, नो चेन्मरणं वो भविष्यति । ततस्तेन ऋषिपत्नीवचसा घृतसिक्तवह्निवत् क्रोधेन ज्वलन्तो || Jain Education Latona For Private Personel Use Only B r ainelibrary.org Page #101 -------------------------------------------------------------------------- ________________ Jain Educat | जगुः - रे रण्डे ! दूरं याहि । अस्माकं यागोऽनेन विट्टालितः, तेनामुं हनिष्यामो वयं, त्वं दूरे तिष्ठ, नो चेत्त्वां हनिष्याम इत्युक्त्वा द्विजास्तं हन्तुं लग्नाः, तदा यतिदेहमधिष्ठाय यक्षः प्राह - भो मह्यं भिक्षां ददध्वं नो चेन्मृता एव । भवद्भिर्दुराचारैर्यज्ञच्छलात्स्वोदरपूरणाय जीवा हन्यन्ते । हिंसानृतस्तेयपरिग्रहनिवृत्तधीः ब्रह्मचारिसमस्तस्मान् मम धर्माय दीयताम् । द्विजा जगुः - एतत्सर्वमन्नं जातिमतामुत्तमानां द्विजानामेव कृते उपस्कृतमस्ति, न | शूद्राय दातुम् । तेन चात्र वृथान्नगृहणेच्छाऽस्ति – मुनिराह न युष्माकं, हिंसाद्याश्रवसेविनाम् । अब्रह्मचारिणां | सूत्रकण्ठानां ब्राह्मणस्थितिः ॥ १ ॥ यतः - अग्नौ हुतं भवेद्भस्म, न भस्मापि द्विजेहुतम् । न्यायेनानेन वः सर्वं स्याद्भस्मनिहुतं हुतम् ॥ २ ॥ जन्मतो नान्तरं किञ्चित्, ब्राह्मणस्यान्त्यजस्य च । कर्मणा ब्राह्मणत्वं चेत्, जितं तर्हि तपोधनैः ॥ ३ ॥ कर्मभिर्दिवि सम्पत्तिः कर्मभिर्नरके विपत् । जात्याद्याः कोपयुज्यन्ते ?, सद्गतौ ते हि पङ्गवः ॥ ४ ॥ सत्कर्मनिरतः शुद्रस्त्रैलोकस्यैति पूज्यताम् । असत्कर्मा द्विजन्मापि, निन्द्यानामेति निन्द्यताम् ॥ ५ ॥ मृतेषु तर्पणं श्राद्धं, यन्मूढैरुपकल्प्यते । उच्छिद्य भस्मतां नीते, तत्तरौ सेचनोपमम् ॥ ६ ॥ भस्मीभूतस्य भूतस्य तृप्तिः श्राद्धाद्यथा भवेत् । कलत्रा (शा) त् पुत्रजन्मापि, तहदेव न तस्य किम् ! ॥ ७ ॥ तदेवं national Page #102 -------------------------------------------------------------------------- ________________ ॥ श्रीभरतेश्वरवृत्तिः॥ ॥ २२४ ॥ Jain Education सर्वमप्येतत्, द्विजानां तुषखण्डनम् । आकाशचर्वणप्रायमत्रतं चानुगच्छति ॥ ८ ॥ मेध्यमेवेत्थं ब्राह्मण्यं, यज्ञं स्नानं च बालिशाः । धिग् वो मूर्खान् मुधा वेदभारोद्वहनरासभान् ॥ ९ ॥ तन्निशम्याथ साक्रोशमुद्गीर्णलगुडादयः । तं हन्तुं हन्त धावन्तो, गुह्यकेन हता द्विजाः ॥ १० ॥ वमन्तः शोणितं वत्रैर्निश्रेष्ठाः पतिताः क्षितौ । भट्टाश्रकुस्तदाक्रन्दं, कोलाहलपुरस्सरम् ॥ ११ ॥ अथ प्रसादयामासु - र्विलक्षास्ते द्विजातयः । क्षम्य - तामपराधोऽयं, साधोऽवहीलनात्मकः ॥ १२ ॥ यतिः प्रोवाच चित्तेन मनसा वचसाऽपि च । प्रद्वेषो नास्ति मे कश्चित्, किन्तु यक्षेण ते हताः ॥ १३ ॥ परं भवतां यागस्त्याज्य एव, नरकहेतुत्वात् । यतः - " अस्थि वसति रुद्रश्व, मांसे वसति जनार्दनः । शुक्रे वसति ब्रह्मा च तस्मान्मांसं न भक्षयेत् ॥ १ ॥ तिलसर्षपमात्रं तु, यो मांसं भक्षयेन्नरः । स निर्वर्तेत नरकं यावच्चन्द्रदिवाकरौ ॥ २ ॥ व्रतिनो ब्राह्मणा ज्ञेयाः, क्षत्रियाः शस्त्रपाणयः । कृषिकर्मकरा वैश्याः शूद्राः प्रेषणकारकाः ॥ ३ ॥ त्यक्त्वा कुटुम्बवासन्तु निर्ममो निष्परिग्रहः । युक्तश्चरति निःसङ्गः, पञ्चब्राह्मणलक्षणैः ॥ ४ ॥ अस्तंगते दिवानाथे, आपो रुधिरमुच्यते । अन्नं मांससमं प्रोक्तं, | मार्कण्डेन महर्षिणा ॥ ५ ॥ अधीत्य चतुरो वेदान्, साङ्गोपाङ्गान् सलक्षणान् । शुद्रात् प्रतिग्रहं कृत्वा, खरो श्रीहरिकेश कथा । ॥ २२४ ॥ ainelibrary.org Page #103 -------------------------------------------------------------------------- ________________ Jain Educat | भवति ब्राह्मणः ॥ ६ ॥ खरो द्वादश जन्मानि षष्टिजन्मानि शुकरः । श्वानः सप्ततिजन्मानि इत्येवं मनुरब्रवीत् ॥ ७ ॥ मुण्डनाच्छ्रमणो नैव, संस्काराद् ब्राह्मणो न च । मुनिर्नारण्यवासेन, वल्कलेन न तापसः ॥ ८ ॥ ये त्यक्त्वा धनधान्यादिपुत्रपौत्रपरिग्रहम् । चरन्ति पथि निष्पापे, ते प्रोक्ता ब्राह्मणा जनाः ॥ ९ ॥” व्योमस्थयक्षोऽदृश्यः सन् प्राह-भो द्विजा ! यदि खात्मनो हितं वाञ्छथ तदा अनेनोक्तं धर्ममार्गं प्रपद्यध्वं यूयं, नो चेत् सर्वान् हनिष्यामि । ततः सर्वे द्विजा उत्थाय तस्यर्षेः पादयोः पतित्वा जल्पन्ति स्म - अद्यप्रभृति वयं तव सेवकाः स्मः । रुद्रदेवप्रभृतिभिर्विप्रैस्तं गुरुं कृत्वा क्षमयित्वा च प्रोक्तम् - को धर्मो मुक्तिदः ? । (मुनिराह-यज्ञः) | रुद्रदेवोऽवग् - यज्ञस्वरूपं कथय । ततो मुनिराचष्ट - जीवो वेदी तपोज्योतिर्योगाः स्रुगरणिर्वपुः । कर्माणि समिधो होमः, शान्त्यै संयमसाधनः ॥१॥ हृदः क्षान्त्यादिभिर्धर्मो, ब्रह्मतीर्थमनाविलम् | मलो रागादिकं स्नानं, लेश्याशुद्धि| रिवात्मनः ॥ २ ॥ होमेनानेन ये शान्ताः, स्नानेनानेन निर्मलाः । भवन्ति योग्यास्ते सिद्धिवधूसम्बन्धसम्पदः ॥ ३ ॥ ततस्तैर्विप्रैः शुद्धाहारेण स मुनिः प्रतिलम्भितः । ततो यक्षः प्रादुर्भूय जगौ - अयं यतिर्वन्दितः प्रतिलाभितो मुक्तये भवति । अद्यप्रभृति भवद्भिर्यागः करिष्यते तदा हता एव, यत्युक्तं धर्मं गृह्णीत । ततस्ते जैनं mational Page #104 -------------------------------------------------------------------------- ________________ ॥ श्रीभरतेश्वरवृत्तिः॥ ॥ २२५ ॥ Jain Educatio धर्मं प्रतिपेदिरे, सा ऋषिपत्न्यपि । हरिकेशबलो मुनिर्बहुवर्षाणि तपस्तप्त्वा केवलज्ञानं प्राप्य भव्यजीवान् प्रबोध्य मुक्तिं गतः । इति हरिकेशबलकथा समाप्ता ॥ ५२ ॥ जो दाणं भत्तीए वियरइ, सो पावर विउलरिद्धीओ | धणदेवो धणमित्तो, सहोअरा इत्थ दिट्टंता ॥ सिंहलद्वीपे सिंहलेश्वरो राजा, सिंहला राज्ञी, सिंहलसिंहः सुतः, वर्द्धमानः क्रमाच्छास्त्रं धर्मकर्मरूपं द्विधा पाठितः ॥ यतः - " जायंमि जीवलोए, दो चेव नरेण सिक्खिअव्वाइं । कम्मेण जेण जीवइ, जेण मुओ | सग्गइं जाइ ॥ १ ॥ ” सोऽन्यदा वसन्तसमये वने क्रीडार्थं जगाम । तावता तत्र वनगजेन मार्यमाणायाः कस्याश्चित् कन्याया हाहारखं शुश्राव । न हु ताय ! रक्खसि तुमं, जणणि ! तुमंपि हु करेसि मा करुणं । कुल|| देवयाओं तुम्हवि, इह समए कत्थइ गयाउ ॥ १ ॥ इत्यादि विलापवर्णनं श्रुत्वा सिंहलसिंहकुमारेण चिन्तितम् - किं ताणं जम्मेणवि जणणीए सव्वदुक्खजणगेण । परउवयारगुणो वि हु, न जाण हिअंमि विष्फुरइ ॥ १ ॥ ततः स धावितो, धृष्टो हस्ती - रे रे दुष्टमातङ्ग ! किं कुर्वाणोऽसि स्त्रीघातकपातकं ?, यदि पौरुषं समस्ति तदाऽऽगच्छ त्वम् । वचनानुसारेण धावितः कुमारो विण्टलिकां कृत्वा सम्मुखं धावितः । कुमारेण विपटलिका धनदेव धनमित्र कथा । ॥ २२५ ॥ Jainelibrary.org Page #105 -------------------------------------------------------------------------- ________________ मुक्ता । हस्ती तस्या उपरि दन्तप्रहारं ददाति । अस्मिन् समये कन्या नष्टा हस्तिपार्धात् । विस्तृता कुमारकीर्तिः । एतद्व्यतिकरं श्रुत्वा राजाऽपि हृष्टः । यतः-"गुणाः कुर्वन्ति दूतत्वं, दूरेऽपि वसतां सताम् । केतकीगन्धमाघ्राय, स्वयं गच्छन्ति षट्पदाः ॥१॥” ततः सा कन्या धनवतीनाम्नी कुमारगुणानुरागिणी जज्ञे । तत्पिताऽपि धनश्रेष्ठी कुमारस्य तां ददाति । कृतं पाणिग्रहणम् । इतश्च यदा कुमारः पुरमध्ये क्रीडायै याति तदा पौरनारीवर्गः समग्रः खखकर्माणि त्यक्त्वा कुमाररूपं निरीक्ष्य हृतहृदयः पृष्ठलग्नो भ्रमति । पारैलोकै राजा विज्ञप्तः । राज्ञाऽपि कुमारो नगरान्तभ्रमन्निषिद्धः । देशान्तरं गन्तुकामो धनवतीं गृहीत्वा रात्रौ पुरान्निर्गत्य मार्गेण || गच्छन् समुद्रतटं प्राप्तः । आरूढो यानपात्रं धनवतीयुतः कुमारः । प्रतिकूलवातेन भनं यानपात्रम् । धनवती || फलकं लब्ध्वा वाढितीरे गच्छन्ती प्राप्ता कुसुमपुरम् । तत्र प्रियमेलकतीर्थे सा दुस्तपं तपस्तपन्ती यावर्ता न मिलिष्यति तावन्मौनव्रतं पालनीयमित्यभिग्रहं जग्राह । इतश्च-कुमारः प्राप्तफलकखण्डकः समुद्रमुत्तीर्य | ll रत्नपुरं प्राप्तः । तत्र रत्नप्रभराज्ञो रत्नसुन्दरीकुक्षिसमुद्भवा रत्नवती कुमारी सर्पण दृष्टा, मात्रिकैस्त्यक्ता, कुमारेण ।। पटहस्पर्शनात् पूर्व सा सज्जीकृता परिणीता च । कुमारो धनवतीवियोगेन भूमौ शेते, ब्रह्मव्रतं च पालयति.KI Jain Educati M onal ainelibrary.org Page #106 -------------------------------------------------------------------------- ________________ ॥ श्रीभरतेश्वरवृत्तिः॥ ॥ २२६ ॥ Jain Educatio एकदा तया पृष्टः सपत्नीर्ष्याभयेन समयोचितमुत्तरं ददौ-देवि ! ममैवं प्रतिज्ञा । देसावलोअणत्थं, निग्गच्छंतस्स मह इय पन्ना । बंभं भूमीसयणं, जा नियजणए न पिच्छामि ॥ १ ॥ रत्नवत्या प्रोक्तं - नाथ ! त्व धन्योऽसि । यतो भक्तिः पित्रोरुपरि । राज्ञाऽपि कुमारः पृष्टः स्वनृपस्वदेशकुलादि कथयति । ततो राजा रत्नवतीयुतं कुमारं बहुवस्त्रादिभिः सत्कृत्य सिंहलद्वीपं प्रति विससर्ज । सज्जीकृतं यानपात्रम्, आरूढः सप्रियः कुमारः । राज्ञा च रुद्राभिधः स्वमन्त्री संप्रेषणार्थं प्रेषितः । दृष्टा तेन मन्त्रिणाऽन्यदा कन्या । तस्यां लुब्धः । स कुमारो जलधौ पातितः ततो रत्नवती विलापान् करोति स्म । मन्त्री भणति - भद्रेऽहं सदाऽपि तव दासः, भव मम भार्या । तया चिन्तितं - नूनमेष दुरात्मा मम शीलभ्रंशं करिष्यति । तत् किमप्युत्तरं दत्त्वा शीलं रक्षामीति विचिन्त्य साऽव - दत् - भो मंत्रिस्तीरे गत्वा एतन्मृतकार्यकरणादनु त्वद्वचः करिष्ये । जलधौ गच्छत् प्रतिकूलवातैर्भमं प्रवहणं, लब्धफलका रत्नवती कुसुमपुरे प्रियमेलकतीर्थं प्राप्ता । साऽपि तथैव तपस्तपति । मत्र्यपि प्राप्तफलकः कुसुमपुराधिपस्य राज्ञो मन्त्री जातः । कुमारोऽपि जलधौ पतन् केनाप्युत्पाट्य तापसाश्रमे मुक्तः । कुलपतिरपि कुमारशरीरे राजलक्षणानि दृष्ट्वा खपुत्रीं रूपवतीं ददाति । जातं पाणिग्रहणं । हस्तमोचने दत्ता एका कन्था tional धनदेवधनमित्रकथा । ॥ २२६ ॥ Jainelibrary.org Page #107 -------------------------------------------------------------------------- ________________ प्रतिदिनं टण्कशतदात्री, एका च खट्वा आकाशगामिनी । कुलपतिं नत्वा चटितः सप्रियः कुमारः खट्वायां । धनवती मनसि कृत्य । चालिता खट्वा । सा आकाशगामिनी आकाशमार्गेण कुसुमपुरोद्याने गता।रूपवत्यास्तृषा लग्ना । कुमारः प्रियां कन्थां खटां च मुक्त्वा पानीयार्थ निकटावटे गतः । तत्र कूपे कुमार ! अस्मादन्धकूपात् । कर्षय इति मनुष्यभाषया ब्रवाणः सप्पो दृष्टः । स च कुमारेणोत्तरीयं मुक्त्वा कर्षितः । सर्पण च कुमारो दष्टः हस्ते. कब्जरूपश्च बभव । कमारेणोक्तं-भो सर्प ? भव्यः प्रत्यपकारः कतस्त्वया । सर्पः प्राह-भो कुमार! एष एव प्रत्युपकारं करिष्यति । सङ्कटे स्मरणीयोऽहमित्युक्त्वा तिरोदधे सर्पः । कुमारः किमिति विस्मितमानसः जापानीयं लात्वा भणति-प्रिये पानीयं पिब । सा कुब्जरूपं दृष्ट्वा न मत्पुरुष इति तत्संमुखं विलोकयत्यपि न । सतत उत्थाय सर्वत्र गवेषयति खं प्रियम्। क्वाप्यदृष्ट्वा प्रियमेलकतीर्थे गता तथैव तपस्तपति।तिस्रोऽपि मीलित नयना मौनव्रतधारिण्यस्तिष्ठन्ति, विकृतिपरिवर्जितं धार्मिकजनोपनीतमाहारं भुञ्जते । राजाऽपि कुतूहलेन तत्रागच्छति । पटहं वादयति य एता वादयति तस्य स्वसुतां कुसुमवतीं ददामि । ततः कुब्जरूपधारी कुमारः । पटहं स्पृशति । ततः कोरकपत्राणि वेष्टकेनाच्छाद्य तत्रागच्छति । राजसंमुखं वस्त्रमुत्सार्य कोरकपत्राणि वाच Jain Educat i onal Taujainelibrary.org Page #108 -------------------------------------------------------------------------- ________________ ॥श्रीभरते- श्वरवृत्तिः॥ कथा। ॥२२७॥ यति, कथयति । यो द्विजातो भवति स एवैतान्यक्षराणि न पश्यति । अहो भव्यानि । अक्षराणि प्रशंसति ।। धनदेवकुब्जको वाचयित्वा व्याख्यानयति । यथा सिंहलद्वीपे सिंहलसिंहो धनवतीयुतो जलधौ प्रवहणे भन्ने पपात । धनमित्रअग्रतः कल्ये कथयिष्यते । पुस्तकं वेष्टयति। धनवती खचरित्रं श्रुत्वाऽग्रतः किं जातमिति पप्रच्छ। फलकेन समुद्रमुत्तीर्य रत्नपुरे रत्नवतीं परिणीय समुद्रे मत्रिणा क्षिप्त इत्युक्त्वा पुनरुत्तिष्ठति । ततो रत्नवती पप्रच्छाग्रतः किं l जातमिति । अतिनिर्बन्धे पुनः कथयति-केनापि तापसाश्रमे नीतः, तत्र रूपवती परिणीता। कन्थाखटायु-|| तोऽत्रागतः। पानीया) कूपे गतः। सर्पण दृष्टः । इत्युक्त्वोत्तिष्ठति। रूपवती पुनः पप्रच्छ, स न कथयति, पुस्तकं वेष्टयित्वा राज्ञः पार्थे कुसुमवती याचते । राजापि प्रतिज्ञाबद्धत्वाददाति । हस्तमोचने किंचित् वामनेन याचिते खाभिप्रेते द्रव्ये शालकः प्राह-फुत्कुर्वन्तं सर्प लाहि । स आह-सर्प एव समागच्छतु । ततः कुतोऽप्यागत्या सर्पण दष्टः कुमारः, सिंहलसिंहः पतितो भूमौ । ताश्चिन्तयन्ति-यद्येषो मरिष्यति तदा प्रियतमस्य शुद्धि कः ॥ २२७॥ कथयिष्यति?। ततस्ता हृदयं क्षुरिकया यावद्विदारयन्ति तावता कुमारो दिव्यरूपधारी स्वरूपावस्थः संजातः। नागः प्रत्यक्षीभूय कुमारस्य पूर्वभवं ब्रूते-धनपुरे धनञ्जयश्रेष्ठी धनवती भार्या धनदेवधनदत्तौ सुतौ । ग्रीष्मे के Jain Educaelona LAILI For Private Personal Use Only Inainelibrary.org Page #109 -------------------------------------------------------------------------- ________________ शर्करायतं दुग्धं मुनीनां धनदेवो विहारयति । सोऽहं मृत्वा देवो जातः । धनदत्तोऽन्यदा इक्षुरसं घृतभृतं घट मुनिभ्यो दत्ते स्म, वारत्रयं भावखण्डना, स मृत्वा कुमार! त्वं जातः । दानप्रभावाद्भार्याप्राप्तिः। खण्डनत्रयेण । वियोगः। जलधिपतितो मयैवोत्पाट्य तापसाश्रमे त्वं मुक्तः, मयैव त्वं वामनीकृतः। यतस्तव शत्रुमैत्री सोऽत्र । वर्तते । ततो मयैव त्वं कुरूपश्चक्रे इत्युक्त्वा देवो जगाम । ततः चतस्रोऽपि धनवत्याद्यास्तं जजुः । कुमारस्य जातिस्मरणं जातं । मन्त्री देशान्निष्कासितः । भार्यायुतो गगनमार्गेण स खट्टामारुह्य सिंहलद्वीपं प्राप्तः । पित्रा राज्यप्रदानं कृतम् । कन्थाप्रभावेण विश्वमदरिद्रमिव व्यधात् । क्रमात् सिंहलसिंहो दीक्षां लात्वा षष्ठदेवलोकं | गतः । इति दाने धनदेवधनमित्रकथा समाप्ता ॥ ५३ ॥ ददानः शुद्धवस्राणि, भक्तितो धर्मचारिणाम् । जायते मानवः सच्छ्रीपात्रमुत्तमवृत्तवान् ॥१॥ तथाहि-वाराणस्यां पुरि श्रीमन्मकरध्वजभूपतेः। राज्ञी लक्ष्मीवती नाम्ना, बभूव गुणशालिनी ॥१॥ तयोरुत्तमचरित्रः पुत्रोऽभूत् , यथार्थनामाऽजनि । शैशवेऽपि दयालुः सत्यवादी न्यायमार्गकुशलः । उत्तमचरित्रो । धर्मकर्मशास्त्रविदुरः। तृणमात्रमपि वस्तु अन्यदीयं न कदापि गृह्णाति स्म । परस्त्रीविरतः सन्तोषी देवगुरुभक्तः Jain Educa t ional For Private Personel Use Only Page #110 -------------------------------------------------------------------------- ________________ ॥ श्रीभरतेश्वरवृत्तिः॥ ॥ २२८ ॥ | परोपकारी द्वासप्ततिकला कुशलोऽत्यद्भुतसौभाग्यश्च । यतः - “बावत्तरि कलाकुसला, पंडियपुरुसा अपंडिया चेव । सव्वकलाणं पवरं, जे धम्मकलं न याति ॥ १ ॥” सोऽन्यदोत्तमचरित्रः स्वभाग्यपरीक्षाकृते देशान्तरं प्रति चचाल रजनौ । क्रमेण नानापुरग्रामादि विलोकयन्नुत्तमचरित्रश्चित्रकूटाह्वं शैलं प्राप । तत्र मेदपाटमालवक - | सपादलक्षमरुमण्डलमहाराष्ट्रकर्णाटप्रभृतिजनपदप्रजाः पालयन् महासेनभूपः परमार्हतो राज्यं करोति । स राजा | पाशमिव गेहवासं पश्यन् निष्पुत्रकतया राज्यधुरन्धरं कमपि नरं विलोकयन् वैराग्यवासितोऽभूत् । स चान्यदा वाह्याल्यां परिजनानुवृत्त्या जगाम । सर्वाश्वलक्षणलक्षिततनुं कृष्णच्छविमेकं किशोरकं वाहयामास सः । परं | तस्याश्वस्य त्वरितगतिर्न । ततो भूभुजा मन्त्रिणः पृष्टाः । केचिदपि गतिमान्धकारणं न विदन्ति । तदा तत्रा - गतस्तं तुरङ्गमं दृष्ट्डोमचत्तरित्रः प्राह - अनेनाश्वेन महिषी दुग्धं पीतं तेनास्य वेगो न वर्योऽस्ति । तस्य दुग्धपानं वातोत्पादक । तदाकर्ण्य भूभुजोक्तं वत्स ! कथमिदं वेत्सि ? | उत्तमचरित्रोऽवग् - अश्वपरीक्षां जानाम्यहमशेषाम् भूपो जगाद - वत्स ! यत्त्वयोक्तं तत्सत्यं परं किं क्रियते ? | किशोरस्यास्य माता मृता, ततोऽयं महिषी| दुग्धं पाय्यते । उत्तमोऽवक् - चलनेनेदं मया ज्ञायते । यतः - " आचार: कुलमाख्याति, देशमाख्याति भाषि " Jain Educationational उत्तमचरित्र कुमारचरित्रम् । ॥ २२८ ॥ w.jainelibrary.org Page #111 -------------------------------------------------------------------------- ________________ भरते. ३९ Jain Education तम् । सम्भ्रमः स्नेहमाख्याति, वपुराख्याति भोजनम् ॥ १ ॥ हे वत्स ! कस्त्वं ?, तेनोक्तं, 'न यदा तदा' राज्ञा ध्यातं - राजपुत्रोऽयं नूनं विद्यते । ततो भूपो जगाद - अनुगृहाण मां, गृहाण राज्यमेतत् । अहं संसारादसाराद्विर| कोऽस्मि । पारमेश्वरीं दीक्षा ग्रहीष्यामि । कुमारोऽवक् तात ! यत्त्वयोक्तं तहरं, परमहं केनापि कार्यविशेषेणातो गच्छन्नस्मि, वलमानः पुनः पश्चात्त्वदुक्तं करिष्यामि । एवं भूपं पर्यवसाय्य रात्रावग्रतः प्रतस्थे उत्तमचरित्रः, क्रमाद् भ्रमन् भृगुकच्छं प्राप । स तस्य पुरस्य शोभां विलोकते । श्रीमुनिसुव्रतस्वामिनं भूरिभक्त्या स्तौति स्मेति - मूर्तिस्ते जगतां महार्तिशमिनी मूर्तिर्जनानन्दनी, मूर्तिर्वाञ्छितदान कल्पलतिका मूर्तिः | सुधास्यन्दिनी । संसाराम्बुनिधिं तरीतुमनसां मूर्तिर्दृढा नौरियं, मूर्तिर्नेत्रपथं गता जिनपतेः किं किं न कर्तुं क्षमा ? ॥१॥ त्वमेव विश्वबन्धोऽन्धुरसि त्वं कृपाकारकः । इतश्च कुबेरदत्तः सांयात्रिको भूरियानपात्रयुतः अष्टादशयोजनशतदूरस्थं मुग्धद्वीपं प्रति गन्तुकामश्चिचलिषुरभूत् । कुमारोऽपि कौतुकी कुबेरदत्तेन समं यानपात्रमारूढः। | ततः कियत्सु दिवसेषु गतेषु जलमध्ये यानपात्रे चलत्सु बानेषु जलं त्रुटितम् । ततः क्वचिच्छ्रन्यद्वीपे जलार्थ यानं धृतम्। ततः सर्वे लोकास्त्वरितमुचीर्य जलसङ्ग्रहमकार्षुः । इतश्च भ्रमरकेतुनामा राक्षसो महामांसाशी षट्सह ननाम, ww.jainelibrary.org Page #112 -------------------------------------------------------------------------- ________________ उत्तम ॥ श्रीभरते- सराक्षसयुतस्तत्रागात् । धृताः सर्वेऽपि लोकास्तेन, केऽपि कक्षायां क्षिप्ताः केऽपि हस्ते गृहीताः केऽपि पङ्ग्यामधः श्वरवृत्ति IN कृताः । केऽपि नष्टाः केऽपि यानमारुह्य स्थिताः । इतः कुमारः परोपकारी सत्त्ववान् वीराधिवीरस्तान लोकान् । चरित्र कुमार॥२२९॥ |व्याकुलान् तथाविधान वीक्ष्य तेन राक्षसेन समं मुष्टामुष्टि खड्गाखगि शराशरि युद्ध्वा सर्वान् पोतलोकान् मोचया-IN||चरित्रम् । मास । सर्वेऽपि ते लोकाः पोतमारूढाः। कुमारस्त्वेकाकी तैः सह युद्धं कुर्वाणो भूयसी भुवमतिक्रान्तः । जितश्च । कुमारेण भ्रमरकेतुः, पलाय्य गतः। ततः स्वस्थः कुमारो यावता सिन्धुतटमायाति तावता सर्वेऽपि पोताश्चलिताः। कुमारो दध्यौ-अहो सांयात्रिकलोकानामकृतज्ञता महती। यतो राक्षसपार्थान्मोचिता अपि मया मामेकाकिनं । मुक्त्वा गता। अहो संसारस्य स्वरूपमीहगेव विद्यते-कोऽपि कस्यापि नास्ति । यतः-“एगोऽहं नत्थि मे कोई, नाहमन्नस्स कस्सई । एवमदीणमनसो, अप्पाणमणुसासए ॥ १ ॥” को दोषो नृणां तेषां भयाकुलानां ?, ममैव जन्मान्तरकृतं किमपि दुष्कर्म समायातम् । ततः कस्य दोषो दीयते ? । यतः-"पत्थरेणाहओ कीवो, पत्थरं ॥ २२९ ॥ डक्कुमिच्छई । मिगारी उ सरं पप्प, सरुप्पत्तिं विमग्गई ॥१॥” ततश्च विमृश्य भग्नपोतवणिचिह्न ध्वजं समुद्रतटे || नाबद्ध्वा वनफलादिभिः प्राणयात्रां कुर्वाणः कुमारस्तस्थौ।अन्यदा तद्द्वीपाधिष्ठायिन्या देव्या चारुरूपवान् कुमारो ll Jain Education For Private Personel Use Only Alainelibrary.org Page #113 -------------------------------------------------------------------------- ________________ Jain Educ | दृष्टः । ततः सञ्जातरागया तया नवनवहावभावादिविलासैः (प्र)क्षोभितः कुमारो, न क्षुब्धः मेरुरिव कल्पान्तवातैः । ततो हृष्टया तया देव्या सुवर्णरत्नकोटयो द्वादश पृथक् पृथक् तस्योपान्ते मुक्त्वा देवी तस्य स्तुतिं कृत्वा स्वस्थानं गता । इतश्च समुद्रदत्तः पोतवणिग् ५०० यानपात्राणि गृहीत्वाऽपरद्वीपं व्रजन् ध्वजचिह्नं दृष्ट्वा कुमारोपान्ते समागमत् । कुमारं १२ सुवर्णकोटि १२ रत्नकोटियुतं दृष्ट्ा पोतवणिक् निजे यानपात्रे तं कुमारमारोहयत् । अथ वार्डिमध्ये प्राप्तेषु यानपात्रेषु जलखल्पतया जनानां गलतालुशोषे जायमाने हा धिग् जलचरेभ्योऽपि हीनसत्त्वानस्मान् । हा जलमध्यगता अपि वयं पिपासया म्रियामहे । जलचरा हि जलाभावे म्रियन्ते । इति दीनं विलपत्सु लोकेषु निर्यामकः शास्त्रं विलोक्य प्राह-भो वेलाम्भसि वलमानेऽत्र जलकान्तमयो जलैरस्पृष्टः पर्वत एकोऽत्र प्रकटीभविष्यति । तत्र चैकः सुखादुजलः कूपोऽस्त्यगाध इति निर्यामकपरम्परया मया श्रुतम् । तदत्र यानपात्राणि स्थापयित्वा पानीयं गृह्यते । परमिदं भ्रमरकेतुराक्षसस्थानं, स च महामांसाशी षट्सहस्रकोणपयुतो विद्यते । तटोत्तीर्णा जनास्त्वया भक्षणीया नच यानपात्रस्था इति समुद्रदेवेन कृपया शपथं कारितो, निजेच्छया स राक्षसोऽत्र तिष्ठति स्म । एवं निर्यामकवचनश्रवणानन्तरं वलिते वेलापयसि तत्रा mational Page #114 -------------------------------------------------------------------------- ________________ ॥ श्रीभरतेश्वरवृत्तिः॥ ॥ २३० ॥ Jain Education | विधमध्ये जलकान्ताश्ममयपर्वतः प्रकटीभूतो दृष्टश्च तन्मध्ये महाकूपो लोकैः । राक्षसदंष्ट्रादर्शनान्मरणभीता पिपासया पीडिता अपि जना जलग्रहणार्थं नोत्तरन्ति पोतेभ्यः । इतः करुणापरीतचित्तः कुमार आकर्णाकृष्टकार्मुको | बद्धतूणीरः प्राह- उत्तरत उत्तरत भो भो जना ! जलार्थं, मा भैष्ट मा भैष्ट । मयि रक्षके सति राक्षसा वः किं करिष्यन्ति वासवादपि भवद्भिर्भयं नानेयम् । एवमुक्त्वा पोतादुत्तीर्य कुमारो राक्षसपार्श्वे तस्थौ । ततः सञ्जातनिर्भया लोकाः पोतेभ्य उत्तीर्य जलभाजनानि गृहीत्वा कूपकण्ठे गताः । रज्जुबद्धानि भाजनानि कूपमध्ये पानीयार्थं लोकाश्चिक्षिपुः । ततस्तदा जलं चुलुकमपि न निस्ससार । ततो ह्येकस्यापि नरस्य तृषा नोपशान्ता । अहो एते जनाः सत्यपि जले मरिष्यन्ति, यज्जलं न निस्सरति तदग्रे किमपि कारणमस्ति । एवं चिन्तयन्तोऽपि लोका राक्षसभयात् कोऽपि कूपमध्ये सम्यग् न विलोकते । ततो यानेशोऽवग्-अत्र कोऽप्यस्ति यः कश्विज्जलं मुत्कलं करोति ? तदा कोऽपि नोत्सहते, प्रविशत्यपि न, ततोऽतीव चिन्तापरपोतेशेन वार्यमाणः कुमारोऽन्यै रज्वालम्बनेन | सात्त्विकचक्रवर्ती लोककृपया कूपमध्यं प्राविशत् । कुमारः जलप्राचुर्येऽपि तदुपरि स्थितस्वर्णजालिकाछिद्रैः स्तोकमेव जलं ददर्श । कुमारो दध्यौ च - अहो कस्यापि महद्विज्ञानं यदीदृक्षाः स्वर्णकम्बाः कुत्रापि न दृश्यन्ते । इति ध्यात्वा 1 उत्तम चरित्र कुमारचरित्रम् । ॥ २३० ॥ Swajainelibrary.org Page #115 -------------------------------------------------------------------------- ________________ कुमारो निर्भयस्तास्ताः स्वर्णकम्बाजालिका इतस्ततश्चकार । ततो हृष्टा लोकाः कुमारस्तुतिं कुर्वाणा जलं कर्षति । स्म । लोकैः सर्वाणि नन्दीभाजनानि जलेन भृतानि। इतः कुमारः कूपभित्तौ द्वारं मणिमयसोपानयुतं वीक्ष्य । दध्यौ-मया खभाग्यपरीक्षायै खं राज्यं त्यक्तं, तृणमिव चित्रकूटप्रभुणा दीयमानं राज्यमपि नादत्तम् । अब्धि-d मध्यस्थद्वीपे खजीवितमप्यनादृत्य भ्रमरकेतुराक्षसाल्लोका मोचिताः। साम्प्रतमपि कूपप्रवेशेन जलप्रकटीकरणेन । लोकानां जलेन तृषोपशमनादुपकारः कृतः । ततो कौतुकार्थमग्रतो गम्यते । अथवा कस्याप्युपकारः क्रियते । । ततः कुमारः सोपानमणिमयं प्रासादमग्रे गच्छन् ददर्श । प्रथमावनौ वृद्धैका स्त्री दृष्टा तेन, सा वृद्धा प्राह-भो का हीनपुण्य पुरुष ! किमर्थं कस्य बलेनात्राऽऽगास्त्वं ?, किं न वेत्सि भ्रमरकेतुं राक्षसम् ? । कुमारो जगाद-जानाम्यहं | भ्रमरकेतुं, परंगरुडकेतोरपि जेताऽहं को भ्रमरकेतुर्ममाग्रेऽम्ब!, सात्त्विकोऽहं निजौजसा एवात्रागतोऽस्मि कौतुकविलोकनार्थम् । वद वृद्धे ! कस्येदं स्थानं ? केनायं कूपःकारितः? कस्यायं प्रासादः? का च त्वम् ? एवं तस्य सावष्टम्भ । वचो निशम्य वृद्धाऽवदत्-सात्त्विकशिरोमणे ! शृणु। अत्रासन्ने राक्षसहीपे लङ्कायां भ्रमरकेतू राक्षसखामी अस्ति। तस्य मदालसा नाम्नी कन्या सर्वकलाविज्ञा सर्वस्त्रीलक्षणालङ्कृतशरीरा देवकुमारीवाऽऽस्ते । अन्यदा भ्रमरकेतुना Jain Education modal Lihinelibrary.org Page #116 -------------------------------------------------------------------------- ________________ श्वरवत्तिःIVI . . . . कुमारचरित्रम्। ॥ श्रीभरते- नैमित्तिकः पृष्टः-कन्याया अस्याः को वरो भावी ? । तेन प्रोचे-भूचरः क्षत्रियकुमारः, स च हिमवन्मेखलावधि |उत्त श्वरवृत्तिः IN कौबेरं लङ्काप्रभृतिद्वीपावधि दक्षिणां च शासिता महाराजाधिराजो भावी विद्याधरसेव्यः । तच्छृत्वा खिन्नो चरित्र॥ २३१॥ भ्रमरकेतुर्नैमित्तिकवचोऽसत्यं चिकीरभूत् । हा[खेदे]मदीयां पुत्रीं भूचरः कथं परिणेष्यति ? इति ध्यात्वा समुद्रान्तः पर्वते कदाचिददृश्ये कूपमध्ये च तत्र द्वारं कृत्वा महान्तं प्रासादं निर्माय कन्यां मां चात्र मुमोच । मोहेन च तस्याः पञ्च दिव्यानि रत्नानि ददौ विषमदशायामुपकाराय । अहं च तस्या दासी । कूपमध्ये भ्रमरकेतु-| प्रेषितं धनधान्याद्यागच्छति । जलमध्ये पतितानि वस्तूनि विरसानि स्युर्विनश्यन्तु मा इति हेतोः कूपमध्ये स्वर्णजालिका कारिता तेन । पुनरेकदा मासात् पूर्व भ्रमरकेतुनाऽपरः परः कश्चिन्नैमित्तिकः पृष्टः-कन्यायाः । को वरो भावी ? । तेन नैमित्तिकेनाप्युक्तं पूर्ववत् । राक्षसोऽवग्-किं तस्याभिज्ञानं ?, नैमित्तिकोऽवग्-यः समुद्रमध्ये द्वीपे सांयात्रिकभक्षणाय प्रवृत्तं त्वां राक्षसं जेता । तच्च मासात् पूर्वं तथैव बभूव । ततः समुत्पन्नहिगुण-N२३१ ॥ रोषो भ्रमरकेतुः सम्प्रति सर्व राक्षसवर्ग शून्यद्वीपे स्थितस्य तस्य कथितस्य वरस्य विनाशाय मेलयन्नस्ति। न ज्ञायतेऽग्रतः किं भावि ?। कुमारो दध्यौ-स एव भ्रमरकेतुः यो मया तत्र द्वीपे जितः। ततः शत्रुस्थानमिदं मम। 94 For Private & Personal use only C Jain Education linelibrary.org Page #117 -------------------------------------------------------------------------- ________________ मायाविनी राक्षसजातिः, सावहितेन मयाऽत्र स्थेयमिति । इतश्च तत्रायाता मदालसा कुमाररूपं वीक्ष्य सानुरागाभूत् । कुमारोऽपि तस्या रूपमालोक्य सानुरागोऽभूत् । ततो द्वयोरप्यनुरागं वीक्ष्य वृद्धा गान्धर्व विवाहं कारयामास । ततः पृथिवीजलतेजोवाय्वाकाशरूपं रत्नपञ्चकं तदेवताधिष्ठितं सप्रभावाढ्यं मदालसां च तदासी च लात्वा । कूपमध्यमागतः कुमारः, सांयात्रिकजनमुक्तरज्जुप्रयोगेण बहिनिर्गतश्च, किमिदमित्याश्चर्यत्वरितगतिभिः प्रणतश्च कोऽप्ययं(सुरो)न मनुष्य इति विचारतत्परैः पोतनैगमैः । अध्यारूढः पोतं समुद्रदत्तोत्तमचरित्रादिजनः। पुनरपि कियद्भिर्दिवसैः पुनरपि क्षीणे जले व्याकुलोऽभूत् । तदा सर्व लोकं जलं विना म्रियमाणमालोक्य मदाINलसाऽवग्-हे प्रियतम ! मम रत्नकरण्डके यानि रत्नानि सन्ति तेषां प्रभावं शृणु । भूदेव्यधिष्ठितं भूरत्नं, तत् ॥ पूजयित्वा याच्यते, ततो मणिकनकमयानि नानाविधानि स्थालकच्चोलकघटघटीकरकप्रभृतिभाजनानि प्रादु-ना भवन्ति, तथा शयनासनादीनि, तथा कलमसुगन्धशालिमुद्गगोधूमप्रभृतिधान्यानि तथा सन्मणिवर्णमयानि ll कटककेयूरादिभूषणानि तथा प्रादुर्भवन्ति मणिदेवताप्रभावात् १॥ द्वितीयस्माजलरत्नाद् व्योमधृताद्वांछितजलवृष्टिर्जायते अकालेऽपि २ ॥ तृतीयस्माद्वह्निरत्नात् गगनधृतात् सूर्यपाकरसवतीतुल्या विनाऽप्येयासि Jain Educ a tional For Private & Personel Use Only T ww.jainelibrary.org. Page #118 -------------------------------------------------------------------------- ________________ चरित्रकुमार ॥ श्रीभरते- विनाऽप्यमिं सरससुस्वादुशालिदालिनानापक्वान्नसयञ्जनादिरसवती प्रादुर्भवति ३॥ चतुर्थाद्वायुरत्नादाकाशे धृता- उत्तमश्वरवृत्तिःद्यथाभिलाषं प्राचीनप्रतीचीनादिर्मदुरनुकूलः सरसो मारुत उत्पद्यते, यथाऽभिलाषं प्रचण्डः प्रतिकूलोऽपि वायुरु त्पद्यते ॥पञ्चमादाकाशमणेस्तेजोदेदीप्यमानसूक्ष्मसुकुमारदेवदूष्यानुकारिपट्टकूलरत्नकम्बलप्रभृतिवस्तु प्रादुर्भवति।चरित्रम्। ५॥ ततः स्वामिन् करुणापर ! एतै रत्नैः दुःखितानां जनानामुपकारं कुरु॥यतः-"पिबन्ति नद्यः स्वयमेव नाम्भः, खादन्ति न खादुफलानि वृक्षाः। पयोमुचा किं नहि वाञ्छ्यते च(चो नैव पिबन्ति पाथः, परोपकाराय सतां विभूतयः ॥२॥ विहलं जो अवलंबइ, आवइपडियं च जो समुद्धरइ । सरणागए य रक्खइ, तिसु तेसु अलंकिया | पुढवी ॥२॥” इति पत्नीप्रोक्तमाकर्ण्य प्रमुदितः कुमारो जलरत्नं पूजयित्वा कूपस्तम्भे बबन्ध । ततो मेघवृष्टिदर्जाता, पूरितानि सर्वाण्यपि जलपात्राणि । तज्जलं प्राप्य लोका हृष्टाः १। ततश्चलति यानपात्रेऽन्येधुर्धान्ये क्षीणे I पृथिवीरत्नप्रभावेण धान्यानि वाञ्छितानि पूरयामास कुमारः २ । पुनरन्येधुरन्नपाकयोग्येन्धनादौ क्षीणे इन्धनैविनाऽपि वह्निरत्नप्रभावादन्नपाककरणेन लोकान् सुखिनोऽकाषीत् ३।अपरेद्युयोमरत्नप्रभावात् सर्वसांयात्रिकाणां वाञ्छितानि वस्त्राणि क्षीरोदकादीन्यदात् कुमारः ४ । ततः सर्वेऽपि लोका भोजनाच्छादनादिप्राप्तेनिश्चिन्तत्वेन ॥२३२॥ Jain Educa t ion For Private & Personel Use Only Roma.jainelibrary.org Page #119 -------------------------------------------------------------------------- ________________ सुखिताः सन्तः कुमारमेव सेवयाऽभजन् । ततोऽन्यदा स्त्रीरत्नजिघृक्षया कृतमशिरोमणितया च लज्जा परित्यज्य । रलोकभयमप्यवगणय्य समुद्रदत्तः कुमारं रात्रौ समुद्रेऽपातयत् । ततो लोककोलाहले जातेरुरोद मदालसा अथ मरणोन्मुखीं तां दासी प्राह-वामिनि ! किं बालमरणेन म्रियसे ?, निषिद्धमेतज्जिनागमे, यतः-"रज्जुग्गही विसभक्खण, जलजलणपवेस तिण्हछुहदुहिओ । गिरिसिरवडणाउ मुया, सुहभावा हुंति वंतरिया ॥१॥” तेन । यथा तथा वचोभिः समुद्रदत्तो विप्रतार्यते शीलरक्षा च विधीयते । वायुरत्नप्रभावादभीष्टे तटे गम्यते । तत्र | चेत्तव भर्ता दिष्टया मिलति तदा भव्यं, नो चेत् प्रव्रज्या पारमेश्वरी । इति सखीवचः श्रुत्वा हृष्टा मदालसा तथैव चक्रे । इतश्चोत्तमचरित्रः समुद्रे पतितः केनापि महातिमिना ग्रस्तः, स च तटमायातः, धीवरैस्तिमि-I विनाशितः, स जीवन् कृष्टो मत्स्योदरात् धीवरैः कुमारो, महापुरुषोऽयमितिकृत्वा मैनिकैः सेव्यमानस्तिष्ठति । तत्र । अथ समुद्रदत्तेन यानानि खेष्टहीपं प्रति नीयमानान्यपि मदालसाध्यातवायुरत्नसमुत्पादितमारुतबलेन । दिनद्वयेन मोटपल्लीनामवेलाकूलं प्राप्तानि । तत्र च नरवर्मा नाम राजा परमार्हतः सकलधार्मिकाणां धौरेयो राज्यं करोति स्म । इतश्च मदालसा पुरस्कृत्य गृहीतमुक्ताफलादिप्रौढप्राभृतः समुद्रदत्तः पोतादुत्तीर्य राजसभां Join Educa HETER For Private Personel Use Only H ew.jainelibrary.org Page #120 -------------------------------------------------------------------------- ________________ ॥ श्रीभरतेश्वरवृत्तिः॥ ॥ २३३ ॥ Jain Education | प्राप ननाम नृपं च । राजाऽपि कुशलालापपूर्वकं प्रोवाच भद्र! कैषा योषा ?, स प्राह- खामिन् ! निःखामिकेयं मया चन्द्रद्वीपे लब्धा । तवादेशे सति मम कलत्रतां वाञ्छति । इत्युक्तं श्रुत्वा आः शांतं पापं, रे रे पापिष्ठ ! किमलीकं जल्पसीति, अश्रोतव्यमिदमिति कर्णौ पिधाय नम्रमुखा जाता स्थिता । प्राह च - राजन् ! मम भर्ताऽनेन दुरात्मना समुद्र क्षिप्तः । ततो रुष्टो राजा पञ्चशतपोतस्थं सर्वं वस्तु गृहीत्वा वक्षस्कारिकासु निक्षिप्य खमुद्रां ददौ । समुद्रदत्तमन्यायिनं कारागारे क्षिप्तवान् । वत्से ! मम पुत्र्यास्त्रिलोचनायाः प्रतिपद्य भगिनीभावमदूरवर्तिनि गृहे स्वसखीयुता सुखेन तिष्ठ, देहि दीनादिभ्यो ऽनिवारितं दानं । तव भर्ता कापि तटे लग्नो | भावीति तच्छुद्धिं करिष्यामीति समाश्वास्य मदालसां पुत्रीत्वेन प्रपद्यावासे स्थापयामास राजा । साऽपि तत्र | स्थिता रत्नपञ्चकमहिम्ना सञ्जातसर्वसम्पत्तिः प्रत्यहं दत्ते दानं जिनधर्मपरायणा । यतः - " जिनपूजनं विवेकः, सत्यं शौचं सुपात्रदानं च । महिमक्रीडागारं शृङ्गारः श्रावकत्वस्य ॥ १ ॥ सा मदालसा सतीजनोचितान् कत्यपि नियमान् ललौ - यथा भर्तृमिलनावधि भूमौ शयनीयं मया, स्नानं न कार्यं, वस्त्राणि पट्टक्कूलादीनिं | त्याज्यानि, पुष्पाङ्गरागविलेपनादि त्याज्यं, न ताम्बूलमाखाद्यं, लवङ्गादीनां फलानां च भक्षणे नियमः, शरीर उत्तम. चरित्र कुमारचरित्रम् । ॥ २३३ ॥ ainelibrary.org Page #121 -------------------------------------------------------------------------- ________________ Jain Education मलोऽपि भूषार्थं नापनेयः, सर्वशाकानां नियमः, सर्वदधिदुग्धपक्वान्नगुडखण्डशर्करापायसप्रभृति सर्वं सरसमाहारं न भोक्ष्येऽहम्, नीरस एवाहारो ग्राह्यः, एकमेव भक्तं कार्यं सदा, महत्कार्यं विना बहिर्न गन्तव्यं, गवाक्षेषु न स्थातव्यं मया, लोकानां विवाहाद्यपि न वीक्षणीयं, सखीभिरपि सह शृङ्गारहास्यादिविलासकथा न कार्या, शृङ्गाररसानुविद्धकाव्यश्लोकगाथारासकगीताद्यपि नोच्चारणीयं, न श्रोतव्यं च, वैराग्यकथा एव कार्याः पठनीया च प्रत्यहं, कर्मकरादिभिः सहालापो न कार्यः, दूरेऽन्यपुरुषाः चित्रस्था अपि पुरुषा नालोक्याः । इतश्च ते सर्वेऽपि धीवरा उत्तमचरित्रकुमारसहिताः केनापि प्रयोजनेन मोटपल्लीवेलाकूलमागताः । तदा च नरवर्मराज्ञा खसुतायाः कृते सप्तभूम आवासः कारयितुं प्रारेभे । पुरशोभां वीक्षमाण उत्तमचरित्रोऽपि तत्रायातः, सर्वशास्त्रपारगतत्वेनामुत्र अमुत्र स्थाने स्थाने अपराध्यतः सूत्रधारान् वास्तुविद्याविदुरः शिक्षयामास । सूत्रधाराचमत्कृता दध्युः - कोप्ययं विश्वकर्मावतार इतिकृत्वा तं बहुमंसत । खपार्श्वे च तं स्थापयामासुः । धीवराश्च तमलभमाना हा महापुरुषो ऽस्मच्छयात् क्व गत इति स्वं निन्दन्तः स्वस्थानं गताः । अन्येद्युर्निष्पन्नप्रायमावासं विलोकयितुं राजा तत्रायातः, | उत्तमकुमारं रूपसौभाग्यादिगुणैः सम्पन्नं दृष्ट्वा राजा दध्यौ - नूनमुत्तमवंशजोऽयं कोऽपि राजपुत्रः, ततोऽस्मै onal jainelibrary.org Page #122 -------------------------------------------------------------------------- ________________ ॥ श्रीभरते. श्वरवृत्तिः॥ काचरित्र कुमार ॥२३४॥ योग्याय कुमाराय त्रिलोचनां दत्त्वा निश्चिन्तो भवामि । ततः सुमुहूर्ते महता महेन राजा तस्मै खां पुत्री उत्तम-- त्रिलोचनां ददौ । ततश्च कुमारः पूर्वपुण्यानुभावेन कृतपाणिग्रहो राज्ञा दत्ते महत्यावासे सुखं तस्थौ । इतश्चमदालसा दासी प्रति प्राह-हे सखि ! अद्यापि तस्य भर्तुः कापि शुद्धिर्न लब्धा । ततः समुद्रमध्ये पश्चत्वं चरित्रम् । गतः सम्भाव्यते, तेन भ; विना मम जीवितेन किं ?, मया तु दानानि सुपात्रेषु दत्तानि रत्नानुभावेन द्रव्य| कोटिव्ययात्, जिनालयानि भूरिशः कारितानि, कृतानि साधर्मिकवात्सल्यानि, लेखितानि जिनागमपुस्तकानि, आराधितः श्राद्धधर्मः । अथ रत्नपञ्चकं मम भगिन्यास्त्रिलोचनाया वितीर्य जैनी दीक्षा ग्रहीष्यामि । ततो दास्योक्तं खामिनि ! मैवं विषादं कुरु । यतो राजसुतायास्त्रिलोचनायाः साम्प्रतं कोऽपि वैदेशिकः सर्वगुणनिधानं भर्ता जातः श्रूयमाणोऽस्ति । कदाचित् स एव तव भर्ता वों भवेत् । यदि त्वमादिशसि तदाऽहं 7 तदावासे गत्वा विलोकयामि तम् । ततस्तदादेशाद्दासी त्रिलोचनागृहे गता, दृष्टश्चोत्तमचरित्रः, किञ्चिद्गोपिता-11 कृतित्वात् सम्यग् न प्रत्यभिज्ञातस्तया । क्षणमेकं त्रिलोचनया समं गोष्ठी कृत्वा पश्चात्स्वस्थाने दासी समागता । सर्व तद्रूपाकृत्यादि दास्या प्रोक्तं मदालसायाः पुरः । ततस्तद्रूपाकृतिश्रवणान्मदालसा सरागा जाता, २३४॥ Jain Educat i onal For Private & Personel Use Only IMrjainelibrary.org Page #123 -------------------------------------------------------------------------- ________________ क्षणमेवं दध्यौ-हा धिग् मां यदीदृशं मम मनोऽभूत् । यतः सहस्रशो नराः सदृशाकारा दृश्यन्ते, तेन मुधैवं । चिन्त्यते । रागकरणे महापातकं भवति । सरागदृष्ट्या निरीक्षणेन सप्तमनरके पातो भवति । पुनरपि| धर्मैकलीनचित्ताऽभूत्सा । इतः कुमारेण पृष्टा-प्रिये! कैषा वृद्धा नारी सम्प्रति गृहमागत्य गता?। सा प्राहप्राणेश! मम प्रतिपन्नभगिन्या मदालसाया वैदेशिक्या दासी। तत् श्रुत्वा क्षणं मम भार्याऽसाविति रागी जातः। पुनरपि ध्यातं तेन-हा मया मुधा चिन्तितमिदमिति पुनः पुनः खं निनिन्द। इतश्च-अन्यदोत्तमचरित्रो मध्याह्ने जिनपूजार्थं खगृहसमीपप्रासादे गतः । ततः क्षणान्तरे प्रियमनागतं मत्वा त्रिलोचना तस्य पत्युर्विलोकनाय | दासी प्रेषयामास । दास्या सर्वत्र विलोकितोऽपि न लब्धो यदोत्तमचरित्रस्तदा त्रिलोचना तावदुःखिताऽजनि । IN अथ च तत्रैव पुरे महेश्वरदत्तो महेभ्योऽभूत् । तस्य श्रेष्ठिनो निधौ ५६ षट्पञ्चाशत् कलान्तरे ५६ षट्पञ्चाशत् | व्यवसाये च ५६ षट्पञ्चाशत् सुवर्णकोटयः, ५०० पञ्च शतानि यानपात्राणि ५०० पञ्च शतानि शकटानि ५०० पञ्च शतानि गृहाणि ५०० पञ्च शतानि हट्टानि ५०० पञ्च शतानि वक्षस्कारिकाः ५०० पञ्च शतानि वणिक् | पुत्राः ५०० पञ्च शतानि गोकुलानि प्रत्येकं दशदशगोसहस्रमानानि ५०० पञ्च शतानि गजाः ५०० पञ्च शतानि मरते.४० Jan Education Us For Private Personel Use Only Page #124 -------------------------------------------------------------------------- ________________ उत्तमचरित्रकुमारचरित्रम्। ॥ श्रीभरते. अश्वाः ५०० पञ्च शतानि नरयानानि ५०० श्रीकर्यः ५०० पञ्च शतानि वादित्राणि ५००००० पञ्चलक्षभृत्याः श्वरवृत्ति ५.० पञ्च शतानि सुभटाः । परं पुत्रो नास्ति । कियता कालेन एका सुता जाता । ६४ चतुष्पष्टिकलाकुशलाऽपि ॥२३५॥ " सहस्रकलानाम्नी बभूव । इतश्च स महेभ्यः संसारासारतां विचारयन्निति ध्यौ-योग्याय कस्मैचिदर्यवराय कन्यां गृहसारं च दत्त्वाऽहं जैनी दीक्षां प्रपद्ये । इतः तेनान्यदा नैमित्तिकः पृष्टः-कोऽस्या वरो भावी ? नैमित्तिकोऽवग-मासान्ते महाराजाधिराजः स वरो भावी । अतस्त्वया विवाहसामग्री कार्या. नात्र सन्देहः IN कार्यः। ततो हृष्टो महेश्वरदत्तो मासान्ते लग्नं ललौ । क्रियते महोत्सवः आकार्यन्ते खजनाः भोज्यन्ते। खजातयः सर्वाः कारिता महामण्डपाः बद्धानि महातोरणानि शङ्गार्यन्ते कन्याः गायन्ति ललना धवल-IN गीतानि, सज्जीक्रियन्ते वरस्य दानाय करितुरगवस्त्राभरणादीनि । विस्तृता चैषा वार्ता पुरमध्ये सर्वत्र, गता. राजसभायां, राजापि विस्मयमापन्नो दध्यौ-अहो धन्योऽयं महेश्वरदत्तो य एवंविधैश्वर्यवानपि वैराग्येन जामात्रे गृहसारं वितीर्य दीक्षां जिघक्षुः । ततोऽहमपि त्रिलोचनापतये उत्तमचरित्राय गवेषयित्वा । प्रकटीकृताय राज्यं दत्त्वा प्रव्रजामि । ततो महेश्वरदत्तेन सह विमृश्य नैमित्तिकवचनास्थया राज्ञा नगर ॥ २३५ ॥ Jain Education & La For Private & Personel Use Only Jainelibrary.org Page #125 -------------------------------------------------------------------------- ________________ मध्ये पटहो दापितः-यस्त्रिलोचनायाः भर्तुः शुद्धिं मदालसायाश्च मूलवृत्तान्तं कथयति तस्मै राज्यं दीयते ॥ सहस्रकला कन्या इति च । अथ च मासप्रान्ते एकेन शुकेन पटहः स्पृष्टः, प्रोक्तं च-भो भो राजपुरुषाः! नयत मां राजसभायां. अहं च राज्ञो जामातुर्मदालसायाश्च शुद्धिं पूर्ववृत्तान्तं कथयामि, जीवितोऽस्मि राज्यं । लप्स्ये, सहस्रकलां च कन्याम् । अहो पक्षिणोऽपि मम भाग्यानि जाग्रति । ततः कौतुकात्तैः पुरुषै तो । राजसभायां स शुकः, प्राह च-मदालसामत्रानय स्थापय च त्रिलोचनां यवनिकान्तरे, यथाऽहं त्रिकालज्ञानी सर्वं वदामि । राज्ञा तथा कारिते अहो शुकः कथंकारमतीतामनागतां च कथां कथयिष्यति ? कथं वा राज्यमस्मै राजा दास्यति ? कथं वाऽसौ तिर्यङ् राज्यं करिष्यतीति कौतुकादहमहमिकया मिलितेषु सर्वपौरलौकेषु पूर्व मदालसाकथां प्राह-यथा वाराणस्यामुत्तमचरित्रः क्षमापालपुत्रः, पोतमारूढश्च, स एव । समुद्रमध्ये जलकान्तगिरौ कूपमध्ये प्रविष्टः, पातालभवने लङ्काधिपस्य भ्रमरकेतुराक्षसस्य पुत्री मदालसा परिणीय कूपद्वारात् पुनर्बहिरागात् । समुद्रदत्तस्य पोतं सकलत्र आरूढः । पञ्चरत्नप्रभावात् । जलधान्येन्धनवस्त्रादिभिः पोतलोकान् सुखिनश्चकार । ततः समुद्रदत्तेन स्त्रीधनलोभात् समुद्रान्तस्तमिस्रायां Jan Educ a tional For Private Personal Use Only ANw.aneiorary.org Page #126 -------------------------------------------------------------------------- ________________ ॥ श्रीभरतेश्वरवृत्तिः॥ ॥ २३६ ॥ Jain Education | पातितः, तिमिना ग्रस्तः । ततः स तिमिस्तटं प्राप्तः । मैनिकैस्तस्योदरे स्फाटिते निस्ससार जीवन्नेव कुमारः । तत्र मैनिकपाटके स्थितः । तैः सहान्यदाऽत्राऽऽयातः । राजपुत्र्यास्त्रिलोचनायाः पाणिग्रहणं कृत्वाऽऽवासे स्थितः । अन्यदा जिनालये जिनपूजां मध्याह्ने कुर्वाणः पुष्पमध्यस्थितमदनमुद्रितमुखां नलिकां कौतुकादुद्घा | टयन् ताम्बूलिकसर्पेण दष्टः । पुष्पपात्रोपरि गतचैतन्यः पपात । हे राजन् ! कथिता तव मदालसायाः कथा त्रिलोचनाभर्तुरपि शुद्धिः । येन त्वं सत्यप्रतिज्ञोऽसि तेन मह्यं राज्यं देहि सहस्रकलां कन्यां च । यथा तिर्यङ - प्यहं शुकः कियन्तं कालं राज्यसुखमनुभवामि । इत्युक्त्वा मौनमाधाय शुकः स्थितः । ततो राजाऽवग्-कथं पशवे राज्यं दीयते ? । शुकोऽवग्-हे राजन् ! यदि सत्यप्रतिज्ञोऽसि तर्हि राज्यं मह्यं देहि, नो चेत् महाराजाय स्वस्ति भवतु | अहं तु स्वस्थानं यास्यामि । फलावादनादिना स्वयं जीविष्यामि । पुराऽपि ज्ञातं मया यत् प्रायो | मानवा मायाविनः, (अ) सत्यप्रतिज्ञा (:), कृते खकार्ये विघटयन्त्येव । तेनात्र मया न स्थातव्यमित्युक्त्वा यावच्छुको याति तावत्स्वहस्तेन राज्ञा धृतः शुकः प्रोक्तश्च - हंहो वाचालशिरोमणे कीरवर ! दास्यते तुभ्यं राज्यं, परमग्रतः किं जातं? वास्ते स उत्तमचरित्रः ? किं जीवति मृतो वा ? वद । ततः पुनरपि शुकः प्राह - अहो तिले उत्तम चरित्र कुमार चरित्रम् । ॥ २३६ ॥ jainelibrary.org Page #127 -------------------------------------------------------------------------- ________________ तैलं न जातं, तर्हि किं तिलसरैर्भविष्यति ? । एतावत्प्राक्कथया कथितया यदि त्वया मे राज्यं न दत्तं तदा किमतो मम उक्तात्परं दास्यसीति ? । तथापि वक्ष्यामि शृणु राजन् ! यदा कुमारः सर्पदष्टोऽवनौ पपात तदाऽनङ्गसेनानाम्नी दिव्यरूपपात्रं गणिका केनापि प्रयोजनविशेषेण तत्रैकाकिन्येव समायाता । तया च विषापहारिमुद्रिकामणिजलेन सिक्तः पुनरुज्जीवितश्च तदैव खगृहे स्थापितश्च चतुर्थभूमौ चित्रशालायां, तया सह सुखमनुभवति साम्प्रतम् । राजन् ! स्वस्ति तवास्तु, मुञ्च मां निरपराधम् अलं राज्येन, तुष्टोऽस्मि वनफलैरेव, | मुधा मया गलतालुशोषः कृतः । शुभमस्तु सदा सत्यवादिभ्यो मानवेभ्यः । भद्रमस्तु वैद्येभ्यस्तेभ्यो ये सर्वथा दाक्षिण्यं मुक्त्वा पूर्वं धनं गृहीत्वा पश्चाद्रोगिणे रसायनं ददति । अहं पुनर्दाक्षिण्यवान् महामूर्खः यः सर्वां | कथां कथयित्वा पश्चाद्राज्यमीहे इति । अथ राजा जगौ - हे कीर ! यथाऽर्द्धे कृते गडुप्रभृतिवैद्यके वैद्यो न | गमनं लभते कथितं धनमपि नाप्नोति तथा भवानपि अक्तां कथां मुक्त्वा गन्तुं न लभते राज्यमपि | नाप्नोति । ततः स्थिरो भव यावद्वयमनङ्गसेनाया गृहे तं कुमारं विलोकयामः, अग्रतः कथां पृच्छामः, पश्चात्तव राज्यं दास्यामः । शुकोऽवग्-विदूषक कार्यमाणजेमनवाण्यां चुलुकग्रहण एव प्रतीतिरुत्पद्यते तथाऽत्रापि तव वचसि । Jain Educationtional jainelibrary.org Page #128 -------------------------------------------------------------------------- ________________ ॥श्रीभरतेश्वरवृत्ति चरित्रकुमार ॥२३७॥ तथापि क्षणमेकं स्थितोऽस्मि। विलोकय गणिकावेश्म । ततो राजाऽऽज्ञया गता गणिकागृहे जनाः, तैर्विलोकितं । गृहं सर्वं, स कुमारो न दृष्टः। पृष्टं-क्क स राजजामाता ?।सा किमपि प्रत्युत्तरं नार्पयति । प्रत्यागत्य ते नराः सर्व राज्ञे विज्ञपयन्ति स्म । राजा दध्यौ–न ज्ञायते परमगहनं किमपीदं वृत्तम् । ततः शुकमेव पृच्छामि । ननु चरित्रम् । शुकराज! किमस्मान् मुधा विप्रतारयसि ?, वदाग्रतः सर्वम् । त्वत्तः कोऽपि पर एतत्स्वरूपस्य वेदिता वक्ताऽऽपि चन। ततः शुकःप्राह-राजन् ! सर्वभाषणं विना नास्ति मम तव हस्तान्मुक्तिरिति सर्व शृणु, जायतां सर्वेषां प्रमोद । इति कथयामि। सर्पदशनादनु ना(अनङ्ग)गसेना दध्यौ-नूनमद्भुतसौभाग्यो गुणवानसौ राजजामाता। ममास्मिन् । भवेऽयमेव भर्ताऽस्तु । परं यदि राजा ज्ञास्यति तदाऽस्य नात्र स्थातुं दत्ते इति, स्वस्थानाद्गतः कथं पुनरयमत्रायाति ? ततस्तथा कुर्वे यथाऽसौ राजजामाता न याति इति तया मत्राभिमत्रिते दवरके प्रसुप्तस्य तस्यांघौ निबद्धे || जातः शुकः कुमारः, क्षिप्तः पञ्जरे । सा च प्रत्यहं दवरकच्छोटनान्नरं पुनस्तद्वन्धनाच्च शुकं खेच्छया तन्मोहात ।। कुरुते स्म । इतश्च कुमारो दध्यौ-अहो मानुष्येऽपि मम तिर्यक्त्वं जातं, हा मया किं पातकं पूर्वभवे कृतम्।अत्र भवे किमपि कृतं न स्मरामि।हुं ज्ञातं, मयाऽत्रैव भवे पित्राऽदत्ताया मदालसायाः पाणिग्रहणं कृतं, रत्नपञ्चकं च ॥२३७॥ Jain Education anal MOMainelibrary.org Page #129 -------------------------------------------------------------------------- ________________ राक्षसेनादत्तं गृहीतम् । एतत्पातकद्वयेन गृध्रस्य गृध्रान्तरेण भक्ष्यग्रहणवत् सर्व धनधान्यं मदालसादिक गृहीत्वा तेन वणिजाऽहं समुद्रे क्षिप्तस्तिमिना च ग्रस्तः । तथा त्रिलोचनागृहे वृद्धा स्त्री समायाता । ततो मदालसेतिसदृशाभिधानायां तस्याः खामिन्यां कस्यांचिदज्ञातरूपायां स्त्रियां स्वप्रियाभ्रमात् क्षणं रागबुद्धिमकार्षम् । तथा जिनपूजासमये त्यक्तान्यव्यापारोऽपि पुष्पमध्यनिर्गतमुद्रितमुखनलिकोद्घाटनं देवपूजानुपयोग्यपि कौतुकादनर्थदण्डरूपमकरवम् । एतत्पापद्वयेन मम सर्पदंशः तथा मानुष्येऽपि शुकरूपत्वादि जातम् । अथवाऽमीषां पापतरूणामयं कुसुमोद्गमः, फलं तु यद्यागमः प्रमाणं तदा नरकपात एवेति स्वपापानि स्मारं स्मारं मुहुर्मुहुर्निनिन्द । अनङ्गसेनानुरागेण च तत्रैव मासं यावत्तस्थौ । अद्य पुनरुद्घाटमेव पञ्जरद्वारं मुक्त्वा कापि गतायामनङ्गसेनायामवसरं लब्ध्वा परिजनमुखेन पटहोद्घोषणां च श्रुत्वा तत उड्डीय पटहं स्पृष्टवान् । राजन् ! सोऽहम् । इति श्रुत्वा राज्ञा दवरकः शुकस्यांप्रितश्छोटितः, जातः स्फुटरूपः कुमारः। सञ्जातः सर्वेषां प्रमोदः । दत्ता च तदैव महेश्वरदत्तेन कन्या, परिणीता च कुमारेण महोत्सवपूर्व, मिलितास्तिस्रो भार्यः। स्थापिता भार्यात्वेनानङ्गसेनाऽपि । अथारामिकीमाकार्य भृशं ताडयित्वा पुष्पमध्यसप्र्पक्षेपादिवृत्तान्तं पप्रच्छ Jain Educati o nal For Private & Personel Use Only Mw.jainelibrary.org Page #130 -------------------------------------------------------------------------- ________________ ॥ श्रीभरते- श्वरवृत्ति ॥२३८॥ राजा । तयापि समुद्रदत्तेन कारितं सर्पनिष्पादनादिनोत्तमचरित्रस्य मारणमानीतमूचे, स्वामिन् ! कारास्थेन | उत्तमसमुद्रदत्तेन वणिजा सुवर्णपञ्चशतीदानेन मम पार्थादिदं कारितं, मया लोभान्धया कृतमेतत् पातकम् । ततो चरित्र कुमार राज्ञा रुष्टेन समुद्रदत्तो वध्य आदिष्टः आरामिकी च । कुमारेण कृपया हावपि मोचितौ । राज्ञा सर्वस्वदण्डं चरित्रम्। कृत्वा देशान्निष्काशितौ । अथ राज्ञा प्रागुत्पन्नवैराग्येण पुत्राभावात् जामात्रे तस्मै कुमाराय समुद्रतटं यावद्राज्यं । दत्त्वा वयं तपस्या गृहीता । महेश्वरदत्तेन स्वगृहसर्वस्वं कुमाराय दत्त्वा राज्ञा सह प्रव्रज्या गृहीता। उत्तमचरित्रो । राजा सञ्जातः । इतश्व-भ्रमरकेतू राक्षसेश्वरः षष्टिलक्षप्रमाणरक्षःसैन्यं मेलयित्वा नैमित्तिकं पृष्टवान्-कास्ते उत्तमचरित्रो मम वैरी ? । नैमित्तिकः प्राह-तव पुत्री मदालसां परिणीय सारभूतं त्वदीयं रत्नपञ्चकं गृहीत्वाधुना मोटपल्लीनामवेलाकूलराज्यं कुर्वाणोऽस्ति । सकलतटस्वामी सञ्जातोऽस्ति सम्प्रति । तत् श्रुत्वा राक्षसपति-IN पर्दध्यौ-अहो अलंघ्या भवितव्यता । समुद्रान्तःशैलस्थितकूपद्वारा प्रविश्य भूचरेणाप्यमुना पातालभवने देवाना-ICIR२३८॥ मप्यगम्ये मया गुप्तीकृता मदालसा परिणीता । रत्नपञ्चतयी तथा च मम जीवितप्राया गृहीता।अहो नैमित्तिकस्य । ज्ञानम् । अहो एतस्य भूमिगोचरस्यापि भाग्यातिशयः। यस्तदा शून्यद्वीपे एकाकी सन्नाहादिरहितोऽपि मया जेतुं । in Education For Private Personel Use Only M ainelibrary.org Page #131 -------------------------------------------------------------------------- ________________ Jain Education Inter न रोके स सम्प्रति प्राप्तराज्यः पञ्चरत्नमहिम्ना सम्पूर्णकोशबलः प्रभूतसुभटकोटिपरिवृतः कथं जेतुं शक्यते ? | अथवा जामात्रा सह कलहे का शोभा भवति ? । इति विचिन्त्य विमुक्तरणसंरम्भो मोटपल्लीवेलाकूल मागत्य सप्रणयं स्वतनयां सम्भाष्य श्रीउत्तमचरित्रं नृपं प्रणम्य तदाज्ञां प्रपद्य स्वस्थानमागमत् । इतश्च-एकदा राज्ञः संसदि कविलेखहारकः समायातः । राज्ञे च लेखं समर्पयामास । राजाऽप्युन्मुद्यावाचयत् । तथाहि - स्वस्तिश्रीवाराणस्यां राजा श्रीमकरध्वजः खपुत्रमुत्तमचरित्रनामानं कुमारं निर्भरमालिङ्गय कुशल| कथनपूर्वकमादिशति-यथा वत्स ! त्वयि विदेशं प्रति प्रस्थिते अहं त्वामपश्यन् अश्ववारान् पत्तीन् सर्वत्र लेखहारान् प्रेषयित्वा तव शुद्धिमकार्षम्, परं प्रयाणदिवसादनु ग्रामे पुरे पत्तने निवेशने वने पर्वते द्वीपे च भवतो वार्ताऽपि न लेभे । अन्यच्च - अहं वार्द्धकेण राज्यभारधौरेयस्य भवतो विरहेण च सम्प्रति व्याकुलो जातोऽस्मि । अधुना च | त्वं मोटपल्लीवेलाकूले राज्यं कुर्वाणः श्रुतः । ततोऽसौ लेखः प्रहितः । एतज्ज्ञात्वा दृष्टलेखेनात्रागन्तव्यमिति | लेखार्थमवगत्य तदैव वेलाकूलराज्यं प्रधानेभ्यो भलापयित्वा स्वयं ससैन्यप्रियाचतुष्टययुतो वाराणसीं प्रतस्थे । | क्रमेण चित्रकूटं प्राप्तः । तत्र तत्खामिना महासेनराज्ञा समुत्पन्नवैराग्येण निष्पुत्रेण राज्यधुरन्धरं नरं ज्ञातु Telibrary.org Page #132 -------------------------------------------------------------------------- ________________ ॥ श्रीभरतेश्वरवृत्तिः॥ ॥ २३९ ॥ Jain Education Int माराधितया सन्तुष्टया देव्या प्रोक्तम् - प्रातस्तव राज्यधुराधौरेयः श्रीउत्तमचरित्रनामा राजाऽत्रैष्यति, प्रातस्तस्मै राज्यं दत्त्वा निश्चितः सन् स्वकार्यं साधयेति । ततो राजा देवतागिरा तत्रागतायोत्तमचरित्राय राज्यं दत्त्वा श्रीचन्द्रशेखरसूरिपार्श्वे दीक्षां जग्राह । अत्र धर्मोपदेशः । अथ कतिचिद्दिनानि तत्र स्थित्वा मेदपाटमालवकसपादलक्षकर्णाटमहाराष्ट्रादिदेशान् स्वायत्तीकृत्य तत्र तत्र स्वनियोगिनः स्थापयित्वा क्रमेण गोपालगिरिमहादुर्गं प्राप्तः । तत्र च वीरसेनो राजा सिन्धुसौवीरप्रभृतिदेशनेता चतुरक्षौहिणीसैन्यसमुदायः श्रीउत्तमचरित्रस्य सम्मुखमागतः, दूतमुखेन ज्ञापयामास - मदेशं परित्यज्यान्यतो व्रज युद्धसज्जो वा भवेति । उत्तमचरित्रोऽपि दूतगिरा क्रुद्धः सङ्ग्रामसज्जोऽभूत् । उभयोरपि सैन्ययोः प्रवृत्तो घोरो महारणः, तदा जितमुत्तमचरित्रेण, जीवन्नेव बद्धो वीरसेनो मुक्तश्च खाज्ञां ग्राहयित्वा । वीरसेनोऽपि तेनैव वैराग्येणोत्तमचरित्राय राज्यं दत्त्वा सहस्रनृपयुतस्तपः प्रपेदे । कियन्तमपि कालं तत्र स्थित्वाऽन्यदा वाराणसीं प्रति प्रस्थितः । प्राप्तः स्वराजधानीं पित्रा कृतप्रौढप्रवेशोत्सवः पुरमध्ये प्रविवेश, ननाम च पितुः पादौ । श्रीमकरध्वजोऽपि तस्मै राज्यं दत्त्वा प्रवव्राज । अथ राज्यचतुष्टयस्वामी राजा श्रीउत्तमचरित्रः पूर्वपुण्यानु उत्तमचरित्रकुमार चरित्रम् । ॥ २३९ ॥ gelibrary.org Page #133 -------------------------------------------------------------------------- ________________ भावेन चिरं सौख्यमन्वभुंक्त । तस्य च ४० चत्वारिंशत्कोटयो ग्रामाणां ४. चत्वारिंशत्लक्षाणि गजानां ४० चत्वारिंशत्लक्षाण्यश्वानां ४० चत्वारिंशत्लक्षाणि रथानां चत्वारिंशत्कोटयः पत्तीनां पत्त्यश्चतस्रो ( परःसहस्राः) भूपानामासन् । तेन च कारिताः प्रतिग्रामं जिनप्रासादाः, प्रवर्तिताः प्रतिवर्ष रथयात्रातीर्थयात्रादिमहाः, मुक्ताः। सर्वग्रामेषु कराः । अन्यदा समायातः केवली, गतो वन्दनार्थ राजा, श्रुता धर्मदेशना। राजा पप्रच्छ-भगवन् ! केन कर्मणा मम सम्पदोद्भुता जाताः ? केन च मम समुद्रे पतनं जातं ? कियत्कालं केन वा मम शुकत्वं च ? केन । वाऽनङ्गसेनागणिका प्राप्ता? । केवली प्राह-शृणु राजन् ! हिमवद्भूमौ सुदत्तग्रामे धनदत्तः कौटुम्बिकः, चतस्रस्तस्य भार्याः, स च पूर्व धनवानपि कालेन विधिवशादत्यन्तं दरिद्रो जातः । अन्यदा मार्गे चौरैरपहृतवस्त्राश्च-IN त्वारो मुनयस्तत्रागताः । धनदत्तेन भद्रकतयोदारतया च प्रासुकानि शीतकालपरिभोग्यानि स्वप्रावरणवस्त्राणि चत्वारि श्रद्धातिशयात् साधुभ्यो दत्तानि । भार्याभिरनुमोदना कृता । धनदत्तजीवस्तेन पुण्येन त्वं राजा जातः । राज्यचतुष्टयखामी, वस्त्रपात्रदानात् तव रत्नपञ्चकं धनधान्यमणिकनकचीनांशुकक्षीरोदकरत्नकम्बलप्रभृतिवस्तूनां सर्वदा सम्पादकं जातम् । एकदा च पूर्वभवे त्वया मैनिका इव मलिनगात्रा एते मुनय इति जुगुप्सा | Jain Education For Private Personel Use Only ainelibrary.org Page #134 -------------------------------------------------------------------------- ________________ ॥ श्रीभरतेश्वरवृत्तिः॥ ॥ २४० ॥ Jain Education कृता तेन कर्मणा मीनोदरे उषितस्त्वं कियन्तमपि कालं मैनिकगृहे स्थितश्च भवान् । सहस्रतमे भवे एकः शुकः पञ्जरे क्षिप्तः तेन पापेनात्रापि भवे शुकत्वं प्राप्तम् । अनङ्गसेनायाश्च पूर्वभवे काचित्सखी अत्यद्भुत| शृङ्गारा अहो गणिकेयमिति हसिता तेन कर्मणाऽसौ गणिका जाता । इति श्रुत्वा राजादयो वैराग्यमापन्नाः सुताय राज्यं दत्त्वा प्रव्रज्यां जगृहुः । तीव्रं तपस्तप्त्वा देवा अभूवन् । महाविदेहे मुक्तिर्भविष्यति । इति वस्त्रदाने उत्तमचरित्रराजकथा समाप्ता ॥ ५४ ॥ प्रतिबोध्यं कुटुम्बं खमुत्तमैर्निजशक्तितः । क्षेमङ्करमहासाधुनेव मुक्तिसुखाप्तये ॥ १ ॥ केनचिदू गृहस्थेन स्वधान्यपरावर्तेनानीत [ मन्य ] मन्नं न ग्रहीतव्यं साधुना कलिसम्भवात्, तथाहि-- वसन्तपुरे निलयः श्रेष्ठी, सुदर्शना भार्या, तयोर्डों पुत्रौ -क्षेमङ्करदेवदत्तौ, लक्ष्मीर्दुहिता च । तत्रैव पुरे तिलकश्रेष्ठिनः सुन्दरी प्रिया । धनदत्तः पुत्रः, बन्धुमती सुता । अन्यदा तत्र क्षेमङ्करः पुत्रः सूरीणामुपकण्ठे दीक्षां गृहीतवान् । देवदत्तेन च बन्धुमती धनदत्तेन च लक्ष्मीः परिणीता । अन्यदा कर्मवशात् धनदत्तस्य गृहे दारिद्र्यमुपागतं, ततः स दुःखप्रापं कोद्रवकूरं भुङ्क्ते । देवदत्तश्वेश्वरः सन् सदा शाल्योदनं भुङ्क्ते । अन्यदा क्षेमङ्करसाधुस्तत्रागतश्चिन्त उत्तमचरित्र कुमार चरित्रम् | ॥ २४० ॥ w.jainelibrary.org Page #135 -------------------------------------------------------------------------- ________________ यामास-यदि देवदत्तस्य भ्रातुहे गमिष्यामि तदा मे भगिनी दारिद्येणाहमभिभूता ततो मम गृहे साधुरपि । भ्राता न समुत्तीर्ण इति परिभवं मंस्यते इति ततोऽनुकम्पया तस्या एवं गृहं प्रविवेश । भिक्षावेलायां च तयाल चिन्तितं लक्ष्म्या-यथा एको भ्राता साधुश्च प्राघूर्णकश्च, मम गृहे च कोद्रवकूरस्ततः कथमसौ अस्मै दीयते?, शाल्योदनश्च मम गृहे न विद्यते, ततो भातृजायाया बन्धुमत्याः सकाशात् कोद्रवौदनपरावर्तनेन शाल्योदनमानीय ददामीति। तथैव कृतम्।अत्रान्तरे च देवदत्तो भोजनार्थं स्वगृहमागतः। देवदत्तो बन्धुमत्या पपृच्छे, यथाभोकान्त ! अद्य भवता कोद्रवौदनो जेमितव्यः ? । तेन चापरिज्ञातपरिवर्तनवृत्तान्तेन चिन्तितम्-यथाऽनया कृपणतया कोद्रवौदनो राडो, न शाल्योदनः, ततस्तां ताडयितुमारेभे, सा च ताड्यमाना प्राह-किं मां ताडयसि ? । तवैव भगिनी कोद्रवौदनं मुक्त्वा शाल्योदनं नीतवती । धनदत्तस्यापि भोजनार्थमुपविष्टस्य यः । शाल्योदनः क्षेमङ्करस्य दीयमान उद्धरितः स गौरवेण लक्ष्म्या परिवेषितः । ततस्तेन सा पृष्टा-कुतोऽयं शाल्योदनः? । ततः कथितः सर्वोऽपि वृत्तान्तस्तया। ततश्चकोप।धनदत्तश्चाहेति-हा पापे ! किमिति माणकमेकं शालिं| पत्त्वा साधवे शाल्योदनो दत्तः । अथवा (किमिति) आत्मीयगृहसत्कः कोद्रवो न दत्तः । यत्परगृहादानयनेन। भरते.४१ Jain Education a l For Private & Personal use only ainelibrary.org Page #136 -------------------------------------------------------------------------- ________________ कथा। ॥ श्रीभरते- मम गृहे मालिन्यमानीतं त्वया । ततस्तेनापि सा ताडिता । साधुना चायं वृत्तान्तो गृहद्वयवर्ती सर्वोऽपि परावर्तने श्वरवृत्तिः क्षेमंकरजनमुखात् शुश्रुवे । ततो निशि सर्वाण्यपि तानि प्रतिबोधितानि । यथा इत्थमस्माकं न कल्पते, परमजानता ॥ २४१॥ |मया गृहीतमन्नम् , अत एव च कलहादिदोषसम्भवात् भगवता प्रतिषिद्धम् । ततो जिनप्रणीतधर्म सविस्तरं कथितवान् । ततः सर्वेषामपि संवेगोऽभूत् । दत्ता च दीक्षा तेषां सर्वेषामपि । ततः कालेन तेषां मुक्तिरपि । भविष्यति ॥ इति क्षेमङ्करमहासाधुकथा समाप्ता ॥ ५५ ॥ जंघाहीणा ओमे कुसुमपुरे सिस्स जोग रह कहणं । खुडुदुगंजणसुणणागमणं देसंतरे सरणं ॥१॥ भिक्खे परिहायंते थेराणं तेसि ओमि दिताणं । सह भुज चंदगुत्ते ओमोयरियाए दोबलं ॥२॥ चाणक पुच्छ इट्टाल-चुण्णं दारं पिहित्तु धूमे य । दडे कुच्छ पसंसा थेरसमीवे उवालंभो ॥ ३ ॥ तथाहि-कुसुमपुरे चन्द्रगुप्तो नाम राजा । तस्य मन्त्री चाणक्यः । तत्र च जङ्घाबलपरिहीनाः सुस्थिता- ॥ २४१ ॥ Mभिधाः सूरयः। अन्यदा च तत्र दुर्भिक्षमपतत् । ततः सूरिभिश्चिन्तितम्-अमुं समृद्धाभिधानं शिष्यं सूरिपदे || संस्थाप्य सकलगच्छसमेतं सुभिक्षे क्वापि प्रेषयामि । ततस्तस्मै योनिप्राभृतमेकान्ते व्याख्यातुमारब्धम् । तत्र च Jain Educat i onal For Private & Personel Use Only IN .jainelibrary.org Page #137 -------------------------------------------------------------------------- ________________ Jain Educa क्षुल्लकद्वयेन कथमप्यद्दश्यीकरणनिबन्धनमञ्जनं व्याख्यायमानं शुश्रुवे । यथा तेनाञ्जितचक्षुर्न केनापि दृश्यते । इति योनिप्राभृतव्याख्यानसमर्थनानन्तरं च समृद्धाभिधोऽन्तेवासी सूरिपदे स्थापितः । मुत्कलितश्च सकलगच्छसमेतो देशान्तरे । स्वयमेकाकिनस्तत्रैवावतस्थिरे सूरयः । कतिपयदिनानन्तरं क्षुल्लकइयमाचार्यसमीपे समाज - गाम । आचार्या अपि यत् किमपि भिक्षया लभन्ते तत्समं विभज्य क्षुल्लकद्वयेन सह भुञ्जते । तत आहारापरिपूर्णतया सूरीणां दौर्बल्यमभवत् । ततश्चिन्तितं क्षुल्लकद्वयेन - अवमोदरता सूरीणां ततो वयं पूर्वश्रुतमञ्जनं कृत्वा चन्द्रगुप्तेन सह भुञ्जाव इति । तथैव कृतम् । ततश्चन्द्रगुप्तस्याहारस्तोकतया बभूव शरीरे कृशता । ततश्चाणक्येन पृष्टं किं ते शरीरे दौर्बल्यं ? । स प्राह - परिपूर्णाहारालाभतः । ततश्चाणक्येन चिन्तितम् - एतावत्याहारे परिवेष्यमाणे कथमाहारस्यापरिपूर्णता ? । तन्नूनमञ्जनसिद्धः कोऽपि समागत्य राज्ञा सह भुङ्क्ते । ततस्तेनाञ्जनसिद्धग्रहणाय भोजनमण्डपेऽतीव श्लक्ष्णेष्टिकाचूर्णे विकीर्णे दृष्टानि मनुष्यपदानि । ततो निश्चिक्ये - नूनं हौ पुरुषावञ्जनसिद्धावायातः । ततो द्वारं पिधाय मध्येऽतिबलो धूमो निष्पादितः । धूमबाधितनयनयोश्च तयोरञ्जनं नयनाश्रुभिः सह विगलितं । ततो बभूवतुः प्रत्यक्षौ क्षुल्लकौ । कृता चन्द्रगुप्तेनात्मनि जुगुप्सा - अहो विट्टालितोऽहमाभ्यामिति । ततश्चाणक्येन mational . Page #138 -------------------------------------------------------------------------- ________________ GI कथा । ॥ श्रीभरते- तस्य समाधाननिमित्तं प्रवचनमालिन्यरक्षार्थ च प्रशंसितो राजा-यथा धन्यस्त्वमसि यो बालब्रह्मचारिभिर्यतिभिः अञ्जनपिण्डे श्वरवृत्तिः ॥ पवित्रीकृत इति । ततो वन्दित्वा मुत्कलितौ द्वावपि क्षुल्लको । चाणक्येन रजन्यां वसतावागत्य सूरय उपा- क्षुल्लक हय " ॥२४२॥ लब्धाः-यथैतौ युष्मतक्षुल्लकावुड्डाहं कुरुतः। ततः सूरिभिःस एवोपालब्धो । यथा-त्वमेवात्रापराधकारी। द्वयोरपि । क्षुल्लकयोर्न निर्वाहं चिन्तयसि । स प्राह-भगवन् ! अद्यप्रभृति मया सर्वेषामप्यन्नपानादिचिन्ता कार्येति । पादयोर्निपत्य सूरयस्तेन क्षमिताः। सकलस्यापि सङ्घस्य तत ऊर्ध्वं यथायोग्यं चिन्तितम् । ततस्तावपि क्षुल्लकौ । IN गुरुपार्श्वे आलोचनां लात्वा सम्यग् कृत्वा तौ स्वर्ग गतौ । क्रमान्मुक्तिं गमिष्यतः । इति क्षुल्लककथा ॥ ५६ ॥ ___ मानोपरि क्षुल्लकोदाहरणम् । तथाहि-गिरिपुष्पिते पुरे सिंहाह्वाचार्याः सपरिवारा ईयुः । अन्यदा सेवतिकाक्षणः समजनि । तस्मिंश्च दिवसे तत्र पौरुष्यनन्तरं एकत्र तरुणश्रमणानां समवायोऽभवत् । तेषां परस्परमुलापोऽभूदिति । तत्र कोऽप्यवदत्-को नामैतेषां मध्ये प्रातरेव सेवतिका आनेष्यति ? । तत्र गुणचन्द्राभिधः ॥२४२॥ क्षुल्लकः प्रत्यवादीत्-अहमानेष्यामि । ततोऽभाणीत् स साधुः-सर्वसाधूनां सेवतिका घृतगुडसहिता रोचते रहिताNI वा ? । क्षुल्लक आह-यादृशीस्त्वमिच्छसि तादृशीरानेष्यामि । एवं च कृत्वा प्रतिज्ञा नांदीपात्रमादाय भिक्षार्थ For Private Personal use only Page #139 -------------------------------------------------------------------------- ________________ Jain Education In | निर्जगाम । प्रविष्टः क्वापि कौटुम्बिकगृहे । दृष्टाश्च तंत्र प्रचुराः सेवतिकाः । घृतगुडादीनि च प्रभूतानि प्रगुणीकृतानि । ततोऽनेकधा वचनभङ्गीभिः सुलोचनाभिधाना कौटुम्बिकगृहिणी याचिता । तया च सर्वथा प्रतिषिद्धः क्षुल्लकः । ततः क्षुल्लकोऽभाणीत् सामर्षं - नियमादियं सेवतिका सघृतगुडा मया ग्रहीतव्या । सुलोचनाऽपि सामर्षं क्षुल्लकवचः श्रुत्वा सञ्जातकोपा प्रत्युवाच - यदि त्वमेतासां सेवतिकानां किमपि लभसे तदा मदीया नासिका छेद्या । क्षुल्लकोऽचिन्तयत् - अवश्यमेतन्मया विधातव्यम्, एवं विचिन्त्य गृहान्निर्ययौ । पप्रच्छ च कस्यापि पार्श्वे - कस्येदं गृहमिति । सोऽवादीत् - विष्णुमित्रस्य । ततः पुनरपि क्षुल्लकः पृच्छति स इदानीं व वर्तते ? । तेनोक्तं - पर्षदि । ततः पर्षदि गत्वा सहर्ष इव पर्षज्जनान् पृष्टवान् - भो ! युष्माकं मध्ये को विष्णुमित्रः ? । जना अप्यवादिषुः - किं साधो ! तव तेन प्रयोजनम् ? । साधुरवोचत् - तं किमपि याचिष्ये । स च तेषां सर्वेषामपि प्रायो भगिनीपतिरिति सहासं तैरवाचि -कृपणोऽसौ न ते किमपि दास्यतीत्यस्मानेव याचस्व । ततो विष्णुमित्रो दध्यौ - मा मे अपभ्रा| जना भवेदिति तेषामग्रतो भूत्वा बभाण- अहं विष्णुमित्रोऽहं । याचख किमपि मां । मा केलिवचनममीषां कर्णे | अकार्षीश्च । ततोऽवादीत् क्षुल्लको - याचेऽहं यदि त्वं महेलाप्रधानानां षण्णां पुरुषाणामन्यतमो न भवसि । ततः inelibrary.org Page #140 -------------------------------------------------------------------------- ________________ ॥ श्रीभरते- श्वरवृत्तिः॥ ॥२४३॥ भिक्षुः पर्षजना अवादिषु:-के ते षट् पुरुषा महेलाप्रधानाः ? येषामन्यतमोऽयमाशङ्कयते । ततः क्षुल्लक आह-II मानपिण्डे सेवतिकाश्वेताङ्गुलि १ कोड्डायी २, तीर्थस्नायी ३ च किङ्करः ४।हदज्ञो ५ गृधरिंखी च ६, षडेते गृहिणीवशाः॥ एतेषां षण्णामपि कथानकान्यमूनि सन्ति । तथाहि-क्वचिद्बामे कोऽपि पुरुषो निजभार्याछन्दानुवर्ती, स च प्रातरेवोत्थाय जातबुभुक्षो निजभार्यां भोजनं याचते । सा च वदति-नाहमालस्येनोत्थातुमुत्सहे । ततस्त्वमेव समाकर्ष चुळ्या भस्म । बहिः प्रक्षिप । तत्र प्रातिवेश्मिकगृहादानीय वह्नि प्रज्वालय तमिन्धनप्रक्षेपेण ।। समारोपय चुल्याः शिरसि स्थाली । एवं यावत् पक्त्वा कथय। ततोऽहं परिवेषयामि इति । स च तथैव प्रतिदिनं कुरुते । ततो लोकेन प्रातरेवास्य चुल्ल्या भस्मसमाकर्षणेन श्वेतीभूताङ्गुलिदर्शनात् सहासं श्वेताङ्गुलिरिति नाम कृतम्। एष श्वेताङ्गुलिः १॥ तथा कचिद्रामे कोऽपि पुरुषो निजभार्यामुखदर्शनसुखलम्पटस्तदादेशवर्ती । अन्यदा तया भार्यया कथितं यथाऽहमालस्ये, त्वमेव चोदकं तडागादानय । स च देवताऽऽदेशमिव भार्याऽऽदेशमभिमन्यमानः प्रतिवदति-यदादिशसि प्रिये! तदहं करोमि । ततो दिवसे लोको मां मा द्राक्षीदिति रात्रौ पश्चिमयामे समुत्थाय प्रतिदिवसं तडागादुदकमानयति । तस्य च तत्र गमनागमने कुर्वतः पदसञ्चारशब्दश्रवण ॥२४३॥ Jain Education Intel For Private & Personel Use Only Minelibrary.org Page #141 -------------------------------------------------------------------------- ________________ Jain Educat तो घटभरणे बुडबुडशब्दश्रवणतश्च तडागपालीवृक्षेषु प्रसुप्ता बका उड्डीयोत्पतन्ति । एष वृत्तान्तो लोकेन विदितः । ततोऽस्यार्थस्य सूचनार्थं हासेन बकोड्डायक इति नाम कृतम् । एष बकोड्डायकः २ ॥ तथा कचिद्रामे कोऽपि पुरुषो भार्यास्तनजघनादिस्पर्शलम्पटो भार्याछन्दानुवर्ती, स च प्रातरेवोत्थाय कृताञ्जलिप्रग्रहो वदति - दयिते ! किं करोमि ? । सा च वदति - तडागादुदकमानय । ततो यत् प्रिया समादिशतीत्युक्त्वा तडागादुदकमानयति । | पुनरपि भणति - किं करोमि प्राणेश्वरि ? | सा वदति - कुसूलादाकृष्य तण्डुलान् खण्डय । एवं यावद्भोजनादूर्ध्व मम पादान् प्रक्षाल्य घृतेन फाणयेति । स च सर्वं तथैव करोति । तत एव लोकेन ज्ञात्वा तस्य किङ्कर इति नाम दर्शितम् । एष किङ्करः ३ ॥ तथा कचिद् ग्रामे कोऽपि पुरुषो भार्यादेशवर्ती । स चान्यदा निजभार्यामवादीत् - प्राणेश्वरि ! स्नातुमहमिच्छामि । तयोक्तं - यद्येवं तर्हि आमलकान् शिलायां वर्तय । परिधेहि स्नानपोतिकां । अभ्यङ्गय तैलेनात्मानं । गृहाण घटं । ततस्तडागे स्नात्वा घटं च जलेन भृत्वा समागच्छेति । स च | देवताशेषामिव भार्याऽऽदेशं शिरसि निधाय तथैव करोति । एवं च सर्वदैव । ततो लोकेनास्यार्थस्य प्रकटनार्थं हासेनास्य स्नायक इति नाम कृतम् । एष स्नायकः ४ ॥ तथा क्वचिदू ग्रामे कोऽपि पुरुषो भार्याऽऽदेशविधायी । ational ww.jainelibrary.org Page #142 -------------------------------------------------------------------------- ________________ ॥ श्रीभरतेश्वरवृत्तिः ॥ ॥ २४४ ॥ Jain Educatio अन्यदा स प्रियापार्श्वे भोजनमयाचत । तयोक्तं-मम समीपे स्थालमादाय समागच्छ । सोऽपि यत् प्रियतमा | समादिशति तन्मे प्रमाणमिति वदंस्तस्याः समीपे गतः । तया परिवेषितं भोजनं । तत उक्तं - भोजनस्थाने गत्वा भुंक्ष्व । ततः स भोजनस्थानं गत्वा भोक्तुं प्रवृत्तः । ततः पुनरपि तेन तीमनं याचितम् । सा च प्रत्युवाच - | स्थालमादाय मम समीपे समागच्छ । ततः स गृध्र इव उत्कटिको रिंखन् स्थालेन गृहीतेन याति । एवं तत्रादिकमपि गृह्णाति । तत एतल्लोकेन ज्ञात्वा हासेन गृध इव रिंखतीति नाम कृतम् । एष गृभ्ररिंखी ५ ॥ तथा कचिद् ग्रामे भार्यामुखप्रलोकनसुखलम्पटस्तदा देशकारी कोऽपि पुरुषः । तस्यान्यदा भार्यया सह विषय - सुखमनुभवतः पुत्रो बभूव । स च पालनक एव स्थितोऽतिबालत्वात् पुरीषमुत्सृजति, तेन च पुरीषेण पालनकं बालकवस्त्राणि च खरंट्यन्ते । ततः सा भणति - बालस्य पोतिकानि प्रक्षालय, पालनकं बाल वस्त्राणि च । ततो यत् प्रिया समादिशति तत् करोमीति वदन् तथैव करोति । एवं सर्वदैव । ततो लोकेनैतज्ज्ञात्वा बालस्य हदनं प्रक्षालयितुं जानातीतिकृत्वा हदज्ञ इति नाम तस्य कृतम् । एष हदज्ञः ६ ॥ तत एवमुक्ते क्षुल्लकेन सर्वैरपि | पार्षदिकैरेककालमट्टाट्टहासेन हसद्धिरभाणि - भुक एष षण्णामपि पुरुषाणां गुणानाददाति स्म । तस्मादेनं महिला प्रधाना षटू पुरुषी । ॥ २४४ ॥ w.jainelibrary.org Page #143 -------------------------------------------------------------------------- ________________ महेलाप्रधानं मा याचस्व । विष्णुमित्रोऽवादीत्-नाहं षण्णां पुरुषाणां समानः । ततो याचस्व मामिति । ततः लक्षुल्लकेनोक्तं-देहि मे घृतगुडसंयुताः पात्रभरणप्रमाणाः सेवतिकाः । विष्णुमित्रेणोक्तं ददामि । ततः क्षुल्लकं ) करे गृहीत्वा स्वसद्माभिमुखं चलितवान् । समागतो निजगृहद्वारे । ततः क्षुल्लकेनामाणि-प्रथममेव तव गृहे गतोऽभूवम् । तत्र तव भार्यया प्रतिज्ञा व्यधायि-यथा न किमपि ते दास्यामि । तत इदानीं ययुक्तं तत् समाचर। एवमुक्ते विष्णुमित्रोऽवादीत्-यद्येवं तर्हि क्षणमात्रमेव गृहद्वारे तिष्ठ । पश्चादाकारयिष्यामि । ततः प्रविष्टो । गृहमध्यं विष्णुमित्रः। पृष्टा च तेन स्वभार्या-यथा राधा सेवतिका ?। प्रगुणीकृतानि घृतगुडादीनि ? । तयोक्तं-सर्व सज्जीकृतमस्ति । क्षत्रियोऽवग्-प्रकटीकुरु, कार्यमस्ति । तया दर्शिता रसवती । ततो गुडानयनच्छलेन पत्नी मालस्योपरि चटापिता । अपनीता ततो निःश्रेणिः । तत स आकार्य क्षुल्लकं पात्रभरणप्रमाणा ददौ तस्मै सेवलातिकाः। घृतगुडादीनि दातुमारब्धानि । अत्रान्तरे गुडमादाय सुलोचना मालादुत्तरीतुं प्रवृत्ता । परं निःश्रेणिं न पश्यति । ततो विस्मितदृष्टया सप्रसरं यावदालोकते तावत् पश्यति क्षुल्लकाय घृतगुडसंयुक्ताः सेवतिका दीयNमानाः। ततोऽहमनेन क्षुल्लकेनाभिभूतेत्यभिमानपूरितहृदया माऽस्मै देहीति महता शब्देन पुत्कुरुते । क्षुल्लकोऽपि तस्याः । Jain Education For Private Personal Use Only Drary.org Page #144 -------------------------------------------------------------------------- ________________ ॥ श्रीभरतेश्वरवृत्तिः॥ ॥ २४५ ॥ Jain Educatio सम्मुखमवलोक्य मया तव नासिकापुढे मूत्रितमिति निजनासापुटे अङ्गुल्यभिनयेन दर्शयति । दर्शयित्वा च घृत- मायापिण्डे गुडसेवतिका जगाम निजवसताविति । क्रमाद्गुरुपार्श्वे जिनेन्द्रोक्तधर्मं श्रुत्वा कौटुम्बिको दीक्षां जग्राह । चिरं संयमं प्रपात्य स्वर्गसौख्यमाप । ततो मुक्तिमपि यास्यति । क्षुल्लकोऽपि मानं मुक्त्वा क्रमाच्चारित्रं प्रतिपाल्य | मुक्तिं गमिष्यति । इति मानोपरि कृपणोपरि क्षुल्लक (कृपण) कौटुम्बिकप्रिय कथा समाप्ता ॥ ५७ ॥ धनदत्तकथा । गन्धसमृद्धे पुरे धनदेवो नाम भिक्षूपासकः । स च साधुभ्यो भिक्षार्थं गृहे समागतेभ्यो न किञ्चिदपि दत्ते । अन्यदा वरतरुणश्रमणानामेकत्र परिपिण्डितानां परस्परमुल्लापोऽभूत् । तत्र एकेनोक्तम् - अतिकृपणोऽयं धनदेवः | संयतानां किमपि न ददाति । ततोऽस्ति कोऽपि साधुः य एनं घृतगुडादिकं दापयति । ततस्तेषां मध्ये केनाप्यूचे - यदीच्छत अद्य । ततो मामनुजानीध्वं येनाहं दापयामि । ततस्तैरनुज्ञातः । गतस्तस्य गृहम् । अभिमन्त्रितो विद्यया । ततो ब्रूते साधुभ्यः - किं प्रयच्छामि ? । तैरुक्तं - घृतगुडवस्त्वादि । ततो दापितं तेन संयतेभ्यः प्रचुरं घृतगुडादिकं । तदनन्तरं च प्रतिसंहृता विद्या क्षुल्लकेन । जातः खभावस्थो भिक्षूपासकः । ततो यावन्निभालयति घृतादिकं च न पश्यति । ततः केन मे हृतं घृतादिकं ? केनाहं मुषितोऽस्मीति विलपितुं प्रवृत्तः । ततः परिजनेनोक्तं - युष्माभिरेव ational ॥ २४५ ॥ w.jainelibrary.org Page #145 -------------------------------------------------------------------------- ________________ दत्तं संयतेभ्यो । मुधा किं यूयं भणथ ? । ततो मौनमवलम्ब्य स्थितः। ततो गुरुपार्श्वे धर्म श्रुत्वा धनदेवः क्रमात् । संयमं गृहीत्वा तीनं तपस्तप्त्वा सर्वकर्मक्षयान्मुक्तिं यास्यति । इति कृपणकथा समाप्ता ॥ ५८ ॥ अथ प्रथमसाध्वीनाम(लोभपिण्डस्या)धिकारः। NI राजगृहपुरे सिंहरथो राजा । विश्वकर्मा नटः । तस्य द्वे दुहितरौ सुरूपे । अन्यदा तत्र यथाविहारक्रम समीयुर्धर्मरुचयः सूरयः । तेषामन्तेवासी प्रज्ञानिधिराषाढभूतिः। स भिक्षार्थमटन् कथमपि विश्वकर्मणो नटस्य | गृहं प्राविशत् । तत्र च लब्धः प्रधानो मोदको । द्वारे चाभ्येत्य चिन्तितं तेन-एष मोदकः सूरीणां भविष्यति । तत आत्मार्थ रूपपरावर्तनमाधायान्यं मोदकं मार्गयामीति । ततः काणरूपं कृत्वा पुनः प्रविष्टः। द्वितीयो मोदको || लब्धः । पुनर्हारेऽभ्येत्य दध्यौ-अयमुपाध्यायस्य भविष्यति । ततः कुब्जरूपं कृत्वा तृतीयो मोदकः प्राप्तः ।। एष द्वितीयसाधोभविष्यति इति ध्यात्वा कुष्ठिरूपं कृत्वा पुनः पूर्ववत् प्रविष्टः सन् चतुर्थं मोदकं प्राप सः। भएतानि रूपाणि कुर्वन्तं तं मालोपरिस्थो विश्वकर्माऽपश्यत् । दध्यौ च-ईदृक्कलावानस्माकं कुले कोऽपि नास्ति । उत्पन्ना तस्य धीः-दुहितृभ्यां क्षोभयित्वा ग्रहीतव्यः । ततस्तत्रैत्याषाढभूतिः पात्रभृतैर्मोदकैः प्रतिलम्भितो in Eduentan I I Mainelibrary.org Page #146 -------------------------------------------------------------------------- ________________ ॥ श्रीभरतेभ्वरवृत्तिः॥ ॥ २४६ ॥ 1 विश्वकर्मणा । भणितं - भगवन् ! सदाऽनुग्रहः कार्योऽस्मदुपरि भिक्षाग्रहणात् । ततश्वाषाढभूतिर्गतः स्वाश्रयम् । |इतश्च - विश्वकर्मा तस्य यतेः खरूपं नानारूपकरणात्मकं दुहित्रोः निजकुटुम्बस्याग्रे चाकथयत् । भणिते च दुहितरौ - तथा स्वन्नदानस्नेह दर्शनादिना कर्तव्यः स यतिः यथा युष्माकमायत्तो भवति । सदाऽऽयात्याषाढभूतिराहारार्थम् । ततस्ताभ्यां तथोपचरितो यथा वशीभूतो जगावाषाढभूतिः - गुरुमापृच्छ्यात्रागमिष्यामि युष्माकं पार्श्वे । ततो | गुरुपार्श्वे गतो यतिः । खाभिप्रायं प्रोक्तवांश्च । गुरुभिरुक्तं विवेकिन् ! एवं तव न युज्यते । आषाढभूतिर्जगौभगवन् ! किमपि तथाविधं पूर्वमवार्यं कर्मोदयमागमत् यथा तत्र गमनं विना न शक्नोमि । एवमुक्त्वा रजोहरणं गुरुपार्श्वे मुक्त्वा गुरूणां पृष्ठिर्न दीयते इति ध्यायन् पश्चात्कृतपादचारोऽचलदाषाढभूतिः । तत्र गत | आषाढभूतिः । विश्वकर्माऽवोचत् - महाभाग ! तवायत्ते द्वे अपि अमू कन्ये । ततः परिणीते तेन ते द्वे कन्यके । भणिते च विश्वकर्मणा - यो नामैतादृशीमप्यवस्थां गतोऽपि गुरुपादान् स्मरति स नियमादुत्तमप्रकृतिः । तत एतच्चित्तावर्जनं नित्यं कार्यं मद्यपानविरहिताभ्यां युवाभ्यां स्नेहेन सदा । अन्यथैष विरक्तो यास्यति । अनेन कलावता आत्मीयगृहे भूयसी श्रीर्भविष्यति । ततश्वाषाढभूतिः सर्वकलाकुशलोऽखिलनटानामग्रणीरभूत्, लोभपिण्डे आषाढ भूतिः । ॥ २४६ ॥ w.jainelibrary.org Page #147 -------------------------------------------------------------------------- ________________ AMERIES लभते च भूरि द्रव्यं स्वकलादर्शनात् । अन्यदा राज्ञा समादिष्टा नटाः-अथ निर्महेलं नाटकं नर्तनीयम् । ततः । सर्वेऽपि नटाः खां खां युवतिं स्वस्वगृहे विमुच्य राजकुलं गताः । तत्रानेके नटा भूपसमक्षं वकलया जिताः। मतदा राज्ञा बहु धनं ददे।इत आषाढभूतिभार्याभ्यां ध्यातम्-अद्यास्माकं भर्ता राजकुलं गतोऽस्ति । सर्वां रात्रिं IN| तत्र स्थास्यति। ततः पिबामो यथेच्छमासवमिति। तथैव कृतं ताभ्यां । मदवशाच्चापगतचेतने विगतवस्त्रे द्वितीय भूमिकाया उपरि सुप्ते तिष्ठतः स्म । राजकुलेऽपि परराष्ट्रदूतः समागात् इति राज्ञो व्याक्षेपो बभूव । ततो || Mall नावसर इतिकृत्वा प्रतीहारेण मुत्कलिताः सर्वेऽपि नटाः। गताः खं खं गृहम् । आषाढभूतिश्च स्वगृहेऽभ्येत्या यावद् द्वितीयभूमिकामारोहति तावद् ते द्वे अपि निजप्रिये विगतवस्त्रतया बीभत्से पश्यति स्म । ततः स । IN महात्मा अचिन्तयत्-अहो मे मूढता, अहो मे निर्विवेकता, अहो मे दुर्विलसितं, यदेतादृशामप्यशुचिकरण्डभू तानामधोगतिनिबन्धनानां कृते परमशुचीभूतमिहपरलोककल्याणपरम्पराजनकमक्षेपेण मुक्तिपदनिबन्धन |संयममुज्झांचकार । ततोऽद्यापि मे किमपि न विनष्टमस्ति । गच्छामि गुरुपादान्तिकं । प्रतिपद्ये च चारित्रं । प्रक्षालयामि पापपङ्कमिति विचिन्त्य विनिर्गतो गृहात् । दृष्टः कथमपि विश्वकर्मणा । लक्षित इङ्गितादिना-यथा भरते.४२ Jain Education 11 Brainelibrary.org Page #148 -------------------------------------------------------------------------- ________________ ॥ श्रीभरतेश्वरवृत्तिः॥ ॥ २४७ ॥ 1 | विरक्त एष यातीति । ततः सत्वरं निजदुहितरावुत्थाप्य निर्भर्त्सयति - हा दुरात्मके ! हीनपुण्यचतुर्दशीके ! युष्मद्दिलसितमेतादृशमालोक्य सकलकलाकुशलो युष्मद्धर्ता विरक्त यातीति । तद्यदि निवर्तयितुं शक्नुयातं तर्हि निवर्तयेयाथां । नो चेत् प्रजीवनं याचध्वमिति । ततस्ताभ्यां ससम्भ्रमं परिहितवसनाभ्यां पृष्ठतः प्रधाव्यागम्यत । तस्य पदयोर्लगित्वा प्रोक्तं - खामिन्! क्षमस्वैकमपराधं, निवर्तख, मा आवामनुरक्ते परिहर । एवमुक्तोऽपि स मनागपि न रज्यते । ततस्ताभ्यामभाणि - स्वामिन् ! यद्येवं तर्हि प्रजीवनं देहि, येन पश्चादपि युष्मत्प्रसादेन जीवामः । तत एवं भवत्विति दाक्षिण्यवशादनुमन्य प्रतिनिवृत्तः । ततो भरतचक्रवर्तिनश्चरितप्रकाशकं राष्ट्रपालं नाम नाटकं कर्तुकामोऽभूत् तद्वचः कर्तुम् । ततो विज्ञप्तो विश्वकर्मणा सिंहरथो राजा - देव ! आषाढभूतिः राष्ट्रपालं नाम नाटकं यदि तुभ्यं रोचते तदा तवाग्रे करोति । राजा जगौ - करोतु । आषाढभूतिः प्राह - तत्र नाटके राजपुत्रपञ्चशतैराभरणविभूषितैः प्रयोजनम् । ततो राज्ञा दत्तानि राजपुत्राणां पञ्चशतानि । तानि यथायथमाषाढभूतिना शिक्षितानि । ततः प्रारब्धं नाटकं नर्तितुम् । तत्राषाढभूतिरात्मना इक्ष्वाकुबंशसम्भूतो भरतश्चक्रवर्ती स्थितः । राजपुत्राश्च यथायोगं कृताः सामन्तादयः । तत्र च नाटके यथा भरतेन भरतषट्खण्डं प्रसाधितं यथा चतुर्दश Jain Education national लोभपिण्डे आषाढ• भूतिकथा । ॥ २४७ ॥ jainelibrary.org Page #149 -------------------------------------------------------------------------- ________________ रत्नानि नव महानिधयः प्राप्ताः, यथा चादर्शगृहेऽवस्थितस्य केवलालोकप्रादुर्भावः, यथा च पञ्चशतपरिवारेण सह || प्रव्रज्यां प्रतिपन्नः, तत् सर्वमप्यभिनीयते स्म । ततो राज्ञा लोकेन च परितुष्टेन सर्वेषामपि यथाशक्ति हारकुण्डलादीन्याभरणानि सुवर्णवस्त्राणि च प्रभूतानि क्षिप्तानि । ततः सर्वजनानां धर्मलाभ प्रदाय पञ्चशतपरिवारसहित आषाढभूतिर्गन्तुं प्राबर्तत । ततः किमेतदिति राज्ञा निवारितः । तेनोक्तं-किं भरतश्चक्रवर्ती प्रव्रज्यामादाय निवृत्तो येनाहमपि निवर्ते इति भणन् आषाढभूतिः सपरिवारो निजं निजं वपुरादर्श प्रतिबिम्बित दृष्या शुभभावात् केवलज्ञानं प्राप । तवस्त्राभरणादि निजनिजभार्याणां दत्तं । तासां प्रजीवनकमभूत् । तेषां नानटानामपि शुद्ध चारित्रमभूत् । गुरुसमीपे जग्मुः सर्वेऽपि । तन्नाटकं विश्वकर्मणा कुसुमपुरे कृतम् । तत्रापि पञ्चशतानि क्षत्रियाणां प्रव्रज्यां ललुः । तदा राज्ञा चिन्तितं-एवं प्रव्रजन्तो निष्क्षत्रियां पृथ्वीं करिष्यन्ति । ततस्तन्नाट्यपुस्तकमग्नौ प्रवेशितम् । ततःप्रभृति तादृग् नाटकं नाजनि । इति श्रीमत्तपागच्छाधिराजश्रीमुनिसुन्दरसूरिशिष्यपण्डितशुभशीलविरचितायां भरतेश्वरबाहुबलिवृत्तौ प्रथमः साध्वधिकारः समाप्तः १॥ PERCEDAACHDACH in Educatan For Private Personal use only ahinelibrary.org Page #150 -------------------------------------------------------------------------- ________________ सुलसा ॥२४८॥ ॥श्रीभरते अथ द्वितीयः साध्वीनामधिकारः। श्वरवृत्ती तत्र प्रथमगाथोच्यते। साध्व्यधिकारे । सुलसा चंदणवाला, मणोरमा मयणरेह दमयंती। नमया सुंदरि सीया, नंदा भद्दा सुभदा य॥१॥ पालयामास सम्यक्त्वं, शुद्धं यो भावतो जनः । सुलसेव स बध्नाति, योग्यं सत्कर्म निर्वृतेः ॥१॥ । तथाहि-जम्बूद्वीपमध्यस्थं भरतखण्डविभूषणं राजगृहं नाम पुरं राजते । तत्र श्रेणिकनामा राजा राज्यं । कुरुते । न्यायी । यतः-"न्यायेन पालयन् पृथ्वी, भूपतिर्धर्मकर्मकृत् । इहामुत्र समाप्नोति, वर्डमानां सुखश्रियम् ॥१॥” तस्य राज्ञः सुनन्दाद्या बढ्यः पत्न्योऽभूवन् । सुनन्दायाः अभयकुमारः पुत्रश्चतुर्बुद्धिनिधानमभूत् ।। यतः-“उप्पत्तिया वेणइया, कम्मिया परिणामिया। बुद्धी चउव्विहा वुत्ता, पंचमी नोवलब्भई ॥१॥” तत्र च पुरे नागाभिधो रथिकः समृद्दो गुणमणिमकराकरोऽभूत् । तस्य च प्रिया सुलसा सच्छीलशालिनी बभूव । IMen तेनान्यदा द्वितीयप्रियाया अङ्गीकरणे नियमो गृहीतः श्रीगुरुपाद्ये । तौ दम्पती परस्परं स्नेहगुणावनौ सद्भाग्यदशान्वितौ धर्मानुरक्तौ शुभभावयुक्तौ सुखेन कालं गमयतः स्म । नागस्तु श्रीश्रेणिकभूपस्य सेवां कुरुते । Jain Education a l For Private & Personel Use Only N inelibrary.org Page #151 -------------------------------------------------------------------------- ________________ अन्यदा नागरथिकः कस्यचिच्छेष्ठिनो देवकुमारतुल्यान् पुत्रान् लाल्यमानान् रिखनं प्राङ्गणे कुर्वाणान् वीक्ष्य दध्यौ-यत्र न खजनसङ्गतिरुच्चैर्यत्र नैव लघुलघूनि शिशूनि । यत्र नास्ति गुणगौरवचिन्ता, हन्त तान्यपि गृहाण्यगृहाणि ॥ १॥” ममैवंविधे विभवे सति यत्पुत्रो नाभूत् तन्न रुचिरं । ततो नागः पुत्रचिंतापरो बभूव ।। यतः-“यावन्न द्रव्यं भवने प्रभूतं, तावत् सचिन्तस्तदुपार्जनाय । प्राप्ते च तस्मिन् धनरक्षणायोपायैः सदा । व्यग्रमना जनोऽयम् ॥१॥ यावन्न लावण्यकलं कलत्रं, प्राप्तं तदा म्रियतेऽत्र तावत् । प्राप्तेऽथ तस्मिन् । सकले कलत्रे, पुत्राप्तिकामः पुरुषं दुनोति ॥ २॥ धनेश्वरोऽप्याप्तकलत्रवांश्च, प्रभूतपुत्रोऽपि जनाश्रितोऽपि । काष्ठं घुणौधैरिव रोगशोकैनरः समर्थोऽप्यबलः क्रियेत ॥३॥” इत्यादि ध्यात्वा कृष्णमुखो नागोऽभूत् । तादृशं || कृष्णास्यं पतिं वीक्ष्य सुलसयोक्तं-भो प्राणेश ! किं विन्ध्यच्युतकरीव ध्यायनसि ?, भ्रष्टराज्यराजसूनुरिव किं कालमुखोऽसि ? । राज्ञाऽथवा किं त्वमपमानितोऽसि ? । अथवा लोकैस्तव विरुद्धं जल्पितम् । अथवा किं तव गतं? कस्याभीष्टस्य वस्तुनो वियोगोऽभूत् ?। या चिन्ता तव चेतसि विद्यते सा निगद्यताम् । श्रुत्वेति प्रियावचो नागो विहस्य प्राह-भो प्रिये ! मम तद्गोप्यं नास्ति यन्न तवाग्रे लप्यते । यत्तव पुत्रो नाद्याप्यभूत्तन्मां दुनोति ।। Jain Educatio n al STMainelibrary.org Page #152 -------------------------------------------------------------------------- ________________ ॥ श्रीभरतेश्वरवृतौ साध्व्यधि. कारे ॥ २४९ ॥ Jain Education यतः - " एकोऽपि यः संकलकार्यविधौ समर्थः, सत्त्वाधिको भवति किं बहुभिः प्रसूतैः ? । चन्द्रः प्रकाशयति दिङ्मुखमण्डलानि, तारागणः समुदितोऽप्यसमर्थ एव ॥ १ ॥ यतः दाराः पुत्रफला नराणाम् । ततः कान्ता प्राह - हे नाथ! जिनवाग्विदां कथमीदृशो खेदो भवति ? । पुत्रेषु सत्सु कोऽपि श्वभ्रं न यातीत्येवं नियमो नास्ति । स्वामिन्! गुणाढ्योऽपि बलवानपि मातरं पितरं नरके पतन्तं कोऽपि न रक्षति । यतः - पिता न माता न सुतो न पुत्रो, न बान्धवो नो द्रविणं न गोत्रम् । श्वभ्रे पतन्तं मनुजं न धर्म, विना समर्थो ननु पातुमत्र ॥ १ ॥ स ब्रह्मदत्तोऽपि सुतैः परीतो, जातोऽन्धलः कर्मवशाद्दशायाम् । पातालमूले निपतंस्तथोच्चैः, श्रीश्रीपतिः पुत्रगणैधृतो न ॥ २ ॥ क्षीणं तनूजैर्धृतराष्ट्रगोत्रं, पुत्रैः कलङ्की स पुलस्त्यवंशः । षट्खण्डभर्ता सगरः सपुत्रो, दुःखेन | भेजे परलोकमार्गम् ॥ ३ ॥ खर्गः प्रभूतैरपि नैव पुत्रैर्न वाऽपवर्गेऽपि विनाऽऽत्मकृत्यात् । परन्तु संसारसमुद्रमार्गः, प्रवर्तते पुत्रगुणैः सुधीश ! ॥ ४ ॥ निशम्येति प्रियावाक्यं नागः प्राह - प्रिये ! यत्त्वया प्रोक्तं तत्सत्यमेव । तथापि पुत्रैः शिष्टैरशिष्टैर्विना न पितॄणां मनो धृतिं याति । यतः - " दिशो यथा बान्धववर्जितानां, सदैव चेतांसि यथा जडानाम् । समस्तविश्वानि यथाऽधनानां गृहाणि शून्यानि तथाऽसुतानाम् ॥ १ ॥ कदापि येषु सुलसा• कथा | ॥ २४९ ॥ ainelibrary.org Page #153 -------------------------------------------------------------------------- ________________ Jain Educatio वजनागमो न, न गौरवं येषु गुणाधिकानाम् । शिशुनि नो येषु भृशं लघूनि, गृहाणि किं तान्यपि ? हाऽगृहाणि ॥ २ ॥ संसारवासे वसतां नराणां, विश्रामभूम्यो मनसोऽत्र तिस्रः । प्रियं कलत्रं तनयो विनीतः, सत्सङ्गतिः सर्वगुणोत्तरा च ॥ ३ ॥ चन्द्रप्रदीपेन यथा निशायां, रविप्रदीपेन यथा दिवा वा । पदार्थसार्थाः प्रकटीक्रियन्ते, सुतप्रदीपेन तथा खपूर्वे ॥ ४ ॥ एकेन भाग्याधिकतां गतेन, पुत्रेण वंशो विशदीक्रियेत । वनं समस्तं ननु | चन्दनेन, संवास्यते गन्धगुणाधिकेन ॥ ५ ॥ पुत्रेण मातापितरौ जनानामुत्कृष्टभावं गमिताविव । पुत्रेण कीर्तिर्भजते स्थिरत्वं यत् सागरी सा सगरस्य जाता ॥ ६ ॥ इति पतिवचो निशम्य सुलसा जगौ -मम पार्श्वादपत्यान्यधुना न दृश्यन्ते तेन त्वं द्वितीयां प्रियां परिणय । सा पत्नी तव पुत्रान् प्रसविष्यति । ततस्त्वं | पुत्रवान् भविष्यसि । अथ नागः प्राह-यदि कोऽपि राजा राज्यं स्वसुतासमेतं मह्यं दत्ते तथाप्यपरां त्वत्तः प्रियां नेच्छामि । परमानं भुक्त्वा को घृष्टिं वाञ्छति ? । अस्मिन् भवे त्वत्सकाशात् सुतो भवति यदि तदा भवतु । नो | चेत् पुत्रं विना तिष्ठाम्यहम् । इतीरिते तेन कान्तेन सुलसा सुतार्थिनी चिन्तयामास । “धर्मः कल्पद्रुमो धर्म| श्चिन्तामणिर्मनोहरः । धर्मः कल्पलता धर्मः, कामधेनुर्निगद्यते ॥ १ ॥ मूढास्तं धर्मं तादृशं स्वर्गापवर्गसुखदं jainelibrary.org Page #154 -------------------------------------------------------------------------- ________________ ॥ श्रीभरतेश्वरवृत्ती साध्यधि कारे ॥ २५० ॥ Jain Education मुक्त्वाऽन्यत्र रतिं कुर्वते । यतः - " वरं कुलं प्रेम परस्परं च दीर्घं तथाऽऽयुः पटुता च देहे । अभीष्टसङ्गव गुणानुरागः, सत्पुत्रलाभः प्रभुता च लोके ॥ १ ॥ लक्ष्मीः खगेहे वदने च वाणी, शौर्यं च बाहौ खकरे च दानम् । सौभाग्यमङ्गे हृदये सुधीश्च, कीर्तिश्च दिक्षूज्वलधर्मतः स्यात् ॥ २ ॥ रे चित्त ! खेदं किमुपैषि नित्यं दृष्ट्वाऽन्यव - स्तूनि मनोहराणि ? । धर्मं कुरुष्वाशु यदीच्छसीष्टं, धर्मं विना नैव समीहितं स्यात् ॥ ३ ॥ एवं विचिन्त्य सुलसा | विशेषतो धर्मकर्मपरा पुत्रार्थिनी जिनाच चकार । दानं च चतुर्विधाहारसहितं सत्पात्रेभ्यो दत्ते स्म । ब्रह्मचर्य - भूशयनाचाम्लानि कुरुते स्म । इतस्तस्याः सच्वमवधिज्ञानेनावगम्येन्द्रः सुलसां प्रशशंस - अधुना सुलसा श्राविका स्वधर्मकृत्यात् केनापि न चाल्यते । तदा शक्रवचनं श्रुत्वा हरिणेगमेषी सुरः सुलसापरीक्षार्थं स्वर्गाच्चचाल । | स देवः साधुद्वयरूपं विधाय नागगृहे समागात् । तत्साधुद्वयमागच्छत् दृष्ट्वा सुलसा समुत्तस्थौ । दध्याविति | चित्ते - पुराणपापग्रसनैकहेतुरुच्चैर्भविष्यत्फललाभवक्ता । नाभव्यगेहं खलु सर्वतीर्थमयोऽतिथिः पावयति क्रमाभ्याम् ॥ १ ॥ मनुष्यतायाः फलमेतदेव, यत् संविभागः क्रियतेऽतिथीनाम् । अन्यत् स्वकीयोदरपूरणं यत्, सर्व पशूनां किल रक्षणं तत् ॥ २ ॥ तद्भोजनं यन् मुनिदत्तशेषं, सा प्राज्ञता या न करोति पापम् । तन्मित्रमा सुलसाकथा । ॥ २५० ॥ helibrary.org Page #155 -------------------------------------------------------------------------- ________________ पदि सुखे च समक्रियं यदेतत् त्रयं जगति पुण्यकृतो लभन्ते ॥ ३ ॥ ध्यात्वेति सुलसा दानशौण्डा साधुद्वयं प्रणम्य खं कृतार्थ मन्यमाना कृताञ्जलिर्व्यजिज्ञपत्-भो यतीश ! त्वदागमनेनेदं मदीयं गृहं पवित्रितं, यत्कायं भवति तन्निवेद्यताम् । यतिः प्राह-त्वदीयगृहे लक्षपाकतैलकुम्भाः श्रुताः। साधवो ग्लानाः सन्ति बहवः । तेषां चिकित्साकरणार्थं तैलं विश्राणय । ततो हृष्टा तैलकुम्भमेकं गृहाबहिर्दातुं यावन्निनाय तावत्तेन देवेनापररूपकरणेनादृश्यरूपेण कुम्भो भूमौ पातितो भग्नश्च । एवं सुलसया समानीतो | द्वितीयो तृतीयश्चतुर्थः कुम्भो भग्नः । ततो देवः सुलसामनः खेदरहितं ज्ञानेन ज्ञात्वा प्रकटीभूय प्राह-त्वमेव धन्याऽसि । इन्द्रेण यादृशं धर्मस्थिरताकीर्तनं तावकं सभामध्ये वर्णितं तादृशं मया दृष्टमद्य ।। IN| अहं हरिणेगमेषी सुरः त्वां परीक्षितुमागाम्। तुष्टोऽस्म्यहं । वरं वृणु। ततःसा जगौ-सुरेन्द्रचमूपते! त्वं ज्ञानेन मन्मनोभवं मनोरथं जानीषे । ततः सहर्षः सुरो द्वात्रिंशद्गुटिकास्तस्यै वितीर्य प्राह-त्वयैकैका गुटिका भक्षणीया। घटा(गच्छ)न् (स्वरूपं)प्रकृटीकृत्य प्राह-तव गुटिकाप्रभावाद्वात्रिंशत् सुता भविष्यन्ति । गरीयस्यन्तरायिके [भूते] समागते त्वया स्मरणीयोऽहं यथा तवोत्पन्नविनं पिनष्मि, एवमुक्त्वा सुरो विद्युदिव तिरोदधे । पुनर्जिना - Jain Education For Private Personel Use Only elibrary.org Page #156 -------------------------------------------------------------------------- ________________ सुलसाकथा। कारे ___॥ श्रीभरते. कापरा सुलसा भोगपरा बभूव । अथ समागते ऋतुकाले धर्मशीला सुलसा दध्यौ-मम बहुभिः पुत्रैः किम् ? । एकेसाव्यधि- Nनापि सुपुत्रेण, सुखमेव भविष्यति । यदि स्यात् पुण्यवान् जीवः, सर्वज्ञा प्रसाधकः ॥ १॥ धर्मकरणे विमं । भवति मलमूत्रोझनादिना । द्वात्रिंशता गुटिकाभिर्भक्षिताभिरे कः पुत्रो द्वात्रिंशल्लक्षणो यदि भवति तदा वरम् । यतः-"प्रसूयते सूनुरनूनकार्यकर्ता स एकोऽपि किमु प्रभूतैः १ । आशाः प्रकाशाः कुरुतेऽमृतांशुरेकोऽध्यसङ्ख्या उदिता न ताराः॥१॥ एकाऽपि भव्या वरकामधेनुः, सदैव या कामितदानदक्षा । घारसितैर्वपविणीसहदै बैस्मृणनोटिकरैः किमन्यैः ? ॥ २ ॥ एकोऽपि तेजप्रकरैः प्रपूर्णश्चिन्तामणिश्चिन्तितकार्यकर्ता । हाराविरुदैरपि । वर्तुलैश्च, कण्ठस्थितैः काचमणिगणैः किम् ? ॥ ३ ॥” एवं ध्यात्वा सुलसया ता गुटिकाः समस्ताः समकालं प्राशिरे । तासां गुटिकाना प्रभावात्तस्या उदरे द्वात्रिंशद् गर्भाः प्रादुर्बभूवुः । ते वर्धमानाः क्रमातस्याः सुल-11 साया उदरे तथा व्यथां चक्रुः यथा तदा प्राणाः प्रयाणकं कुर्वन्तोऽभूवंस्तस्याः । यथा द्रोणप्रमाणे कलशे खारी पच्यमाना कलशं भिनत्ति तथा तस्या उदरं तैर्गभैर्भेद्यमानमभूत् । तदा वेदनां तामसह्यां सहमाना सुलसा विघ्नोपशान्त्यै कायोत्सर्गे देवं सस्मार । तस्याः सत्वेनाकर्षितः स एव सुरः प्रादुर्भूय प्राह-भो महासति ! अहं Jain Education Della For Private & Personel Use Only TAvainelibrary.org Page #157 -------------------------------------------------------------------------- ________________ त्वया यदर्थं स्मृतोऽस्मि तन्निवेदय । ततः सा मुक्तकायोत्सर्गा स्वकृतं कर्म जगाद । देवः प्राह-भो मुग्धे! त्वया अविचार्य कार्यं कृतं । यतस्त्वया द्वात्रिंशद्गुटिकाः समकालं भुक्ताः तेन तव द्वात्रिंशत् पुत्राः समकालं मवि - व्यन्ति । यदैकः पुत्रो मरिष्यति तदा द्वात्रिंशत् पुत्रा मरिष्यन्ति । यदि पृथक् पृथक् गुटिकास्त्वं प्राक्षीस्तदा | पृथक् पृथक् द्वात्रिंशतं पुत्रानजीजनः । ततो खुलसा जगौ - जीवेन यत् कर्म कृतं शुभाशुभं बद्धं वा तत्तचैव मुज्यते । यतः- “संसारवासे कृतकर्मणोऽत्र, मुद्द्रप्रविष्टैरपि मुच्यते न । नो चेत् पराक्षः सलिलान्तरेकस्तम्भस्थसौधेऽपि कथं । विपन्नः ? ॥ १ ॥ यन्नैव भाव्यं भवतीह तन्न, तन्नान्यथा यस्य यदस्ति भाव्यम् । प्रत्यक्षमेकस्य यतोऽस्ति लाभः, छेदः परस्यैव ततो यतः स्यात् ॥ २ ॥ सम्पद्यते सैव मतिर्जनानां तादृक्सहाया अपि सम्भवन्ति । यादृक्स्वरूपा भवितव्यताऽस्ति नो चेत्कथं दीव्यति धर्मजोऽपि ? ॥ ३ ॥ गुणाभिरामो यदि रामभद्रो, राज्यैकयोग्योऽपि वनं जगाम । विद्याधरः श्रीदशकन्धरचेत्, प्रभूतदारोऽपि जहार सीताम् ॥ ४ ॥ ततो भो हरिगयेषिन् । किं क्रियते मया अविमृश्य कार्यमेतत् कृतम् । यदि च ममानुकूलं कर्मास्ति तब च शक्तिरस्ति तदा त्वं ममोदरव्यथां प्रशमय । नो चेदहं स्वकृतं कर्म भोक्ष्ये । यदि त्वमिमां व्यथामुपशमयेस्तदा जिनशासनोन्नतिर्भवति । Jain Educatomational Page #158 -------------------------------------------------------------------------- ________________ - CA कथा। ॥श्रीभरते- श्वरवृत्ती साध्व्यधिकारे ॥२५२॥ ततो देवेन प्रसन्नेन तस्या उदरव्यथा स्फेटिता । ततो देवः स्वस्थाने गतः । ततः सुलसा धर्मपरा हितैर्मितै-17 सुलसाराहारस्तं गर्भ पोषयामास । यतः-“वातलैश्च भवेद्गर्भः, कुब्जान्धजडवामनः। पित्तकैः पित्तलः पङ्गुः, कुष्ठी पाण्डुकफात्मभिः ॥१॥ याममध्ये न भोक्तव्यं, यामयुग्मं न लङ्घयेत् । याममध्ये रसोत्पत्तिर्यामयुग्मे बलक्षयः॥ २॥" ततः सम्पूर्णे समये सुखप्नसूचितान् द्वात्रिंशतं पुत्रानसूत सुलसा । नागस्तेषां पुत्राणां जन्मोत्सवं चक्रे महादानेन । यतः-"नागस्तदाऽदात् सुतजन्महर्षावर्धापनी मार्गणचेटिकाभ्यः।सुवर्णरत्नानि बहूनि यस्मात् , सर्वेऽपि लाभा अनु पुत्रलाभम् ॥ १॥ दिगन्तविश्रान्तमृदङ्गनादं, भेरीरवैर्मिश्रितशङ्खनादम् । नृत्यद्वधूवारकृतप्रमोदं, वेषान्तरैर्दत्तमनोविनोदम् ॥२॥ सुवासिनीमङ्गलगीतगानं, वित्तानुसारेण वितीर्णदानम्। कार्यान्तरप्रेरितकिङ्करौघ, सुपूज्यपूजाकरणैरमोघम् ॥ ३ ॥ पापठ्यमानामितबन्दिलोकं,वावद्यमानामितधर्मशास्त्रम् । अटाट्यमानामितबन्धुवर्ग, संशोध्यमानामितगुप्तिगेहम् ॥ ४ ॥ उद्भिन्नयूपं कृतसङ्घपूजं, कृतोत्सवं श्रीजिनमन्दिरेषु । प्रदीयमा-11 नाज्यगुडं गृहेषु, प्रविश्यमानाक्षतपात्ररम्यम् ॥ ५॥ सम्भोज्यमानागतसर्वलोकं, ताम्बूलदानेन विधूतशोकम् । आजीविकोत्सारितचित्तरोष, सत्पात्रदानैर्विजितान्यदोषम् ॥६॥” क्रमाद्गते द्वादशमे वासरे सम्भोज्य वजनान् । ॥२५२॥ Jain Education HAUllanal For Private & Personel Use Only Lainelibrary.org Page #159 -------------------------------------------------------------------------- ________________ तेषां पुत्राणां पृथक् पृथक् नामानि नागो ददौ । ततः पञ्चभिर्धात्रीमिाल्यमानास्ते नागपुत्रा वृद्धि गच्छन्तो देवकुमारतुल्या बभूवुः । ते नागपुत्राः पदनिबघुर्धरशब्दातृपितृप्रमुखाणां प्रमोदं ददुः । ते पुत्रा नागेन पञ्चवर्षप्रमिता लेखशालायां पठितुं मुक्ताः, कलाः समस्ताध र्मकर्मशास्त्रसम्बन्धिनीर्ललुः । सर्वेऽपि [सुलसा] धर्मकर्मपरायणाः क्रमाच्छ्रेणिकभूपस्य सेवका बभूवुः । ततः प्राप्तयौवनास्ते कुमारा नागेन महेभ्यपुत्रीः परिणानायिताः । सुलसा ताभिर्वधूभिर्विनयवतीभिः सुखिनी बभूव । अन्येद्युः श्रेणिको विशालायाः चेटकभूपतेः सुज्ये-11 काष्ठापुत्रीरूपं चित्रलिखितं तापसीसमानीतं दृष्ट्रा तामङ्गीकर्तुकामोऽभूत् । तदा श्रेणिकमनोरथपूरणायाम वणिग्वेषं विधाय विशालायां गतः। तत्र भूपान्तःपुरपार्श्वे हट्टं मण्डयामास । तदा सुज्येष्ठाचेटी तत्र ऋयाणकं| ग्रहीतुमागच्छति । समधु स वणिग् ददाति । यदा यदा चेटी वस्तु ग्रहीतुमायाति तदा पट्टलिखितं श्रेणिकरूपं दिव्यं पूजयामासाभयः। चेट्याऽन्यदा पृष्टं-कस्य रूपम् ?, तेनोक्तं-मया वक्तुं न शक्यते तत्स्वरूपम् । ततो विशेषतश्चेटी पृच्छति । ततः प्रोक्तं श्रेणिकस्य । ततश्चेट्या सुज्येष्ठाया अग्रे प्रोक्तम् । ततः सुज्येष्ठा जगौतथा त्वं कुरु यथा मां स परिणयति। ततश्चेट्या अभयस्याग्रे स्वामिन्युक्तं प्रोक्तम्। ततः सुरक्षा कारिताऽभयेन । मरते.४३ Jain Education For Private Personal Use Only d ainelibrary.org Page #160 -------------------------------------------------------------------------- ________________ सुलसाकथा। कारे ॥ श्रीभरते श्रेणिकाय ज्ञापितं-चैत्रशुक्लद्दादश्यां त्वया सुरङ्गयाऽऽगन्तव्यम् । सुज्येष्ठाया अपि ज्ञापितं-चैत्रशुद्धद्वादश्यां समेसध्य यति श्रेणिकः । ततः श्रेणिके तस्मिन् दिने सुरङ्गया तत्र समागते सुज्येष्ठा यावच्चलितुकामाऽभूत् तावच्चेलणा जगौ-अहमपि त्वया सह समेष्यामि, श्रेणिकं परिणेष्यामि त्वया सह । ततो वे अपि पुत्र्यौ सुरङ्गाया मुखे | ॥ २५३॥ समागते । तदा सुज्येष्ठाऽवग्-भगिनि ! मम रत्नकरण्डको विस्मृतोऽस्ति, तं लात्वा यावदेष्यामि तावत्त्वयाऽत्र स्थेयम् । एवमुक्त्वा सुज्येष्ठा रत्नकरण्डकमानेतुं पश्चाद्गता । इतः श्रेणिकः सुलसाया द्वात्रिंशत् पुत्राः पृथक् पृथक् । IN रथस्थ उत्सुकः सुज्येष्ठाभ्रान्त्या चेल्लणामेव रथारूढां कृत्वा पश्चात् त्वरितं ववले। इतः सुज्येष्ठाकृतकोलाहलात् पुत्री हरणवृत्तान्तं श्रुत्वा चेटकः क्षमापः श्रेणिकपृष्ठौ दधावे स्वपुत्रीवालनाय । चेटकं युद्धाय गच्छन्तं निवार्य वैरङ्गिकचेटकभूपसेवकः सुरङ्गायां श्रेणिकपृष्ठौ गतः । तत्र युद्धे जायमाने सुलसाया एकस्मिन् पुत्रे तेन हते एकत्रिंशदपि पुत्रा मृताः । श्रेणिकश्चेल्लणां नीत्वा यावत् स्वपुरसमीपे सुज्येष्ठे ! इति जजल्प । तावच्चेल्लणा जगौ-नाहं सुज्येष्ठा, किन्तु तस्याः कनिष्ठा चेल्लणाऽस्मि । ततो राजा तां परिणीतवान् महोत्सवेन । तदा सुलसा खपुत्रान्| मृतान् श्रुत्वा भृशं रुरोदेति । हा दैव ! हताः कथं त्वया मम पुत्रा युगपज्जगत्प्रियाः इत्यादि सुलसा रुदन्ती नाह ॥२५३॥ Jan Education hinelibrary.org Page #161 -------------------------------------------------------------------------- ________________ जनान् रोदयामास । तदा नागमन्दिरे समेत्याभयकुमारः प्रबोधायेत्यवग्-अपि जैनमतार्थवेदिनामपि सांसारिक-IN भावनाभृताम् । भवतां नहि शोकसागरे, पतितुं युक्तमिवाविवेकिनाम्॥१॥ यदयं भव इन्द्रजालवद्धरिकोदण्ड इवातिचञ्चलः । चपलश्च गजेन्द्रकर्णवत्, परसन्ध्याभ्रमरागरूपवत् ॥ २॥ पवनेरिततूलपूरवत् , मृगतृष्णेव निदाघवासरे । युवतीनयनाञ्जनवत्सदा, द्रुतकल्लोल इवाम्भसां निधौ ॥ ३ ॥ इह यन्मियते शरीरिभिः, प्रकृतिः । |सा विकृतिस्तु जीवनम्। स्थिरता यदि कापि लभ्यते, स तु लाभः किमु शोच्यतेतराम् ? ॥ ४ ॥ कुशकोटिगतोद-II बिन्दुवत् , परिपक्वद्रुमपत्रवृन्तवत् । जलबुहुदवच्छरीरिणां, क्षणकं देहमिदं च जीवितम् ॥ ५॥ न गजैन | हयैर्न रथैर्न जनैर्न भटैर्न साधनैर्न धनैः। न च बन्धुभिः खदेवैर्मृत्योः परिरक्ष्यते प्राणी ॥ ६॥ श्रुत्वेति । अभयोक्तानि सूक्तानि नागसुलसे गतशोके अभूताम् । इतः-चम्पापुर्या भगवान महावीरः समवासार्षीत् । तत्रानेके देवा राजानो धर्मं श्रोतुमीयुः । संसारसागरेऽपारे, जन्मकल्लोलसङ्कले । दुर्लभं मानुषं जन्म, दृष्टान्तैर्दशभिर्भृशम् ॥ १ ॥ चुल्लग पासग धन्ने जूए रयणे य सुमिण चक्के य । चम्मजुगे परमाणू, दस दिटुंता मणुअजम्मे ॥ २ ॥ गोधूम इव धान्येषु, मेघाम्बु सलिलेष्वपि । स्वर्गद्गुः सर्वकाष्ठेषु, यथा धातुषु काञ्चनम् ॥ ३ ॥ Jain Educa t ional For Private Personel Use Only Harjainelibrary.org Page #162 -------------------------------------------------------------------------- ________________ ॥ श्रीभरतेश्वरवृत्तौ साध्व्यधि कारे ॥ २५४ ॥ Jain Education सर्वकार्यकरः कामं, सर्वोत्कृष्टगुणाधिकः । भवेषु लक्षसंख्येषु तथाऽयं मानुषो भवः ॥ ४ ॥ इत्यादि धर्मो पदेशं श्रुत्वा श्रीआम्बडपरिव्राजकः पूर्वप्रपन्नश्रावकधर्मः त्रिदण्डकुण्डिकाहस्तो धातुरक्तवस्त्रः शिखावृषीपीठ - |धरः छत्रिकावारितातपो व्योमविद्याद्यनेकलब्धिधरः सर्वज्ञाज्ञाभृत् प्रभुं प्रणम्याह - भगवन् ! मयाऽनेकेषु तीर्थेषु देवा नताः अधुना राजगृहे जिनान्नन्तुं यियासुरस्मि । यदि तत्र किमपि कार्यं भवति तदादिश्यताम् । प्रभुः | प्राह - तत्र सुलसायाः सुश्राविकाया धर्मलाभः कथनीयस्त्वयाऽस्मदीयः । तथेति गदित्वा स मुनिः प्रभुं प्रणम्य चचाल । राजगृहोपान्ते गत्वा दध्यौ -यस्या गुणै रञ्जितो भगवान् धर्मलाभं प्रेषयति सा कीदृश्यस्तीति धर्मे परीक्षा करिष्यते प्रथमं, पश्चात् प्रभूक्तं कथयिष्यते मया । ततः पूर्वं सत्पात्रीभूय यतीभूय च सचितादिवस्तुया| चनेन परीक्षिता सुलसा । तदा न चलिता । ततो ब्रह्मरूपं कृत्वा पद्मासनस्थश्चतुराननः पूर्वद्यारे समेत्य मुनिः प्राह - अहं ब्रह्मास्मि । तदा ब्रह्माणमागतं श्रुत्वा सुलसां विना सर्वजनास्तत्र वन्दितुं समाययुः । दक्षिणस्यां | विष्णुरूपे तेन कृते तत्र नागता सुलसा । पश्चिमायामीश्वररूपे कृतेऽपि तेन नागता वन्दितुं तत्र सुलसा । चतुर्थे | दिने मुनिर्जिनेन्द्ररूपं विधाय स्वर्णरूप्यरत्नमयवप्रादिसमग्र जिनेन्द्र चिह्नधर उत्तरस्यां तस्थौ धर्मोपदेशं दातुम् । सुलसाकथा । ॥ २५४ ॥ inelibrary.org Page #163 -------------------------------------------------------------------------- ________________ अहं साक्षात् पञ्चविंशतितमो जिनः समागाम् । तदा सुलसा दध्यौ-जिनाश्चतुर्विंशतिरेव भवन्ति, न पञ्चविंशतिः।। अत एष कूटो जिनः। ततस्तत्रापि वन्दितुं सुलसा न गता। ततः पञ्चमे दिने श्रावकवेषं कृत्वा धौतिकवस्त्रधरः सुलसागृहे यावन् मुनिर्ययौ तावत् सुलसा तमागच्छन्तं दृष्ट्वा हृष्टा सम्मुखं गत्वा सादरं वन्दामीति मिथो । जल्पतस्तौ। आसनमुपवेशनाय वितीर्य सुलसा जगौ-भवतः समाधिरस्ति ? । तेनोक्तं-देवगुरुपादप्रसादैः । मया । श्रीशत्रुञ्जयादितीर्थेषु यात्रा कृता । चम्पायामहं गतः। तत्र श्रीवर्धमानो जिनो वन्दितः।धर्मोपदेशः श्रुतः। भगवता । प्रोक्तं-त्वया राजगृहे सुलसायाः श्राविकाया धर्मलाभः कथनीयः। एतच्छ्रुत्वा सुलसा समुत्थाय भक्त्या क्षमाश्रमणपूर्व प्रभुं वन्दते स्म, स्तौतीति च-मोहमल्लबलमर्दनवीर, पापपङ्कगमनामलनीर । कर्मरेणुहरणैकसमीर, त्वं जिनेश्वरपते जय वीर !॥१॥ देवदानवनरेश्वरवन्ध, चालिताचलसुराचलशृङ्ग। केवलाक्षिकलिताखिलविश्व, रूप|निर्जितजगत्रयवीर ॥२॥ वर्द्धमान जनपावननाथ, पादपीठलुठितामरनाथ! । तावकीनपदपङ्कजसङ्गं, मौलिसद्मनि करोमि सरङ्गम् ॥ ३ ॥ ये तवांघिरजसा जनिताङ्का, भालपट्टतिलके विकलाङ्काः । स्वीकरोति न भवोऽपि नरांस्तानङ्कशङ्कित इवाधिनिरस्तान् ॥ ४॥ यजिनेन्द्रपदपङ्कजमूले, लोलुठीति सततं शिवकूले । उत्तमाङ्ग- For Private Personal Use Only aineliorary.org Page #164 -------------------------------------------------------------------------- ________________ ॥ श्रीभरतेश्वरवृत्ती साळ्यधिः कारे सुलसाकथा। ॥ २५५॥ मवृथार्थमविद्य (भं) तद्वदन्ति विबुधा भुवि वन्द्यम् ॥ ५॥ येः प्रसूनलतिकाभिरिहाङ्गमङ्कयन्ति तव देव सुचङ्गम् । चामराणि नियतं विलसन्ति, तत्पराणि तत्पुरो विकसन्ति ॥ ६॥ यो जिनाधिप ! पूजनमत्र, प्रातरेव विदधाति । पवित्रः । पूज्यतां स लभतेऽत्र परत्र, सर्वदैव च नृपेषु विशिष्टाम् ॥ ७ ॥ त्रैशलेयचरणाम्बुजशेषां, ये वहन्ति | शिरसा हृतदोषाम् । आतपत्रममलं किल तेषां, मस्तकोपरि विभाति समेषाम्॥ ८॥ इत्यादि श्रीवीरजिनं स्तुत्वा । सोदरतुल्यभक्त्याऽन्नपानादिविश्राणनेन सादरमम्बडं भोजयामास सुलसा । ततश्चाम्बडस्तत्र जिनान्नत्वाऽन्यत्र चचाल । सुलसा निरन्तरं श्रीवीरजिनस्य त्रिकालमा कुर्वाणोभयकालं प्रतिक्रमणं तन्वाना सत्पात्रेषु दानं ददाना| षष्ठाष्टमादितपःकरणपरा निजं वपुः निष्पापं चकार । ततः सुलसा श्रीशत्रुञ्जयादिषु यात्रां चकार विस्तरतः। नागोऽपि | विशेषतःशुद्धं श्रीजिनधर्म करोति । अथ सुलसा प्रान्तसमयमवगत्य गुरुपार्श्वे कृताञ्जलिः प्राह-भगवन् ! मंमारा-| धनां कारयाधुना । ततो गुरुभिराराधना कारिता विस्तरात् । ततः सुलसा कृताराधना श्रीवीरजिनं हृदये स्मरन्ती | ॥२५५॥ स्वर्गलोकं जगाम। ततश्च्युता सुलसा अत्रैव भरतखण्डे भाविन्यां चतुर्विंशतौ निर्ममः पञ्चदशो जिनेन्द्रो भविष्यति। इति यः श्रीजिनेन्द्राणां कुरुते (आराधनां) स सुलसा श्राविकेव मुक्तिभाग् भवति।इति सुलसाचरित्रं समाप्तम् ॥१॥ Jain Education anal For Private & Personel Use Only Jorainelibrary.org Page #165 -------------------------------------------------------------------------- ________________ || वितीर्णं शुद्धपात्रेषु, दानं सद्भावपूर्वकम् । चन्दनाया इव श्राद्या, वीरो मुक्त्यै भवेन्ननु ॥ १॥ | तथाहि-अस्मिन् भरतखण्डे कौशाम्बी पुरी विद्यते । तत्रानेके जिनप्रासादाः शोभन्ते।तत्र शतानीको राजा न्यायाध्वना दानादिधर्मपरो राज्यं करोति स्म । तेन राज्ञा चेटकराज्ञः पुत्री मृगावती नाम्ना परिणीता । तस्य । IN मन्त्री सुगोत्रोऽभूत् । तस्य प्रिया नन्दा नाम्न्यजनि।सा च श्राविका मृगावत्या सह मैत्री कुर्वाणा धर्मं करोति स्म। तत्र च धनावहनाम्ना श्रेष्ठी वसति स्म । तस्य पत्नी मूलाऽजनि । इतस्तत्र श्रीवीरजिनो विहरमाणः छद्मस्थः । | पौषकृष्णप्रतिपदिने समागात् । इतः प्रभुस्तत्राभिग्रहं लाति स्म । लोहनिगडितबद्धांत्रिः १ मुण्डिता २ उपोषिता ३ रुदती ४ राजपुत्र्यपि प्रेष्यतां गता ५ देहल्यन्तरितैकपदा ६ निवृत्तायां भिक्षावेलायां ७ सूर्पकोणे ८ कुल्माषान् ९ ददाति तदा मया पारणकं कर्तव्यं, नान्यथा इति. प्रभुवीरोऽभिग्रहं जग्राह । एवमभिग्रहं गृहीत्वा मध्याह्ने भिक्षाचर्यायां भ्रमतः प्रभोश्चतुर्मासी गता । अन्येद्युः प्रभुः भिक्षार्थं भ्रमन् कल्पगुरिव सुगोत्रमत्रिगृहे समागात् । तदा प्रभुं दुर्बलगात्रं शुद्धामपि भिक्षामगृह्णानं सुगोत्रमत्रिपत्नी नन्दा दृष्ट्वा हृष्टा भिक्षां दातुमभ्युत्तस्थौ । घृतक्षीरखण्डाद्याहारं ददानां तामतिक्रम्य प्रभुरन्यत्र गतः। ततो नन्दा पत्युः पार्श्वे प्राह-प्रभुः कथं भिक्षां न गृह्णाति? Jain Educat i onal For Private & Personel Use Only Nw.jainelibrary.org Page #166 -------------------------------------------------------------------------- ________________ चरित्रम्। कारे ॥२५६॥ "श्रीभरते- कारणमत्र ज्ञायते यदि तदा वरम् । मत्री प्राह-अन्नं विना प्रभुम॒तिं गमिष्यति । योऽभिग्रहः प्रभुणा गृही- चन्दनाश्वरवृत्ती साध्यधि- तोऽस्ति स यथा तथा ज्ञातव्य एव । मृगावत्यपि प्रभुं भिक्षामगृह्णानं ज्ञात्वा प्रभोभिक्षां दातुं बहूनुपायान् । करोति स्म । ततो मृगावतीनन्दे मिथः प्रीतिपरे प्रभुं पारणार्थ निमत्रयामासतुः । प्रभुर्यदान गृह्णाति तदा हे श्राद्धयौ दुःखिन्यौ बभूवतुः। ततो राजा मन्त्री मृगावती नन्दा निरन्तरं भिक्षां दातुं प्रभवे उपचक्रिरे । तत-IN स्तैर्ध्यातं जल्पितं च मिथः-प्रभुणा योऽभिग्रहश्चिन्तितोऽस्ति स कथं ज्ञायते ? । इतश्चम्पापुर्यां दधिवाहनो राजा कि राज्यं करोति स्म । दधिवाहनेन पद्मावती चेटकभूपपुत्री परिणीता । पद्मावत्या धारणीति नाम द्वितीयं कथ्यते। तस्य राज्ञश्चन्दनबालेति नाम्ना पुत्री बभूव । क्रमाच्छतानीकदधिवाहनभूपयोवैरं जातमभूत् । प्रच्छन्नं ।। कशतानीको राजा सर्वबलयुतः स्वपुरान्निर्गत्य चम्पां वेष्टयामास । ततो जायमाने महारणे रौद्रे मनुष्यसुभटेषु । शतसंख्येषु पतत्सु दधिवाहनो राजा नष्टः सर्वराज्यं मुक्त्वा । ततः शतानीकेन भूपेन लुण्ठिता चम्पापुरी। २५६ ॥ तदैकेन पदिकेन दधिवाहनभूपस्य धारणीप्रियावसुमतीपुत्र्यौ गृहीते । कौशाम्बीनाथस्तत्र स्वाज्ञा प्रवर्तयित्वा | पश्चादवले स्वपुरं प्रति । रथारूढे मातापुत्र्यौ द्वे धारणीवसुमत्यौ कृत्वा चचाल पदिकः । मार्गे गच्छन् सुभटो Jain Educati o nal For Private & Personel Use Only INDainelibrary.org Page #167 -------------------------------------------------------------------------- ________________ जगौ-भो धारणि ! त्वं मम प्रिया भव । धारणी प्राह-रे अधम ! रे पापिष्ठ ! एवं किं त्वया प्रोक्तम् ? । अहं तापरस्त्री अस्मि । परस्त्रीगमने पुरुषो नरकगामी भवति । यतः-"स्वाधीनेऽपि कलत्रे नीचः परदारलम्पटो भवति । सम्पूर्णेऽपि तटाके काकः कुम्भोदकं पिबति॥१॥ जं छन्नं आइरियं तइआ जणणीइ जुबणे समए। तं पयडिज्जइ इहि सुएहिँ सीलं चयंतेहिं ॥ २ ॥ अप्पउं धूलिहिं मेलिउं, सयणह दीधउं छार । पगि पगि मांथा ढांकणउं । जिणि जोई परदार ॥३॥ विक्रमाक्रान्तविश्वोऽपि, परस्त्रीषु रिरंसया। कृत्वा कुलक्षयं प्राप, नरकं दशकन्धरः॥४॥" तदा तेन पदिकेन तस्या धारिण्याः शीलभङ्गविषये अनेके प्रकाराः कृताः, परं तस्या मनो मनागपि न चलि तम् । तदानीं तेनानुगेन शीलभञ्जनविषये बलं कुर्वता धारिण्या प्राणास्त्यक्ताः । तदा वसुमती मातृवियोगाIN देवं विललाप-हउ बांडी नइ छांडिउ नेह, भली माइ तूं भलउ सनेह । खण अधखण न फिरातउं घडी, हउं कां न । ICIमुई परहथि चडी ॥ १ ॥ वसुमती विलगी पाइ, जाइवा न हि देउ माई। जिसी भावइ तिसो थाइ पुण, मूहइंग लेई साथिइ जाइ ॥ २ ॥ इत्यादि। पुनः क्षणं भूमौ लुठित्वा पुनर्वसुमती रोदनं कुर्वती जगौ । पाणीतणइ वियोगिका, दम जिम फूटइ हीउं । तिम जइ माणस हुँति तो, साचउ सनेह पतीजीइ ॥ १ ॥अतिवल्लहा मू Jain Education Genelibrary.org Page #168 -------------------------------------------------------------------------- ________________ ॥ श्रीभरतेश्वरवृत्तौ साध्व्यधि कारे ॥ २५७ ॥ Jain Education आह, पाणी पापिणी निसरइ । जाणउं साचंउ सनेह, जउ लोयणि लोही वहइ ॥ २ ॥ इत्यादि वसुमतीरोदनवचः श्रुत्वा पदातिको जगौ - भो मृगेक्षणे ! किं मया कुवचनं जल्पितं ?, भवितव्यताया अग्रतः को नु छुटति | राजा वा रङ्को वा ? । त्वं मा जानीहि इति अयं मां परिणेष्यति बलात् । मम त्वमतः परं भगिन्येव पुत्री वा त्वं | मम । तदा पादातिक एवं पर्यवसाय्य तां धारण्याः शरीराद्धारादिशृङ्गारमादाय धारणीं रथाद्भूमौ चिक्षेप । ततः | पादातिको यावता स्वगृहे समानीतवान् तदा गेहिन्येवं व्याजहार - केनेयं नारी अत्रानायिता, दृग्भ्यां द्रष्टुं मया न शक्यतेऽनयाऽऽगच्छन्त्या मम सर्वं गृहीतं, एषा यदि त्वया रक्ष्यते तदाऽहमात्महत्यां दास्यामि, यदि त्वयेयं छन्नमत्रानीता कोऽपि ज्ञास्यति राजा वा तदा तव सर्वस्वं राजा ग्रहीष्यति । अस्यामागतायां मम शीतं चटितम् । यदग्रतो रक्षिष्यसि ज्वरोऽपि चटिष्यति । तेनेयं गृहाद्वहिर्निष्कास्यतां त्वया । त्वं मा जानीहि एषा सर्वं सहिष्यति । अहमधुनैव भूपपार्श्व गत्वा कथयिष्यामि । पुनरेवं तयोक्तम्-तुं लूसी आवीउ परराउ, छतेइ मारि| सि तरखाइ काउ । ऊतर पडऊतर मनमाडि, जउ मई काज तउ छोडी छांडि ॥ १ ॥ सउकिरूपि जउ आवइ दासि, तोइ न धीरउं आपण पासि । सउकिस रीसउं जइ आवइ राज, तिणि राजई अम्ह नथी काज ॥ २ ॥ चन्दनाचरित्रम् | ॥ २५७ ॥ nelibrary.org Page #169 -------------------------------------------------------------------------- ________________ सउकिस रीसी कंचणकोडि, जहि दीसइ ते डोला फोडि। थोडउं घणुं लहु इनु विकि, नहीतर वेगिइं छोडी मुंकि ॥ ३ ॥ इति प्रियावचः श्रुत्वा कम्पमानतनुर्गृहे पादातिको बहिर्गृहे राजपुत्रीं निनाय । ततः प्रियातो बिभ्यत् ।। (भाय) पादातिकः। स्त्रीरत्नं विक्रेतुं राजपथे पादातिको निनाय । तदा अनेके लोकास्तां लातुं मिलिताः । वेश्या । अपि स्त्रियं वर्यामागतां विक्रेतुं श्रुत्वा ग्रहीतुं तत्राययुः । तदा काचिद्वेश्या एवं जगौ-अस्माकमग्रे को ग्रहीयति तां स्त्रियम् ?, यावन्मानं धनं मार्गयिष्यति तावदस्माभिरर्पयित्वा सा ग्रहीतव्या । तदा बहवो लोका वेश्याश्च तां ग्रहीतुमागताः सत्यवन्यमक्षिका इव मधु वेष्टयामासुः। वृद्धा वेश्या जगौ-रत्नादि यत्तव विलोक्यते । तन्मार्गय इयमस्मभ्यमर्प्यताम् । कलकलाट जां लगइ न होइ. रणि राउल गति न जाणइ कोइ । तां लगइ रहा । विलवइ जिम, किम्हइ अवर न भोलवइ॥१॥ पादातिको जगौ-पञ्चशतं दीनाराणामप्य इमां गृहाण । श्रुत्वैतद्वेश्या हृष्टा । एकस्या एकस्या अग्रे रहः कथयन्ति ता वेश्या मिथः-नवलक्षं सुवर्णानामेतस्या नख एको लभते। मूल्यमल्पमेतदर्प्यते मयेति ब्रुवाणा अबलां वेश्या बाहौ दधार । तदा राजपुत्री पप्रच्छ–युष्माकं किं कुलं? किं क्रियते युष्मत्कुले? किं यूयं ब्राह्मण्यः? अथवा किं वणिजः । तदा जगुर्वेश्याः किं तव कुलेन?, अस्माकं | Jain Educational For Private Personel Use Only Www.jainelibrary.org Page #170 -------------------------------------------------------------------------- ________________ कारे ॥२५८॥ ॥श्रीभरते-I.टगृहे वर्याणि पट्टकूलानि परिधीयन्ते ताम्बूलं भक्ष्यते । अस्माकं यादृग् भोजनादि वर्तते तादृग् राजगृहे भूपपत्नी-INI चन्दना चरित्रम्। श्वरवृत्तानामपि नास्ति । एतच्छत्वा तया स्त्रियोक्तं-ज्ञातं तव कुलं वेश्या इति । अहं नायास्यामि भवत्कुले । यदा साव्यधि ताभिर्बलात्कारः कृतः तदा वसुमती एवं दुःखं धत्ते । तउ वसुमती दोहेलउं धरइ, तउ तीहां सील सखायत Kalकरइ । जे बहु बोली तेह तू काक, तेहनू दैवी ऊदाल्यूं नाक ॥१॥ जां जोइ तां नाकज नही, बोल बोलतां । झबकइ रही। काली जिसी हुई डूंबडी, हसइ लोक पाडइ बूंबडी ॥ २ ॥ बीजी नासइ करती सान, आवि N आवि हवे जासिइं कान । एक लोकपायक नई खलइ, बीजी वेस पूंठि किलकिलह ॥३॥ चालि चालि करति घरि गई, भूडी छोडी भनइं नवि लइ । कलरव कोलाहल अतिघणउ, अवसर टलिउ वेकावा तणो ॥४॥ तदा । एकस्या नासिका गता, एकस्याः कर्णो गतः । ततो नंष्ट्वा वेश्या गताः। ततोऽन्यस्मिन् चतुष्पथे पादातिको गतः। तत्र धनावहः श्रेष्ठी समागतस्तां ग्रहीतम् । तया पृष्टं तव गृहे किं क्रियते ?. धनावहो जगौ-अस्माकं कुले देवो जिनः पूज्यते, चारित्रिणः साधवः सेव्यन्ते, जैनोक्तो धर्मः श्रूयते, जीवदया पाल्यते, महामत्रो नवकारो जप्यते । जिणि तूठइं तरीइ संसार, त्रिणि वार पाणी गालीइ । दीजइ दान शील पालीइ, तप की ज ॥२५८॥ in Educator CITA For Private Personel Use Only N ainelibrary.org Page #171 -------------------------------------------------------------------------- ________________ Jain Education इभावना भावीइ ||१|| साते खेत्रे धन वावीइ, विदल माहि नवि लीजइ दहीं । अठाणुनूंं नामज नही, निसि भोजन नवि कीजिइ माइ ॥ (मांस सुरा मधु मांखण, घरि कोइ न खाइ ॥२॥ एतच्छ्रुत्वा वसुमती हृष्टाऽवग्-भो पादातिक ! यदि मां विक्रेष्यसि तदाऽस्मै देहि त्वं, ततस्तेन पादातिगेन धनावहाय श्रेष्ठिने दत्ता धनेन । ततो यावद् धनावहः श्रेष्ठी तां गृहीत्वा गृहे गतः । सुकर्मवशतः सुस्थाने चन्दनाऽगात् । यतः " - विहि विहडावर विहि घडइ, विहि घडिउं भंजइ । इम्हइ लोअ जु तडफडइ, जं विहि करइ स होइ ॥ १ ॥” तदा तां दृष्ट्वा तस्याः प्रिया मूला चकिता । धनावहेन चन्दनबालेति नाम प्रोक्तम् । श्रेष्ठिनोक्तं - अस्याः पुत्र्याः पालने यत्नः कार्यस्त्वया । तदा मूला दध्यौ - एष मम पतिरपरां स्त्रियं परिणेतुं एतामानीतवान् । अधुना जल्पति इयं पुत्री - पापीइ पति अखत्र नवि गणइ, मनि मइलओ मुखि बेटी भणइ । सीअलउं बोली देसीइ दाघ, डोकरिनइ घरि पयठउ वाघ ॥ १ ॥ दूध नीम लीघउं मंजारि, उंदरिसरसी मंत्री हारि । एह बात जइ साची होइ, ए बेटी नवि मानइ कोइ ॥ २ ॥ | हुं पडती ए चडती वेस, मुज माथइ हूआ करडा केस । वडपणतणी विणासणहारि, संतापती सउकि घरबारि ॥ ३ ॥ हउं आगई जीभइ आपणी, पीहरि सविहं अलखामणी । कोइ न पावे पाणी पली, बेइ भव गिया jainelibrary.org Page #172 -------------------------------------------------------------------------- ________________ ॥ श्रीभरतेश्वरवृत्ती १२ विभागे ॥ २५९ ॥ Jain Education हिव निश्चि वली ॥ ४ ॥ एह कारणि वेचउं जेतलउं, मूं परणातां न लागइ तेतलउं । सिता नाकि राइ च पलुइ, नू सडि आज मूलानइ हुइ ॥ ५ ॥ अधुना यदि किमप्युच्यते तदा श्रेष्ठिनो न रोचिप्यते । एकवारं यद्यहमवसरं लप्स्ये तदाऽहमिमां मारयिष्यामि । सा मूला शून्यचित्ताऽजनि । एकदा मूलायां प्रातिवेश्मिकागृहे गतायां श्रेष्ठी गृहे समायातः । तदा तातमासने उपवेश्य चन्दनबाला विनयपूर्वं तातपादौ प्रक्षालयितुं लग्ना । | तदाऽकस्मान्मूला गृहे समागता । चन्दनबालां धनावहश्रेष्ठिपादौ प्रक्षालयन्तीं वीक्ष्य श्रेष्ठिनं तद्वेणीं भूमौ लुठन्तीं खोत्सङ्गे नयन्तं च वीक्ष्य दध्यौ - एषा श्रेष्ठिपदौ एवं प्रक्षालयति, अस्याः पार्श्वादेवं च वेणीं समारयति, तदा ज्ञायते मां कर्षयित्वाऽथवा विषेण मां हत्वा अस्याः पाणिग्रहणं करिष्यति । मूला दध्यावेवम् - ऊगंती विसवेलडी, नखहिं न छेदी जेहिं । ते मूरख मूला भणइ, तउरितु न समाधिउं जेहिं ॥ १ ॥ फोडी नाम जु सीअला, विसहज महुरउं नाम । सउकिज नामि बिहनडी, ए त्रिन्हि खइ जाउ ॥ २ ॥ श्रेष्ठी प्रातर्हट्टे गतः, मूलया नापितस्तदाऽऽकारितः । प्रोक्तं च- अस्या मस्तकं भद्रीकुरु । ततस्तेन चन्दनबालाया मस्तकं भद्रीकृतम् । ततो निगडानि पदयोः क्षिप्त्वा तां गर्भगृहे मूला च रहश्चिक्षेप, तालुकं च तदा ददौ । ततो दध्यौ मूला - सउकि मारी केहु दोस, सउकि सरइ ational चन्दनबा लाकथा । ॥ २५९ ॥ jainelibrary.org Page #173 -------------------------------------------------------------------------- ________________ Jain Educatio | तु हुइ संतोष । सउकि तणा नवि लागइ गोज्झ, राषइ सउकि ते माणुस रोज्झ ॥ १ ॥ गोरी पुछइ सुगुणजण, ऊभी रायह चउकि । जयको जाणइ ते कहतु, सूला भली कि सउकी ? ॥ २ ॥ सूली एकह कहडउ, सउकी अणंता कह । नितु मरइ नितु मारीइ, पगि पगि हियडा हट्ठ ॥ १ ॥ तदा चन्दनबाला अपवरके स्थिता दध्यौ - मम वीतराग एव शरणं । मम चैवंविधं कर्म समायातं दुष्टं, यतः -नयर भंगिहउं पाइक लिइ, मारगि वहतां माडी | मुइ । ढोर तणी परि मांडी पीठ, वेस विसाहण आवी दीठ ॥ १ ॥ एक वात पणी रूडी हुइ, दोहिलउं छइ पणि | तेहि न लइ । निवरुं थानक पामिउं आज, करसिउं धर्म्मध्याननूं काज ॥ २ ॥ जाणइ नहीं दिवस नइ स्यणि, झरतउ नीर निवारइ नयणि । चन्दन महामंत्र मनि जपइ, तिहु उपवासे करमज खिपइ ॥ ३ ॥ तत्र स्थिता चन्दनबाला दिनं रात्रिं च न जानाति ॥ इतो धनावहः श्रेष्ठी गृहे समागतः पप्रच्छ पत्नीं - भो पत्नि ! पुत्री कुत्र गता ?, [श्रेष्ठी जगौ - ] चन्दनां विना कथं मया भोजनं क्रियते ? | मूला जगौ - छोकरडी वीसावी काय, घडीय इक न रहइ बाहरि पाय । कुण जाणइ ए किहां डमडमइ, कुण जाणइ किहिं सरसी रमइ ॥ १ ॥ आवई छइ छोडाउं उलखिसिइं कोइ एहउ तणा । सगु सणीजउ लेई जाइसि, माहरइ वाहर कोइ धाइसि ॥ २ ॥ तुम्ह मनि घणा, jainelibrary.org Page #174 -------------------------------------------------------------------------- ________________ ॥ श्रीभरते- श्वरवृत्ती विभाग ॥२६ ॥ छोकरेडीनउ सोग, अम्ह आपणा अरथनउ ऊजोग । एतलेउ सोनउं आपत व्याजि, वरिसिहिं बिमण चन्दनवाआवत काजि ॥ ३॥ धनावहः श्रेष्ठी जगौ-यदि कुमारी न लप्स्यते तदा मयाऽनशनं ग्रहीतव्यम् । तदा एकान्ते । लाकथा। || एकया वृद्धया दास्या धनावहस्याने प्रोक्तम्-गहिला गामट मूढ गमार, चन्दन मुइ किसी करइ सार । कही। वार जीवत जइ होइ, तउ तूं इणइ उरडइ जै जोइ ॥१॥श्रेष्ठी जगौ-भो दासि ! त्वमुत्तमे एवं वदन्त्यसि । तत्कालं तालकं भक्त्वा यावत् श्रेष्ठी त्वरितमपवरकमध्ये गतः सन्नन्धकारवशाच्चन्दनामपश्यन् शब्दयामास रोदिति च । | दीपकरणाञ्चन्दनां वीक्ष्योत्सङ्गे लात्वा च श्रेष्ठी प्राह-भो पुत्रि! किं त्वं ममोत्तरं न ददासि ? । तदा चन्दनां विहितोपवासत्रयामुत्पाट्य भोजनदानाय पट्टशालायामानीतवान् उम्बरपाद्ये । इतो मूला सर्वमन्नं गृहमध्ये मुक्त्वा । तालकं दत्त्वाऽन्यत्र ययौ । तदा श्रेष्ठी तालकं दत्तं गृहे दृष्ट्वा व्याकुलः प्राह दासी प्रति-यदन्नं भवति तदानी-1 यताम् । अस्याः क्लमात् मरणं भविष्यति । तदा दास्या दर्शितान् कुल्माषान् सूर्पके क्षिप्त्वा श्रेष्ठी पारणार्थं पुत्र्यै IC॥२६॥ महानसादानीय ददौ। तदाऽष्टमतपःपारणे चन्दनबाला अतिथिसमागमं यावद्वाञ्छति तावद् भगवान् श्रीमहावीरो द्रव्यतः कुल्माषान् सूर्पकोणकस्थितान् क्षेत्रादेहल्यामेकपादमारतः एकपादं परतः कृत्वा कालतो भिक्षा Jain Education For Private & Personel Use Only S ainelibrary.org Page #175 -------------------------------------------------------------------------- ________________ वेलायां व्यतीतायां भावतो राजपुत्री दासत्वमापन्ना निगडिता रुदती मुण्डितमस्तका अष्टमभक्तिका क्वापि मह्यं । भिक्षां दास्यति तदा मया भिक्षा ग्राह्येत्यभिग्रहं गृहीत्वा गोचरचर्यायां [श्रीवईमानजिनो] भिक्षार्थं गृहे गृहे भ्रमति स्म । एवंविधाभिग्रहवन्तं श्रीवीरजिनं तत्राकस्मादागतं वीक्ष्य हृष्टा चन्दनबाला कुल्माषपूर्णसूर्पकहस्ता निगडिता मुण्डितमस्तका एकं पादमुम्बराबहिर्दधाना द्वितीयं पादमुम्बरान्मध्ये दधाना तुष्टाव-भगवन् ! जग| तीवन्द्य, स्वर्गापवर्गसौख्यद। निर्जिताशेषभावारे, विजयस्व चिरं प्रभो!॥१॥ प्रसद्य चापि देवेश, शुद्धमन्नमिदं । स्फुटम् । गृहाण मां (द्राक्) कुरुष्व त्वं, कृतार्थी मां हि साम्प्रतम्॥२॥प्रभुस्तदा स्वमभिग्रहं पूर्ण वीक्ष्य कुल्माषान् । जग्राह । पृथ्वीनाथसुता भुजिष्यचरिता जर्जरिता (निर्यत्रिता) मुण्डिता, सीदन्ती च तथा विधाय पदयोरन्तर्गतां | देहलीम् ॥ कुल्माषान् प्रहरद्वयव्यपगमे सूर्पस्य कोणे स्थितान्, दद्यात् पारणकं तदा भगवतः सोऽयं महाभिग्रहः। V॥१॥ यदा प्रभुणा भिक्षा गृहीता तदा देवैरभ्येत्य द्वादशकोटिस्वर्णवृष्टिः कृता । तदा लोहनिगडानि खर्णी-II भूतानि । देवदुन्दुभयो देवैर्वाद्यन्ते । तदा शतानीको राजा तत्रागतो दृष्ट्वा देवकृतां रत्नवृष्टिं चमत्कारं प्राप। राजा जगौ-इयं वर्णवृष्टिरस्याश्चन्दनबालाया भवतु । तदा चन्दनबाला जगौ-मदीयमथ भाग्यं वर्तते यत्प्रभुर्मया | JainEducatiore For Private Personal Use Only Page #176 -------------------------------------------------------------------------- ________________ लाकथा। ॥२६१॥ ॥श्रीभरते पारणां कारितः। मूलापि धन्या। चन्दनबाला बोलइ तीणइ ठाइ, मूलादेवी अम्हारी माइ। धारणी तूठी तउ नवि चन्दनबाश्वरवृत्ती २विभागे कीधा, मूला दीठइ काज मुज सीधा ॥ १ ॥ पहिलं सतानीक धुरि राय, पाछेइ पाइकतणउ पसाउ । जु विकत । वेश्यानइं हत्थि, तउ हुं किम लागत परमत्थि? ॥ २॥धनावह पहला भवनो बाप, जेह पसाइं नाठउं मुझ पाप । Mallमूलातणउ घणउ उपगार, चन्दन मागइ संजमभार ॥ ३ ॥ मूलादेवी मदीया सत्या माता यया एवं कृतम् । यदि एवं नाकरिष्यत् तदा भगवन्तं कथमपारयिष्यम् ? । धनावहोऽपि मम सत्यो धर्मपि ताऽभूत् । ततः महावीरस्तत्र पारणकं पञ्चदिनोने षण्मासे जाते चकार । चन्दण भणइ जो मागिउं होइ, तउ मूला मत दूहवउ || कोइ । सासणदेवि आपइ आसिका, मूला थइ परमश्राविका ॥ १॥ ततो मूलापि तया चन्दनया मानिता ।। यतः-"उवयारइ उवयारडउ, सव्वो लोअ करेइ। अवगुण कीधइ गुण करइ, विरलउ जणणि जणेइ ॥२॥" प्रभुस्त्वन्यत्र विहारं चकार । क्रमात् सर्वकर्मक्षयात् प्रभुः केवलज्ञानं प्राप । तदा चन्दनबाला समेत्य प्रभुं प्रणम्य ॥२६१ ॥ संयमं ययाचे । ततश्चन्दनबालया देवदत्तां श्रियं सप्तसु क्षेत्रेषु वपित्वा दीक्षा जगृहे । एकदा श्रीमहावीरः । Mall कौशाम्ब्यां समवासाषीत् । तदाऽनेके देवा नृपाः साधवः साध्व्यः श्रावकाः श्राविकाच धर्म श्रोतुमाजग्मुः। तदा Jain Education on For Private & Personel Use Only Talainelibrary.org Page #177 -------------------------------------------------------------------------- ________________ प्रभौ धर्मोपदेशं दिशति चरमपौरुषीव्याख्याने सहजविमानस्थौ चन्द्रसूर्यो तत्रागतौ । सन्ध्यां पतितां ज्ञात्वा चन्दनाऽभ्युत्थाय पुरमध्ये उपाश्रयं गता । मृगावती वेलामजानती तत्रैव तस्थौ । चन्द्रसूर्ययोः स्वस्थाने गतयोरन्धकारं वीक्ष्य मृगावती समुत्थायोपाश्रयं ययौ । इतश्चन्दनया पौरुषी भणित्वा संस्तारितम् । मृगावती तु चन्दनायाश्चरणसंवाहनां कुर्वाणा वकृतं कर्म निन्दन्ती मिथ्यादुष्कृतं ददाति । अतः प्रभृति मयैवं न कर्तव्यम् । तदा चन्दना रुष्टोत्तरमपि न दत्ते । स्वमात्मानं निन्दन्त्या मृगावत्याः केवलज्ञानमुत्पन्नम् । तदा कृष्णं सर्पमापतन्तं दृष्ट्वा मृगावती चन्दनाया हस्तमुत्पाट्यान्यत्र मुमोच । तदा रुष्टा चन्दना जगौ-उत्तिष्ठेतः स्थानादन्यत्र गच्छ, मम हस्तं कथमुत्पाटयसि ?, मृगावत्योक्तं-सर्प आगच्छति । चन्दनयोक्तं-कथं ज्ञातं त्वया ?, मृगावती जगौज्ञानेन । चन्दनयोक्तं-किं ज्ञानं प्रतिपाति अप्रतिपाति वा ?, तयोक्तम्-अप्रतिपाति । ततोऽभ्युत्थाय मिथ्यादुष्कृतं ददानायाश्चन्दनबालाया अपि केवलज्ञानमुत्पन्नं । ततो हे अपि मुक्तिं गते । इति चन्दनबालाकथा समाप्ता ॥२॥ मनोरमाकथा सुदर्शनश्रेष्ठिकथाया ज्ञातव्या ॥ ३ ॥ पालयन्ति सदा शीलं, मुक्त्यादिसुखदायकम् । भव्या मदनरेखावत, मनसा वपुषा गिरा॥१॥ Jain EducaIDI For Private Personel Use Only Haw.jainelibrary.org Page #178 -------------------------------------------------------------------------- ________________ ॥ श्रीभरतेश्वरवृत्तौ २ विभागे ॥ २६२ ॥ Jain Educatio तथाहि—भरतखण्डभूषणे सुदर्शननामपुरे मणिरथो राजा राज्यं कुरुते स्म । तस्य लघुर्भ्राता युवराजो युगबाहुरभूत् । तस्य प्रिया सुशीला मदनरेखाऽजनि । तस्या रूपश्रियं सर्वोत्कृष्टां वीक्ष्य मणिरथो मोहितो दध्यौ इति स्वचेतसि - इयं मदनरेखा मया ध्रुवं ग्रायैव । यद्यनया न रंस्यते तदा मम जन्म निष्फलं भविष्यति । ततो यदा यदा वर्यपुष्पताम्बूलवस्त्राभरणादीनि वस्तूनि मदनरेखायाः प्रलोभनाय प्रेषयामास दास्या हस्ते तदा तदा सा ज्येष्ठस्यायं महाप्रसाद इतिकृत्वा मस्तके मणिरथोक्तमङ्गीकरोति स्म । अन्यदा भूपप्रहिता दासी तत्र | मदनरेखापार्श्वे गत्वा प्राहेति - भद्रे ! तव गुणग्रामासक्तो मणिरथो नृपस्त्वां भोगाय वाञ्छति मन्मुखेन (च) जल्पति । तदा दासीवचोवज्राहता राज्ञी जगाद तां प्रति - अन्याखपि गणिकादिनारीषु नोपैति वधूं जनः । यदि स्त्रीणां शीलगुणो न भवति तदा काञ्जिकं कथितमिव सा स्यात् । अग्रे स्त्रीजुगुप्सा । यदि शीलभङ्गं स्त्री करोति तदा नरक - पातो भवति । यतः - अणंताउ कम्मरासीउ, जया उदयमागया । तया इत्थित्तणं पत्तं, सम्मं जाणाहि गोयमा ! ॥१॥ एवंविधेष्वन्तःपुरेषु सत्स्वपि कोऽन्यो मूढोऽन्यां स्त्रियमिच्छति नरकगामी ? । मम भर्तरि जीवति यो मां भोक्तुमिच्छति स नूनं मृत एव । यदि वा बलात्कारः करिष्यते तेन तदा मया शरीरदानस्थानेऽस्मै प्राणा चन्दनवालाकथा । ॥ २६२ ॥ jainelibrary.org Page #179 -------------------------------------------------------------------------- ________________ Jain Education | एव दातव्याः । उत्तमास्तु इहामुत्र विरुद्धं नाचरन्ति । यतः - " जीवघातादलीकोक्तात्, परद्रव्यापहारतः । परस्त्रीकामनेनापि, व्रजन्ति नरके गतिम् ॥ १ ॥ परस्त्रीग्रहणे वाञ्छा, न कार्या भूभुजा क्वचित् । यतो | भूपानुगा लोका, भवन्ति जगतीतले ॥ २ ॥ इत्याद्याकर्ण्य दूती पश्चाद्भूपोपान्ते गत्वा मदनरेखोक्तं सर्वं कथयामास । तया वार्तया विशेषतो राजा कामातुरस्तां मदनरेखां भोक्तुं दध्यौ मणिरथः । युगबाहौ जीवति मयेयं । नाङ्गीकर्तुं शक्यते । ततः आदावुपायेन युगबाहुं हन्मि । पश्चादहं मदनरेखामङ्गीकरिष्यामि । एवं ध्यात्वा लघुभ्रातरं मणिरथोऽनिशं हन्तुं वाञ्छति । छिद्राणि सदा विलोकयति । इतः - अन्यदा मदनरेखया स्वप्ने पूर्णेन्दुर्दृष्टः । ततस्तया भत्रे स्वप्नो निवेदितः । युगबाहुः प्राह - तव चन्द्रतुल्यः पुत्रः सौम्यगुणो भविष्यति । क्रमात्तस्यास्तृतीये मासे दोहद इत्यभवत् - जिनेन्द्राणां पूजां करोमि, गुरून् प्रतिलाभयामि, धर्म्मकथां शृणोमि करोमि श्रावया - | म्यन्यम् । यतः - यादृशो जायते गर्भे, जीवो वृष्यवृषोऽप्यथ । तादृशो मातुरेव स्या - मनोरथः स्वमानसे ॥ १ ॥ अन्येद्युर्युगबाहुः सप्रियो वसन्तसमये उद्यानवने क्रीडायै ययौ । जलादिक्रीडां कृत्वा रात्रौ कदलीगृहे युग - बाहुः स्मृतनमस्कारः सुप्तः । इतो - मणिरथो युगबाहुं स्वल्पपरिवारं रात्रौ तत्र स्थितं मत्वा तं भ्रातरं हन्तुमेकाकी tional jainelibrary.org Page #180 -------------------------------------------------------------------------- ________________ ॥ श्रीभरतेश्वरवृत्ती २विभागे चरित्रं। ॥२६३॥ खड्गसखा वने ययौ । रहो मद्धातुरेकाकिनोऽत्र बने स्थातुं न युक्तमिति वदन राजा कदलीगृहे गतः। युग-1 मदनरेखाबाहुस्तत्क्षणात्तत्र भ्रातरमागतं दृष्ट्वा समुत्थाय विनयपूर्व नतिं चकार । ततो मणिरथः स्वकल्पितवार्ता कुर्वन् । खड्गमाकृष्य सहोदरं हतवान् । तदा मदनरेखया कलकले कृते सुभटास्तं हन्तुं यावदाययुः तावत् खड्नेन भ्रात्रा हतोऽपि युगबाहुराह-भो भटा ! मा नन्तु मा नन्तु मम सहोदरम् । यतोऽस्य भ्रातुर्न दूषणं । मम प्राचीनकर्मैव समागतम् । मणिरथो हृष्टः स्वमनीषितकार्य सिद्धमिव मत्वा गृहे ययौ । तत्राकस्मात् सर्पण दष्टः । यतः-"अत्यु-19/ ग्रपुण्यपापानामिहैव फलमाप्यते । त्रिभिर्मासैस्त्रिभिः पक्ष-स्त्रिभिर्यामैस्त्रिभिर्दिनैः॥१॥” युगबाहुपुत्रश्चन्द्रयशआह्वो । व्रणचिकित्सार्थं चाययौ । इतः-श्वसन्तं पति मदनरेखा जगौ-भो पते ! खेदोऽधुना मनाग न कर्तव्यः। जीवाः । कृतकर्मणः सकाशान्न छुट्यन्ति । यतः-“यद्येन विहितं कर्म, भवेऽन्यस्मिन्निहापि वा । वेदितव्यं हि तत्तेन, निमित्तं तु परो भवेत् ॥१॥ गृहाण धर्मपाथेयं, कायेन मनसा गिरा । यत् कृतं दुष्कृतं किश्चित् , तत्सर्वं गर्ह || ॥ २६३॥ संप्रति ॥ २ ॥ शत्रौ मित्रे सुते पुत्र्यां, मणौ दृषदि सर्वथा । मोहः सद्भिर्न कर्तव्योऽनन्तसंसारदायकः ॥ ३॥" ततः आराधना समग्रापि मदनरेखया स्मारिता पतिम् । युगबाहुना तदा सम्यगाराधना श्रद्दधे । तथाहि-यश्च । Jain Education a l For Private Personel Use Only ITsMainelibrary.org Page #181 -------------------------------------------------------------------------- ________________ मित्रममित्रं मे, स्वजनोऽरिजनोऽपि वा । तं क्षमयस्व तस्मै च, क्षमस्व त्वमपि स्फुटम् ॥ १॥ तिर्यक्त्वे सति तिर्यञ्चो, नरकेऽपि च नारकाः। अमरा अमरत्वे च, मानुषत्वे च मानुषाः ॥ २॥ ये त्वया स्थापिता दुःखे, सर्वांस्तान् क्षमयाधुना । क्षमस्व त्वमपि तेषां, मैत्रीभावमुपागतः ॥ ३ ॥ जीवितं यौवनं लक्ष्मी, रूपं प्रियसमा-N गमः । चलं सर्वमिदं वात्यानर्तिताब्धितरङ्गवत् ॥ ४॥ व्याधिजन्मजरामृत्यु-ग्रस्तानां प्राणिनामिह । विना जिनोदितं धर्म, शरणं कोऽपि नापरः ॥ ५॥ सर्वेऽपि जीवाः स्वजना, जाताः परजनाश्च ते । विदधीत मनोऽग्रे कः, कः प्रतिबन्धमेकदा ? ॥६॥ एक उत्पद्यते जन्तुरेक एव विपद्यते । सुखान्यनुभवत्येको, दुःखान्यपि स एव हि ॥ ७ ॥ इत्याद्यनित्यतादिभावनातस्त्वं धीरो भव, कातरत्वं मा कुरु । यतः-"न सा जाई न सा । जोणी, न तं ठाणं न तं कुलं । न जाया न मुआ जत्थ, सव्वे जीवा अणंतसो ॥ १ ॥ एगोऽहं नत्थि मे कोई, नाहमन्नस्स कस्सई । एवमदीणमणसो, अप्पाणमणुसासइ॥२॥” इत्यादि प्रियावचःशृण्वन् युगबाहुः शुभध्यानपरायणो विपद्य ब्रह्मलोके देवोऽभूत् । ततश्चन्द्रयशास्तत्रागतो युगबाहुं मृतं दृष्ट्वा भृशं रुरोद । मदनरेखाऽपि चिरं रुदित्वा दध्यौ-धिगस्तु मां याऽहं पत्युर्मरणे हेतुरभूवम् । भर्ता तु मृतः । स्त्रियास्तु पतिरेव शरणं । मणि Jain Educat onal For Private Personel Use Only Www.jainelibrary.org Page #182 -------------------------------------------------------------------------- ________________ श्रीभरतेश्वरवृत्ती २विभागे ॥२६॥ रथो दुष्टो मां प्रातर्ग्रहीष्यति । मम च कोऽपि रक्षिता नास्ति । अतः परं मया यथा तथा शीलं खर्गापवर्गसुखदं मदनरेखा चरित्र रक्षितव्यमेव । इति ध्यात्वा मदनरेखा प्रच्छन्नं निर्ययौ ततः स्थानात् । द्वितीयेऽहनि मदनरेखा महाटव्यां। गता । तत्र कस्मिंश्चिजलाशये पयः पीत्वा मदनरेखा कदलीगृहे सुप्ता । तत्र स्थिता मदनरेखा सप्तमे दिने पुत्रमसूत । प्रातः कम्बलरत्नेन वेष्टयित्वा शिशुं तस्य करे च युगबाहुनामाङ्कितमुद्रिकां क्षिप्त्वा तत्र च तं छायायां | मुक्त्वा सरसि चीवराणि प्रक्षालयितुं गता मदनरेखा । तत्र पयोमध्ये प्रविष्टा सती मदनरेखा जलहस्तिनादा शुण्डया गृहीत्वा व्योम्नि उच्छालिता। तदानीं नन्दीश्वरतीर्थयात्राप्रस्थितेन खेचरेण नभसः पतन्ती राज्ञी जगृहे। स खगस्तद्रूपमोहितस्तां वैताढ्यं निनाय । खगेन रुदनकारणं पृष्टा मदनरेखा खसम्बन्धं प्राहेति । यतः स्थानादह मत्र त्वयाऽऽनीता तत्राहं पुत्रमसविषि। तं पुत्रं कदलीगृहे मुक्त्वा तत्र जलहस्तिनाऽऽकाशे उल्लालिता तव हस्ते चटिता|ऽहम् । स बालो मां विना तत्रस्थो मरिष्यति ।प्रसादं कृत्वा तमत्रानय, अथवा मां तत्र नय । खगोऽवग्-यदि 1 ॥ २६४ ॥ त्वं मां भर्तृत्वेन प्रतिपद्यसे तदाऽहं तव किङ्करो भवामि । आलम्बनं विना शीलं पालयितुं न शक्यते इति ध्यात्वा । | मदनरेखा जगौ-तं पुत्रमत्रानय। खगोऽवग्-अहं तु वैताढ्यपर्वतस्थरत्नावहपुरेशस्य मणिचूडविद्याधरस्य पुत्रो | ASM Jain Education na For Private Personel Use Only ATMjainelibrary.org चा Page #183 -------------------------------------------------------------------------- ________________ मरते. ४५ Jain Education I मणिप्रभाभिधोऽस्मि । वैराग्यवासितो मत्पिता मां राज्येऽभिषिच्याग्रहीच संयमं चारणर्षिसन्निधौ । क्रमात्स मत्पिता |यतिर्विहरन्नत्रागत्यातीतवासरे नन्दीश्वरे देवान्नन्तुं गतोऽस्ति । तमनु गत्वा पश्चादागच्छता मया त्वं दृष्टा । तेन त्वं पत्नी भव मम । सर्वखेचरीणां खामिनी त्वं भव । प्रज्ञत्या विद्यया तव पुत्रस्य स्वरूपं ज्ञातं मया । मिथि लापुरीपतिना पद्मरथेन भूपेन तुरगापहृतेन तव पुत्रो वने दृष्टः । खपुरे समानीय पद्मरथेन स्वप्रियायाः पुष्पमालायाः समर्पितश्च । तया स्वपुत्रवत्पात्यमानोऽधुना सुख्यस्ति बाढम् । ततस्त्वं प्रसन्नीभूय मम राज्यमङ्गीकुरु । तत् श्रुत्वा राज्ञ्या ध्यातं - अहो कर्मेदृशं प्रतिकूलमागमत् मम यतो व्यसनपरम्परा मम पुनढकते । तावच्छील| रक्षार्थमियद्दूरमन्त्रागाम् । अत्रापि सङ्कटे पतिताऽस्मि । तन्मया नियमादुपायेन शीलं रक्षितव्यम् । अयं कामेन पीडितः खेचरः कृत्याकृत्यं न वेत्ति । ततो व्याक्षेपः कोऽपि मया छलेन क्रियते । ततः सा जगाद - प्रसद्य मां नन्दीश्वरे नय । तत्र देवा मया नम्यन्ते । पश्चात्त्वदुक्तं मया करिष्यते । ततस्तुष्टेन खगेन नन्दीश्वरे क्षणान्नीता सा । तत्र सा मदनरेखा शाश्वतानि चैत्यानि वन्दते स्म । - चत्वारोऽञ्जनशैलेषु, दधिमुखेषु षोडश । द्वात्रिंशच्च रतिकराभिधानेषु जिनालयाः ॥ १ ॥ योजनानां शतं दीर्घाः, पञ्चाशद्दिस्तृताश्च ते । द्विसप्तत्युच्छ्रिताः सर्वे, wainelibrary.org Page #184 -------------------------------------------------------------------------- ________________ ॥ श्रीभरतेश्वरवृत्तौ २ विभागे ॥ २६५ ॥ Jain Education द्विपञ्चाशद्भवन्त्यमी ॥ २ ॥ विमानादुत्तीर्य ताभ्यां प्रथमं तेषु प्रासादेषु सर्वे जिनाः प्रत्येकं वन्दिताः । ऋषभः १ चन्द्राननः २ वारिषेणः ३ वर्द्धमानः ४ जिनाः शाश्वताः । एवंविधान् जिनान्नत्वा मणिचूडं मुनीश्वरं नमस्कृत्य यथोचितं धर्मं श्रोतुं तौ निषीदतुः । तदा यतीशो मणिचूडमुनिः पुत्राकार्यकरणस्वरूपं ज्ञात्वा प्राह-भो भो भव्यजनाः ! कुमार्गः सदा न सेव्यः परस्त्रीगमनादिकुमार्ग सेवया श्वभ्रपातो भवति । यतः - " परस्त्रीरतिवाञ्छातः, पुरुषो नरकं व्रजेत् । अन्यनृसेवया नारी, गामिनी नरके भवेत् ॥१॥ दाराः परिभवकारा बन्धुजनो बन्धनं विषं विषयाः । कोऽयं जनस्य मोहो ? ये रिपवस्तेषु सुहृदाशा ॥ २ ॥ पुत्रो मे भ्राता मे खजनो मे गृहकलत्रवर्गों मे । इति कृतमेमे शब्दं पशुमिव मृत्युर्जनं हरति ॥ ३ ॥ कोऽहं ? कस्मिन् ? कथमायातः ? का मे जननी ? को मे तातः ? । इति परिभावयतः संसारः, सर्वोऽयं खलु स्वप्नविचारः ॥ ४ ॥ ओतुः पयः पश्यति नैव दण्डं, कीरोऽपि शालीन्नच लेष्टुखण्डम् । काकः पलं नो बलिसिंहतुण्डं, जन्तुस्तथा तं यमं नो (खं न यमं ) प्रचण्डम् ॥५॥ एतदाकर्ण्य मणिप्रभ उत्थाय राज्ञीं (क्षमितवान्) क्षमयित्वा भणिता | खगेन- अद्यप्रभृति त्वं मम जामिरसि, तव कमुपकारं करोमि ? | राइयोक्तं - तीर्थवन्दनरूप एष उपकारस्त्वया कृतः । तेन त्वं मम परमबान्धवोऽसि । ततस्तया स्वपुत्रस्वरूपं पृष्टो मुनिः प्राह - प्राग् द्वौ राजपुत्रौ मिथः प्रतिभाज्ञावभूताम् । । मदनरेखा वृत्तं । ॥ २६५ ॥ ainelibrary.org Page #185 -------------------------------------------------------------------------- ________________ तौ क्रमात् पुण्यविशेषात् सुरौ जातौ । तयोर्मध्यादेकः खर्गाच्युतः पद्मरथो राजाऽभूत् । द्वितीयस्ते सुतोऽजनि । तेनान्यदा पद्मरथेनाश्वापहृतेन तवाङ्गजो गृहीतः। खपत्न्याः पुष्पमालायाः समर्पितः । पूर्वभवस्नेहात् तव तस्य । सूनोः पद्मरथो जन्मोत्सवादि कारयामास । अतस्तव सुतः सुख्यस्ति साम्प्रतम् । एवं जल्पति मुनौ तत्राकस्माद्गगनाध्वना जितसूरशशिप्रभं रत्नौघनिर्मितं किङ्कणीकणतवाणं देवकृतजयजयारावं विमानं समाययौ । ततो। विमानादुत्तीर्य तेजःपुञ्जपराभूतसूर्यचन्द्रः चलत्कुण्डलाद्यनेकाभरणभूषिताङ्गो गन्धर्वदेवगीयमानगुणः स सुरो मदनरेखायास्तिस्रः प्रदक्षिणा दत्त्वा तस्या एव पादौ प्रणणाम च। पश्चान्मुनि वन्दते स्म । ततो मुनेरग्रे धर्म श्रोतुमुपविष्टः सुरः । असम्बन्धमिमं प्रेक्ष्य, मणिप्रभः खगाधिपः । तं भासुरं सुरं नत्वा, प्रोवाचेति तकं प्रति । ॥ १॥ देवा अपि अनीतिमार्गे चलन्ति तदाऽस्माकं किं दूषणं भवति ?, चतुर्ज्ञानधरं मुनि मुक्त्वा कथं नारी-IN मानतस्त्वम् ? । अथ सुरो यावत् किञ्चित् वक्ति तावन्मुनिराचष्ट-भो खेचर ! मैवं ब्रूहि, नैवायं सुर उपालम्भमर्हति । यदा अस्या मदनरेखाया भर्ता युगबाहुर्घात्रा मणिरथेन भूपेनास्यामेवासक्तमनसा हतः तदा मृत्युकालेऽनया स्त्रिया खभर्ता मधुरैर्वचनैस्तथाऽऽराधनाभिर्निर्यामितः यथा जैनेन्द्रध्यानं प्रापितो युगबाहुः पञ्चमे Jain Educ a tional For Private & Personel Use Only ww.jainelibrary.org Page #186 -------------------------------------------------------------------------- ________________ कल्पे ययौ।सामानिकः सुरेन्द्रोऽभूत् तत्र । स च देवोऽवधिज्ञानेन मदनरेखां स्वगुरुं मन्वानोऽत्रागत्य अमुं स्त्रियं प्रथमं 7 मदनरेखाश्वरवृत्तौ वन्दते स्म । धर्माचार्योऽयं ध्रुवमियं धर्मदानादस्य देवस्य मदनरेखा।प्रणामैः कोटिशोऽप्यस्या नानृणो भवत्यसौ देवः। वृत्तं। २ विभागे यतः-यो येन स्थाप्यते धर्मे, यतिना गृहिणाऽपि वा । स एव तस्य सहर्मदाता धर्मगुरुभवेत् ॥१॥ किञ्च३२६६॥ सम्यक्त्वं ददता दत्तं, शिवसौख्यं सनातनम् । एतद्दात्रुपकारस्योपकारः कोऽपि नो समः ॥ २॥ सम्मत्तदायगाणं, दुप्पडियारं भवेसु बहुएसु । सव्वगुणमेलियाहिवि, वाससयसहस्सकोडीहिं ॥३॥ इत्यादौ मुनिना प्रोक्ते, जिनधर्मस्य भावयन्। सामर्थ्य प्रबलं विद्याधरः क्षमयते सुरम् ॥ ४॥ सुरोऽवग् राज्ञी प्रति-तव किं चेष्टं ददामि ? ।। || सा जगौ तत्त्वतो यूयं, नेष्टं कर्तुं मम क्षमाः। यतो भवन्ति गीर्वाणा, अविरताः समे सदा ॥१॥ यतो जन्म जरामृत्युरोगशोकविवर्जितम् । निरुपाधि ध्रुवं मोक्षसौख्यमेव मम प्रियम् ॥२॥ तथापि त्वं मां शीघ्र मिथिलायां पुर्यां नय सुरोत्तम! । तत्र पुत्रमुखं प्रेक्ष्य यतिधर्म श्रयिष्ये। ततः सुरेण सा मिथिलायां नीता । यत्र AG ॥२६६ ॥ श्रीमल्लिनाथस्य जन्मदीक्षाज्ञानान्यभवन् । तत्र जिनप्रासादेषु प्रथमं जिनान्नत्वा तौ साध्वीः प्रणेमतुः। साध्वीIN भिस्तत्र धर्मोपदेशो दत्तः । लब्ध्वा मानुषजन्म क्षणमपि प्रमादो न कर्तव्यः । पुरुषः कुरुते पापं बन्धुनिमित्तं Jain Educati o nal M ainelibrary.org Iss Page #187 -------------------------------------------------------------------------- ________________ विनिमित्तं वा । वेदयते तत्सर्वं नरकादौ पुनरसावेकः॥१॥ यत्नेन पापानि समाचरन्ति, धर्म प्रसङ्गादपि नाचरन्ति । आश्चर्यमेतद्धि मनुष्यलोके, क्षीरं परित्यज्य विषं पिबन्ति ॥२॥ इत्यादि धर्मोपदेशान्ते सुरो मदनरेखां प्रति प्राह-एहि राजकुलं यामो । दर्शयामि तवाङ्गजम् । ततो मदनरेखाऽवग्-पुत्रेणेहानन्तभवभ्रमणहेतुना सृतम् । यतो गुरूणां पार्श्वे मया सर्वः संसारसारः श्रुतः । संसारे भ्रमतां प्राणभाजां पतिसुतादयः । सम्बन्धाद्भूरिशो भूता, भविष्यन्ति भवन्ति च॥१॥ ममैष तनयो जातोऽनन्तशो भवभ्रान्तितः । जनिताऽहं तथाऽनन्तवाराश्वानेन भूतले ॥२॥ यतः कोऽहं कस्य (स्मिन्) कथमायातः, का मे जननी को मे तातः । इति परिभावयतः संसारः, सर्वोऽयं खलु खप्नविचारः ॥ ३ ॥ दाराः परिभवकाराः बन्धुजनो बन्धनं विषं विषयाः । कोऽयं जनस्य । मोहो? ये रिपवस्तेषु सुहृदाशा॥४॥एतासामपि साध्वीनां चरणाः शरणं मम!। इत्युक्ते मदनरेखया देवः स्वर्ग ययौ । साध्वीनां पार्श्वे दीक्षां गृहीत्वा मदनरेखा सञ्जातसुव्रतावाना तपस्तपतेतराम् । इतो भूपगृहे तस्य बालस्य प्रभावेण सर्वे रिपवोऽपि भूपं नताः । ततस्तेन भूपेन पद्मरथेन तस्य पुत्रस्य नमिर्नामेति चक्रे । धात्रीभिः । पाल्यमानो नमिकुमारःक्रमात् प्राप्तयौवन उपाध्यायान्ते धर्मकर्मशास्त्रकला जग्राह । पित्रा क्रमाद्राजकुले जातानां Jain Education intelle For Private Personal Use Only D elibrary.org Page #188 -------------------------------------------------------------------------- ________________ ॥ श्रीभरतेश्वरवृत्तौ २ विभागे ॥ २६७ ॥ Jain Education स्वरूपपराभूतामरीणां कन्यानामष्टोत्तरसहस्रस्य करान् कुमारो ग्राहितः । अथ पद्मरथो राजा योग्यं पुत्रं ज्ञात्वा | राज्ये न्यस्य श्रीज्ञानसागरसूरिपार्श्वे दीक्षां ललौ । तीव्रं तपः कृत्वा लब्धकेवलज्ञानः पद्मरथः शिवं ययौ । नमिराजा राज्यं कुर्वाणो नतानेकक्षमापालमौलिः शक्रसमोऽभूत् । इतश्च यस्यां रात्रौ मणिरथो युगबाहुं लघुभ्रातरं हतवान् तस्यामेव निशि सर्पदष्टो मणिरथो मृत्वा तुर्यनरके गतः । ततो मन्त्र्यादिभिर्विमृश्य द्वयोरपि सोदरयोरेकस्थाने वह्निसंस्कारं कृत्वा युगबाहुसुतश्चन्द्रयशा मणिरथभूपराज्येऽभिषिक्तः। नमेर्मेदिनीं पालयतोऽन्येद्युः प्रधानः श्वेत| हस्ती आलानस्तम्भमुन्मूल्याचालीद्विन्ध्याटवीं प्रति । अत्रान्तरे चन्द्रयशसो राज्ञो हस्ते स गजश्वटितः । स राजा च तमैरावणगजसोदरं बलाद्बद्ध्वा स्वपुरमानिनाय । तं ज्ञात्वा चरनरैर्नमीराजा तं गजमानयितुं दूतं प्राहिणोत् । दूतस्तत्र गत्वा प्राह - भो चन्द्रयशः ! नमीराजा मिथिलाखामी खं गजमत्रागतं याचते । ततश्चन्द्रयशा जगौ - | यदेवं तव स्वामी निजं गजमत्रायातं याचते मां तत्कथं स त्वत्स्वामी नीतिशास्त्रं न वेत्ति ? । ततोऽस्मिन्नीतिशास्त्रे प्रोक्तं शुश्रावापि न ?, यतः - न श्रीः कुलक्रमायाता, शासने लिखिताऽपि वा । खड्गेनाक्रम्य भुञ्जीत, वीरभोग्या वसुन्धरा ॥१॥ इत्यादि । दूतोऽवग्-यदि त्वया गजो नापयिष्यते तदा मम खामी सङ्ग्रामे त्वां हत्वा गजं ग्रहीष्यति । 1 nal मदनरेखा वृतं । ॥ २६७ ॥ ainelibrary.org Page #189 -------------------------------------------------------------------------- ________________ ततो रुष्टो नृपस्तं दूतं सभातो बहिः कर्षयामास । सोऽपि दूतो नृपस्य नमः पार्श्वे गत्वा सर्व व्यजिज्ञपत् । ततः कुपितो नमिः सर्वबलेन भेर्यादिखनपूर्णदिगन्तरं सुदर्शनपुरं प्रति चचाल । तं नर्मि बहुबलयुक्तमागच्छन्तमाकर्ण्य यावच्चन्द्रयशा राजा सम्मुखोऽचालीयुद्धाय तावच्छकुनैर्निषिद्धश्चन्द्रयशा मत्रिभिरिति विज्ञप्तः–बहिर्निर्गत्य । युद्धं कर्तुं न युज्यते तव । गोपुराणि पिधाय मध्यस्थैरेव युद्धं क्रियतां, वैरिबलाबले ज्ञात्वा पश्चाबहिनिसृत्य युद्धं करिष्यते । सोऽपि राजा मत्रिणोक्तं चकार । यतः-चित्तज्ञः शीलसपन्नो, वाग्मी दक्षः प्रियंवदः । यथोक्तवादी स्मृतिमान्, दूतः (मंत्री ) स्यात्सप्तभिर्गुणैः ॥१॥ नमिरेत्य तन्नगरं विष्वक् सेनया समवेष्टयत् । मिथो द्वयोर्भूपयोमहायुद्धे जायमाने जीवसंहारं मत्वा सहोदरयोईयोश्च कलिं वीक्ष्य सुव्रतार्यया ध्यातं यदहो संसारस्यास्यासारस्य । धिगस्तु, यत्र द्वावपि भ्रातरावज्ञानायुद्धं कुर्वन्तौ, गमिष्यतश्च नरकमिति ध्यात्वा सुव्रतार्या गणिनीं समापृच्छ्य साध्वीपरिवारयुक् चचाल । सा साध्वी नमिचन्द्रयशसोर्युद्धं कुर्वतोरन्तरे भूत्वा नमिपार्श्वे समागात् । तदाऽभ्युत्थानपूर्वं नमिना साध्वी वन्दिता । ततः साध्वी धर्मोपदेशं ददौ-"चत्तारि परमंगाणि, दुल्लहाणीह जंतुणो ! माणुसत्तं सुई सुद्धा, संजमंमि य वीरियं ॥१॥ सञ्झब्भरागजलबुब्बुओवमे, जीविएवि जलबिंदुचचले। जुव्वणे या Jain Educat i onal For Private Personel Use Only S Mw.jainelibrary.org Page #190 -------------------------------------------------------------------------- ________________ ॥ श्रीभरतेश्वरवृत्ती २ विभागे ॥ २६८ ॥ Jain Education नइवेगसंनिभे, पावजीव ! किमयं न बुज्झसे ? ||२||” रहसि साध्वी नमेरग्रे इदं प्राह - राजन्नस्मिन् भवे दुःखदायके | राज्यतः खलु । गच्छति नरके घोरे, जीवोऽत्राणो न संशयः ॥ १ ॥ ज्येष्ठभ्रात्रा समं युद्धं कर्तुं न युज्यते तव । नमिः प्राह कथं ज्येष्ठ भ्राता स विद्यते मम ॥ २ ॥ ततः साध्व्या चन्द्रयशसा सह सोदरभवसम्बन्धः प्रोक्तः । प्रत्ययार्थं पुष्पमाला पृष्टा - अहं कस्याः पुत्रः ? । ततः पुष्पमालया प्रोक्तं- त्वमस्याः पुत्रोऽसि । ततस्तया मुद्रायुतं कम्बलरत्नं दर्शितम् । ततो यदा रणान्न नमिर्विरराम तदा चन्द्रयशसः पार्श्वे गत्वा साध्वी धर्मोपदेशं ददौ । चन्द्रयशा जगाद - भो महासति ! एवंविधे युद्धे जायमाने त्वमत्र किमर्थमागाः । ततः साध्वी द्वितीयपुत्रभवनसम्बन्धः प्रोचे । अथ राजा जगौ - साम्प्रतं स मे भ्राता कुत्रास्ति ? । येन तव पुरं वेष्टितमस्ति स तव भ्राता । ततः चन्द्रयशा युद्धं मुक्त्वा भ्रातुर्मिलनाय चचाल । तं भ्रातरमागच्छन्तं श्रुत्वा नमिरपि मुक्त्वा मानं सम्मुखमुपेत्य ज्येष्ठभ्रातुः पादौ प्रणणाम | ज्येष्ठ भ्राताऽप्युत्थाय स्वयं सस्वजे । तदा तयोर्द्वयोर्भ्रात्रोर्मिलितयोर्हर्षोऽभूत् । तस्य स्वरूपं गुरुरपि न वेद । ततो महोत्सवपुरस्सरं चन्द्रयशा राजा नमिं पुरमध्ये प्रवेशयामास । द्वाभ्यां भ्रातृभ्यां सस्नेहं वन्दिता साध्वी । चन्द्रयशा नमेरग्रे जगौ - पितुर्मरणादनु राज्यभारधरणकपुत्राभावादियत्कालं मया राज्यं onal मदनरेखावृत्तं । ॥ २६८ ॥ Jainelibrary.org Page #191 -------------------------------------------------------------------------- ________________ कृतम् । त्वं तु भ्राता न ज्ञातः। अधुना तु मात्रा ज्ञापितं-त्वं मम भ्राता। अतः परं मम राज्यं न कार्यम् । अहं त्वग्रेऽपि राज्यं त्यक्तुकामोऽस्मि । तव योग्यताऽस्ति राज्यभारधरणे । नमिः प्राह-ममापि राज्यं न रोचते, अहमपि संयमं ग्रहीष्यामि । ज्येष्ठभ्राताऽवग्-ज्येष्ठभ्रात्रा लघवे भ्रात्रे राज्यं दत्त्वा दीक्षा गृह्यते तदा युक्तमेव । एवं भ्रातरं नमि पर्यवसाय्य चन्द्रयशा महामहपूर्वं व्रतं जग्राह । ततो नमिः प्रतापी राज्यं कुरुते न्यायाध्वना । अन्यदा पाण्मासिके दाहज्वरे नमेर्जायमाने वैद्याश्चिकित्सां चक्रुः। ततो मनागपि गुणो नाभूत् । दाहज्वरशान्तये भूपप्रियाः सर्वाश्चन्दनं धर्षयन्ति स्म । तासां बाहुवलयझणत्कारारावैर्नमेरत्यन्तं वेदनाऽभूत् । राज्ञोक्तं-अयं को all दारुणो रवः प्रभवति ? । सेवकैश्चन्दनघर्षणादिवरूपं निवेदितम् । ततो राज्ञोक्तं-एतासां पञ्चशतस्य प्रियाणां हस्तेभ्य एकैकं वलयमुत्तारयत । तत एकैकस्मिन् वलये उत्तारिते मनाक् सुखीजातो राजा । एवं क्रमात् सर्वेषु IN वलयेषूत्तारितेषु राजाऽत्यन्तं सुख्यभूत् । तथैकैकं वलयं मङ्गलार्थं स्थापितम् । ततो राजाऽवग-किं प्रिया अधुना चन्दनं न घर्षयन्त्यः सन्ति यत्साम्प्रतं वलयशब्दो न श्रूयते । तदा मञिजनो वलयोत्तारणस्वरूपं जगौ । एतत् श्रुत्वा राजा सञ्जातवैराग्यो दध्यौ-भूरिसंयोगो दुःखाय भवति, यथा भूरिभिः कङ्कणशब्दैर्दुःखमभूत्, न तथा Jain Educatio n al For Private & Personel Use Only MAmainelibrary.org Page #192 -------------------------------------------------------------------------- ________________ ॥ श्रीभरते श्वरवृत्तौ २ विभागे ॥ २६९ ॥ Jain Educatio स्तोकैरेव तैः। एवमेकत्वे महासुखम् । यथा- कङ्कणैर्भूरिभिर्दुःखं, स्वल्पैः खल्पतरैः सुखम् । यावदस्यैव दृष्टान्ता - | देकाकित्वे महासुखम् ॥१॥ उच्यते - यथा यथा महातत्रं, विस्ताराश्च यथा यथा । तथा तथा महद्दुःखं, सुखं तु न तथा तथा ॥ २ ॥ क्लेशाय विस्तराः सर्वे, संख्येयास्तु सुखावहाः । परार्थं विस्तराः सर्वे, त्यागमात्महितं विदुः ॥ ३ ॥ ततो नमिर्दध्यौ - यदि मम दाहज्वरः प्रशमिष्यति तदाऽवश्यं मया दीक्षा ग्राह्या । ध्यात्वेति यावन्नभिः सुप्तः | तावदाहज्वरः प्रशशाम । प्रातर्वाद्यनिनादैः प्रबुद्धो भूपो दध्यौ - अहो अद्य मया स्वप्ने ऐरावणकुम्भी शैलराजश्च दृष्टः । स च वर्यो भवति तेन मे रोगो गतः । यतः - देवता यतयो गावः, पितरो लिङ्गिनो नृपाः । यद्वदन्ति नरं | स्वप्नः, तत्तथैव भविष्यति ॥ १॥ तं शैलराजं पुनः पुनर्ध्यायतो नमेर्जातिस्मृतिरभूत् । पूर्वभवे मया श्रामण्यं पालितं । ततोऽहं मृतः प्राणते सुरोऽभूवम् । ततो नमिः खपुत्रं राज्येऽभिषिच्य देवतादत्तरजोहरणः संयमं प्रतिपन्नवान् । तदा शक्रो द्विजवेषधरो नमिं परीक्षितुमाययौ । नमेरग्रे भूत्वा द्विजः प्राह-भो राजन् ! त्वया तृणवद्राज्यं सान्तः पुरं त्यक्त्वा संयमो गृहीतो यत्तत्सुन्दरम् । त्वं तु जीवदयां पालयितुं दीक्षामग्रहीः । त्वद्रतग्रहणे एता अन्तः | पुरीस्त्रियो रोदनं कुर्वाणाः सन्ति । तदिदमयुक्तं व्रतग्रहणं । पूर्वापरबाधकम् । ततो नमिमुनिर्वृते स्म - दुःखकारणं नो Clonal मदनरेखावृत्तं । ॥ २६९ ॥ jainelibrary.org Page #193 -------------------------------------------------------------------------- ________________ मम व्रतं । किन्तु लोके खस्वकार्यहानिर्दुःखस्य कारणं । ततोऽहमपि खकार्यं कुर्वे । किं परं जल्पनेन ? । हरिराहअधुना ते गृहाणि अन्तःपुराणि प्रज्वलमानानि सन्ति, किमुपेक्ष्यन्ते?, तव दूषणं लगति स्म । आश्रितस्योपेक्षणं । पापं । त्वं तु चतुरोऽसि । नमिः प्राह-मम गृहाणि न सन्ति । अन्तःपुराणि न सन्ति । पुनराह हरिः पुर्या, प्रा-IN कारमतिदुर्गमम् । नानायत्रयुतं कारयित्वा राजन् ! परिव्रजेः ॥ १॥राजर्षिः प्राह भो भद्र!, संयमो नगरं मम । शमाख्यो विहितस्तत्र, प्राकारो जययन्त्रवान् ॥२॥ इन्द्रोऽवोचन्निवासाय, लोकानां सुमनोहरान् । प्रासादान् । कारयित्वा भो, क्षत्रिय ! प्रव्रजेस्ततः॥३॥ मुनिः प्रोचे कुधीरेव, कुर्यात् पथि वहन् गृहम् । निश्चलं यत्र संस्थानं, युक्तं तत्रैव मन्दिरम् ॥ ४॥ हरिराह निगृह्यादौ, चौरान् सुस्थं पुरं कुरु । यत्याह चौरा रागाद्या, निगृहीताश्च ते । मया ॥ ५॥ वासवः प्राह केचिन्न, नमन्ति च नवोद्दताः। पार्थिवास्तान्विनिर्जित्य, प्रव्रज्यां कुरु सत्तम ! ॥६॥ यत्याह लक्षसङ्ख्यातान्, सङ्ग्रामे सुभटान् जयेत् । यश्चात्मानं जयेदेकमेष मे परमो जयः॥ ७॥ इत्यादि शक्रनमिजल्पनं श्रीउत्तराध्ययनाज्ञातव्यम्। इत्यादि विप्रप्रोक्तमवगणय्य यावन्नमिरग्रतोऽचालीत्तावदिन्द्रः स्वरूपस्थो । नमि प्रति प्राह-त्वं धन्यस्त्वं कृतार्थः त्वं सर्वभावारिजयी जगदुत्कृष्टस्वभावः । इति स्तुतिं कृत्वा शक्रः स्वर्ग Jain Educat i on For Private & Personel Use Only w.jainelibrary.org Page #194 -------------------------------------------------------------------------- ________________ ॥ श्रीभरतेश्वरवृत्ती २ विभागे ॥ २७० ॥ Jain Educatio 1 | जगाम । नमियतिः क्रमात् सर्वक्षीणकर्मा मुक्तिं ययौ । साध्वी मदनरेखाऽपि संयतिनीपार्श्वे शुद्धं तपस्तप्त्वा कर्मक्षयात् केवलज्ञानमवाप्य मुक्तिं ययौ । इति मदनरेखा कथा समाप्ता ॥ ४ ॥ सङ्कटे विकटेऽत्यन्तमायाते सति देहिभिः । न मोक्तव्यो वृषः सम्यग् दमयन्तीव कर्हिचित् ॥ १ ॥ तथाहि — कोशलायां पुरि निषधो नृपो राज्यं न्यायाध्वना करोति स्म । तस्य लावण्यसुन्दरी प्रिया सच्छी| लशालिनी बभूव । तयोः क्रमान्नलकूबरौ पुत्रावभूताम् । इतो विदेहदेशमण्डिते कुण्डिनपुरे भीमभूपतिर्निःसीम | विक्रमः पृथ्वीं शास्ति । तस्य प्रिया पुष्पवती सत्स्वप्नसूचितां पुत्रीं समये प्रासूत । तस्याः पूर्वशुभकर्मानुभाव हालस्थले तिलकं रविरिव देदीप्यमानमस्ति । षष्ठीजागरणमहोत्सवं कृत्वा तस्याः पुत्र्या दवदन्तीति नामा | दाद्राजा | रिखन्ती क्रमात् पादरणन्मधुरनूपुरा दवदन्ती मातापित्रोर्मुदं चकार । क्रमाद्वर्धमाना जाग्रत्सौभाग्य | वैभवा दवदन्ती धर्मकर्मकलाकुशला बभूव । अन्यदा भाविनः श्रीशान्तिजिनस्य हेमप्रतिमां वितीर्य निर्वृत्ति देवी दवदन्तीं प्राह - भवत्या पूजनीयैव, नित्यं कल्याणकारिणी । भविष्यति तवाह्नाय, महोदयसुखप्रदा ॥ १ ततो दवदन्ती तां प्रतिमां गृहचैत्यान्तर्निदधे । भैमी सा क्रमाद्युवमनोमोहनं यौवनं प्राप । रूपश्रिया जितः । ational दमयन्तीवतं । v.jainelibrary.org Page #195 -------------------------------------------------------------------------- ________________ मरते. ४६ Jain Education | शशी तस्याः पिशाचकी तेनाद्यापि भूतपतिरेनं न सेवते । अनुरूपवराप्राप्त्या साऽष्टवार्षिका वर्द्धमाना मातापित्रोर्मनो वरविलोकन चिन्ताब्धौ पातयामास । यतः - जम्मंतीए सोगो वडुंतीए य बढए चिंता । परिणीयाए दंडो, जुवइपिया दुक्खओ निच्चं ॥ १ ॥ ततो राज्ञा खयंवरमण्डपो मण्डितः । आकारिता बहवो नृपकुमाराः । तदानीं दूतेन निषधो भूपो विज्ञप्तः नलकूबराभ्यां पुत्राभ्यां तत्र स्वयंवरमण्डपे समागाद् । भीमो भूपः सर्वेषां संमुखयानवासनादिना सत्कारं चकार । अथ प्रभाते सर्वे भूपाः सारालङ्काराः सर्वश्रिया मश्चेषूपविष्टाः । दवदन्ती सुखासनारूढा सालङ्कारसखिपरिवारयुता स्वयंवरमण्डपे समागात् । तदा सर्वे लोकाः स्वस्वकार्यं विमुच्य ययुः । | यतः- “थीयह तिन्नि पियारडा कलिकज्जल सिंदूर ०" सुखासनासीना दवदन्ती प्रतीहारीवर्ण्यमानान् नृपान् अङ्गवङ्गतिलङ्गादिदेशेशान् मुक्त्वा क्रमान्नलपार्श्वे समागात् । तत्र वर्ण्यमानगुणां रूपश्रियं च तस्य दृष्ट्वा दवदन्ती हट्टा|ऽनुरागं दधौ । तदा दवदन्तीमिति वर्णयन्ति स्त्रीजनाः । पादयोः शुशुभे तस्याः, सरसो यावकद्रवः । अनुरा इव क्षोणीभुजां लग्नोऽंगजोऽङ्गवान् ॥ १ ॥ प्रशस्तिरिव कन्दर्पभूमिपालस्य जाग्रती । कपोलयोर्बभौ तस्याः, | कस्तुरीपत्रवल्लरी ॥ २ ॥ रराज जुटके तस्या, मल्लिकामाल्यमुज्ज्वलम् । नक्षत्राणीव संप्रापुर्मुखचन्द्रमुपासितुम् Hainelibrary.org Page #196 -------------------------------------------------------------------------- ________________ #२७१॥ ॥ श्रीभरते- ॥ ३॥ कर्णयोः कुण्डले तस्या, रत्नोन्मिश्रे रराजतुः । खर्भाणुभयसंभ्रान्तौ, चन्द्रसूर्याविवागतौ ॥ ४ ॥ नेत्रयो दमयन्तीश्वरवृत्ती राजती रेखा, रेजे भृङ्गीव पद्मयोः । कल्लोला इव गङ्गाया, वस्त्रे च परिधापिते ॥५॥ तदानीं दवदन्ती नलकण्ठ-1 चरित्रम्। २ विभागे IN कन्दले वरमालां चिक्षेप । वैदा नले वृते जयजयकारोऽभूत् । निषधभीमाभ्यां तयोविवाहः सर्वः कृतः। माता-1 पितरौ दवदन्ती पत्या सह चलन्ती प्रति प्रोचतुः-धसुरश्वश्वादिवर्गस्य विनयकरी भवेः । निषधभीमयोविनयः। I कर्तव्यः । पत्युरनुकूलं कर्तव्यं त्वया। निषधो नरेशः पुत्रं परिणाय्य महोत्सवपुरस्सरं स्वपुरं प्रति चचाल । वर्त्मनि अत्यन्तमन्धकारे जायमाने वने निषधः स्थितः। नलः प्राह प्रियां सुप्तां प्रति-मा स्वाप्सीः, देवि ! जागृहि तिलक प्रकटीकुरु यथा तमो याति । दवदन्ती तिलकं तेजयामास भालस्थम् । आदित्यस्येव दीप्रेण, दम्पती तस्य ।। तेजसा । प्रतिमास्थितमग्रेऽथ, मुनिमेकमपश्यताम् ॥१॥ हस्तिना तस्य मुनेदेहं गण्डकण्डूतिस्फेटनाय घर्षता मनो न चचाल ध्यानात् । नलः पत्नीयुतो ननाम भक्त्या । तदा तं वृत्तान्तं ज्ञात्वा निषधादयः सर्वे जनास्तत्राजग्मुः। ॥ २७१ ॥ प्रदक्षिणीकृत्य यतिं सर्वे नेमुपादयः । ततः कायोत्सर्ग पारयित्वा धर्मोपदेशं यतिर्ददौ । पूज्यपूजा दया दान, तीर्थयात्रा तपस्तथा (जपस्तपः)। श्रुतं परोपकारश्च, मर्त्यजन्मफलाष्टकम् ॥१॥देशनान्ते नलो नत्वा मुनि कृताञ्जलिः Jan Education For Private Personal Use Only Page #197 -------------------------------------------------------------------------- ________________ प्राह-भैम्या भाले इदृक् तिलकं केन कर्मणा शुभेनाभूत् ?, यतिः प्राह-असौ पूर्वभवे एकैकं जिनं प्रति चतुविंशतिमाचाम्लान् चक्रे । तस्य तपस उद्यापने चतुर्विंशतिजिनानां तिलकांश्चकार । तस्य तपसः प्रभावादस्या भाले ईदृशं तिलकं रविजित्वरमभूत् । क्रमेण तस्य तपसः प्रभावादसौ कल्याणभाजनं भविष्यति । श्रुत्वैतद्रोर्वचनं बहवो जनास्तत्र तपः कर्तुं लग्नाः। निषधः पुत्रादिपरिवारयुग् वपुरमागात् । पौरैः कृतमहोत्सवो राजा दानं ददानः स्वगृहमागात् । नलो नानाविधदानैः खकीर्ति चतुर्दिग्व्यापिनी चक्रे । नले राज्यं वितीर्य कबरे च युवराजपदवीं दत्त्वा निषधः संयममादाय तपस्तप्त्वा वर्गमगात् । त्रिवर्गसाधनपरः श्रीनलश्चिरं राज्यं पालया| मास । क्रमेण साधयामास बहून् देशान् । महद्राज्यं दृष्ट्वा कूबरः कुटिलाशयो नलस्य राज्यं ग्रहीतुं मनो दधे नलस्तु निर्मलस्वान्तोऽपि तेन कूबरेण तद्राज्यं ग्रहीतुं द्यूतायोधमं कारितः । नलः कूबरेण भ्रात्रा सह रममाणो । दमयन्त्यादिभिर्वार्यमाणोऽपि सर्व राज्यं हारयामास । सानन्दस्ततः कूबरोऽवग-न्यजेमां महीं मदीयाम् । यतः-परकीयं धनं नैव, ग्रहीतव्यं हितेच्छुना । परस्वहरणात् श्वभ्रपातो भवति देहिनाम् ॥१॥ ततो नलः । प्रियायुतो वनं प्रति चचाल । वने एकाकी नलः प्रियायुतः पादचारी चलन् कण्टकादिव्यथां भूयसी सहते ।। Jain Educat onal For Private Personal Use Only vi.jainelibrary.org Page #198 -------------------------------------------------------------------------- ________________ २७२॥ ॥ श्रीभरते- गेहिनी वीजयन् पत्रैः, श्रान्तां संवाहयन्' पदोः । पिपासुं पाययामास, सोऽम्बु तां पद्मिनीपुटैः ॥ १॥ अद्य || श्वरवृत्ती दमयन्ती२ विभागे सत्त्वमवष्टभ्य, श्रान्तामपि कदाचन । पादसंवाहिनीं भैमी, वारयामास पार्थिवः ॥ २॥ जायापती फलाहारै- चरित्रम् । IN मध्यन्दिनमतीत्य तौ। सायं लतागृहे कापि, श्रान्तौ रात्रिमतीयतुः ॥ ३ ॥ तिग्मभानुकरत्रस्तैरन्धकारैरिवा श्रिताम् । सान्द्रद्रुमामरण्यानीमन्यदा तावुपेयतुः ॥ ४ ॥ ततः कान्तारकासारे, भैमी धौतपदो नलः । दृष्ट्वा । म्लानमुखीं कान्तामन्तश्चित्तमचिन्तयत् ॥५॥ केयं प्रवालसोमाला ?, क मार्गो दुःखवि(संचयः)?। क तद्राज्यं ? || वनावासः, कायं दुःखशतप्रदः ॥ ६ ॥ विश्रामाय ततो भूमिपतिः कङ्केल्लिपल्लवैः । क्वचिच्छिलातले रम्ये|ऽनल्पतल्पमकल्पयत् ॥ ७ ॥ परमेष्ठिनमस्कार, समुच्चार्य च जम्पती। स्वैरं सुषुपतुर्मार्गश्रान्तौ श्लिष्टभुजालतौ ॥८॥अथ दुःखितो नलो दध्यौ-एकस्तावहने वासः, द्वितीया च दरिद्रता। तृतीयं च प्रियापादबन्धोऽयं । जायतेऽधुना ॥ १ ॥ ततः सुप्तायां भैम्यां चीरखण्डं कृत्वाऽई लात्वा शनैर्नलश्चलितुकामः प्रियावस्त्राञ्चले |२७२ ॥ ॥ इति वर्णान् लिलेख । वामभु! वामनः पन्था, वामः कुण्डिनगामुकः । किंशुकैर्दक्षिणेनायं, कोशलामुपतिष्ठते || ॥१॥ यत्र ते रोचते तत्र, गन्तव्यं गजगामिनि! । अहं तु स्वमुखं क्वापि, नैव दर्शयितुं क्षमः ॥२॥ लिखित्वे Jain Education Mainal For Private Personel Use Only Milainelibrary.org Page #199 -------------------------------------------------------------------------- ________________ ति नोऽचालीगुढदुःखतया रुदन् । मुहुर्मुहुर्वलित्वाऽथ, पश्यन् भैमीमुखाम्बुजम् ॥ ३ ॥ हा विधे! ही त्वया भैमी, सृष्टा सर्वाऽतिशायिनी। तत किं दःखीकता स्वप्ने, वलरीव महामनाः?॥४॥प्रसद्य मयि शृण्वन्त, तथा काननदेवताः । तथा कार्य यथा मार्गे, यात्यसौ निरुपद्रवा ॥५॥ इत्यावेद्य पुनर्जायां, पश्यन् वलितकन्धरः। तावद्गतो नलो यावद्वैमी ययावदृश्यताम् ॥ ६ ॥ वन्यहिंस्रभवा भीतिर्मा भूदस्या इति ध्यायन् नलो गतागतं चकार । कथं त्वं स्वस्थतां यासि, हा दुरात्मन्नलं नलः। इत्थमेकाकिनी यस्य, प्रिया शेते वनान्तरे ?॥१॥इत्थं विमृशतस्तस्य विभावरी विरराम । ततोऽग्रतो गच्छन् ज्वलज्ज्वालाजटिलं वनमेकमैक्षत नलः । आक्रन्दं दह्यमानानां, शृण्वन् वन्याङ्गिनां नलः । मानुषी गिरमश्रौषीदिति तं निकटं गतः ॥ १॥ इक्ष्वाकुकुलपाथोधिचन्द्र ! विश्वकवत्सल!।रक्ष मां नल राजेन्द्र!, दह्यमानं दवाग्निना ॥ २॥ ततो नलो भुजङ्गममेकं दह्यमानमद्रा-N क्षीत् । प्राह च धीरः-महानाग! कथं नाम, मदीयं ज्ञायते त्वया ? । कथं च मानुषीं वाणी, ब्रूषे सर्पवपुर्धरः?॥१॥ सर्पोऽवग्-महाभाग! मनुष्योऽहमभूवं पूर्वजन्मनि । तत्संस्कारवशेनेह, भाषेयं मम मानवी ॥२॥ सो जगादअवधिज्ञानमप्यस्ति, येनेदं सकलं जगत् । करस्थमिव पश्यामि, ततो जानाम्यहं स्फुटम् ॥ ३॥ अहमप्युप-IN Join Educatio n For Private Personal Use Only Page #200 -------------------------------------------------------------------------- ________________ श्रीमानकर्ताऽस्मि तुभ्यम् । ततो नलोऽवग-इदं वस्त्राञ्चलमवलम्बय । ततो भुजङ्गं दवानलाहहिश्वकार नलः । सर्पण | दमयन्ती चरित्रम्। श्वरवृत्तौ स दष्टो नलः कुब्जोऽभूत् ।नलोऽपि पाणिनाऽऽच्छोट्य भूतले तमपातयत् , ऊचे च-भो द्विजिह्व! न साधु त्वयो२ विभागे पकृतं मम । ततोऽङ्गंस निजं कुब्जं, दृष्ट्वा वैराग्यवासितः। नलः क्षोणिपतिः सद्यो, व्रतमादातुमैष्वत ॥१॥ ॥२७३॥ दिव्यमूर्ति ततः कृत्वा, भुजङ्गोऽपि तमाख्यत । तवैवाहं पिता वत्स!, निषधस्तद्विषीदमा॥२॥ दीक्षाप्रभावादहन ब्रह्मलोके स्वर्गे सुरो भूत्वा व्यसनं भविष्यत् ज्ञात्वाऽद्योपकाराय प्राप्तोऽस्मि । वैरूपं वपुर्मया कृतमस्ति । यतस्त्वा। मेकाकिनं शत्रवो नोपद्रोष्यन्ति । तव पूर्वभवोपार्जितकर्मवशात् कियत्कालमापद्भविष्यति । पश्चात् त्रिखण्डराज्य प्राप्तिर्भविष्यति । अवसरे त्वां दीक्षार्थ ज्ञापयिष्यामि। इदं श्रीफलं त्वं गृहाण । तथा चेमां करण्डिकाम् । सुगृ-NI हीते स्वपार्श्वे इमे स्थाप्ये त्वया । यदा खरूपप्रकटीकरणेच्छा स्यात्तव तदा श्रीफलमुन्मुय दुकूलानि समाकृषः। करण्डिकामध्याद्धाराद्याभरणोच्चयमाकृष्य शरीरे स्वस्मिन् बन्धनीयम् । ततो निजं रूपं त्वमवाप्स्यसि । इत्युक्त्वा ॥२७३ ॥ तयोर्माहात्म्यं पुनः प्राह सुरः-सुंसुमारपुरे वत्स! त्वं गच्छ । नलः प्राह-तत्र मां नय । मार्गस्तु विषमोऽस्ति । ततस्तेन देवेन नलः सुसुमारपुरसीमनि मुक्तः । अन्तर्नगरमौषोन्नलः कोलाहलं महान्तम् । किमेतदिति ध्यायन् । Jain Educati o nal Mjainelibrary.org Page #201 -------------------------------------------------------------------------- ________________ यावत्तत्र नलो याति तावन्मदोन्मत्तः पट्टहस्ती आलानस्तम्भमुन्मूल्य पादपमनुष्यादि मर्दयन् चतुष्पथमध्ये । निःससार । तं हस्तिनं तादृशं दृष्ट्वा राजा जगौ-भो भोः शृण्वन्तु यः कश्चिदिभं वशयितुं क्षमः । तस्य निःशेष-ICH सम्पत्तिपूरणे प्रभवाम्यहम् ॥१॥ श्रुत्वेति श्रीनलो जाग्रदिक्रमो गजमुद्दिश्य दधावे । मा मा म्रियख कुब्जेति । वार्यमाणोऽपि पूर्जनैस्तं हन्तुं बलाबलमविमृश्य डुढौके नलः । प्राहेति-रेरे दुरात्मन् मातङ्ग, मा वधीः स्त्रीशिशूनमून् । अयमग्रेसरस्तेऽहं, मदोन्मत्तैककेसरी ॥१॥ क्रोधान्धं तं गजं चिरं भ्रामयित्वा खोत्तरीयमग्रे प्रलम्बं क्षिप्त्वा तस्य पृष्ठौ गतो नलः । यावद्गजस्तदुत्तरीयं पुरुषभ्रान्त्या त्रोटयामास तावत् चरणं दत्त्वा तस्ये-IN भस्य स्कन्धमारुरोह । मर्मस्थाने तं गजं तथा हतवान्नलो यथा स्तम्भवन्निश्चलोऽभूत् । तं हस्तिनमालानस्तम्भे बबन्ध । नलस्य तादृशं बलं दृष्ट्वा दधिपर्णमहीपतिरस्य नलस्य गले रत्नमालां क्षेपयामास । ततो दधिपर्ण-IN भूपस्तं वस्त्रादिना सन्मान्य खपार्थेऽस्थापयत्। पृष्टं च-को वंशस्तवेति, कुब्जः प्राह-जन्मभूमिमनोज्ञश्रीः, कोशला मम भूपते ! । सर्वखजनवर्गोऽपि, तत्रैव क्षेममश्नुते ॥१॥ अहं च सूपकारोऽस्मि, हुंडिको नलभूपतेः । तत एव विदामास, प्रीतितः सकलाः कलाः ॥२॥ किं चान्यद्रूपते ! सूर्यपाका रसवती भुवि । स एव बेचि नान्वख, Jain Educat i onal For Private & Personel Use Only wrjainelibrary.org Page #202 -------------------------------------------------------------------------- ________________ ॥ श्रीभरतेश्वरवृत्ती २ विभागे ॥ २७४ ॥ Jain Educatio | पुमान् सूर्यप्रसादतः ॥ ३ ॥ दुर्दैवात् कूबरे बन्धौ, साम्प्रतं स दुरोदरे । हारयित्वा महीं भार्यायुक्तः कापि गतो मृतः ॥ ४ ॥ दधिपर्णस्तदाकर्ण्य गुणांस्तस्य च स्मरन् क्षणं शोकपरो भूत्वा दध्यौ - संसारस्य स्थितिरीदृशी | विद्यते । यतः- श्रियो विद्युहोलाः कतिपयदिनं यौवनमिदं, सुखं दुःखामातं वपुरनियतं व्याधिविधुरम् । दुरापाः सन्तोऽन्धौ बहुभिरथवा किं प्रलपितैः ?, असारः संसारस्तदिह निपुणं जाग्रत जनाः ॥ १॥ अन्यदा तत्पार्श्वे राजा | पप्रच्छ - सूर्यपाकरसवती त्वया ज्ञाता भाविनी तां दर्शयैकशः । बहुशोऽभ्यर्थितो राज्ञा, विद्यां वैवखतीं स्मरन् । सद्यो न्यस्यातपे स्थालीं, सम्पूर्णां शालितन्दुलैः ॥ १ ॥ कृत्वा रसवतीं सूर्यपाकां हुण्डिकसूपकृत् । सर्वेषां भोजनिःशेषरसपेशलाम् ॥ २ ॥ ग्रामेषु पञ्चशतमितेषु राज्ञा दीयमानेषु स सूपकृत् सूपकारकृत्यं जग्राह । | कुनः पुनः पृष्टो भूपेन- भो तवाभीष्टं विद्यते तल्लाहि । सोऽवदत्-देव ! यावति भूपीठे तव शासनं जागर्ति तावति द्यूतं मद्यं मांसं च प्रतिषिध्यतां, बहुपापमूलत्वात् । यतः - " द्यूतं च मांसं च०” ॥१॥ तत्सर्वं राज्ञा प्रतिपन्नं द्यूतादिनिषेधनम् । सूपकारः समाधिना तिष्ठन् राज्ञो मान्योऽभूत् । अन्येद्युः सरसीतीरस्थतरुच्छायामुपेयुषः | कुजस्य कश्चिदेशान्तरान्नर आगात्तत्र । कुब्जं सर्वाङ्गसुन्दरं दृष्ट्वा सोऽपि गीतगोष्ठीं पृच्छ्यमानः श्लोकद्वयमाह यामास, ional दमयन्ती | चरित्रम् | ॥ २७४ ॥ Jainelibrary.org Page #203 -------------------------------------------------------------------------- ________________ IN नलं प्रति-अनार्याणामलज्जानां, दुर्बुद्धीनां हतात्मनाम् । रेखां मन्ये नलस्यै(मे)व, यः सुखप्रेमभाजनम् ॥१॥ विश्रब्धां वल्लभां स्निग्धां, सुप्तामेकाकिनी वने । त्यक्तुकामोऽपि जातः किं, तत्रैव हि न भस्मसात् ?॥२॥ कुन स्तदाकावग्-साधुः सम्बन्धस्त्वयोक्तः। कस्त्वं कुतोऽत्रागतः नलोदन्तः कुतस्त्वया श्रुतः ? । स नरः प्राह-अहं| INI कुण्डिनपुरमगमम् । तत्र भैमीमुखाच्छतम् । हृष्टः कुब्जोऽवग्-भैमीत्यागावधिर्वार्ता मया श्रुता पूर्व, अग्रतः प्रोच्य ताम् । स नरः प्राह-विदर्भभूमिभृतपुत्रीं, सुप्तां त्यक्त्वा नले गते । ततो विभावरीशेषे, स्वप्नमेकं ददर्श सा ॥ १॥ यदहं चूतमारूढा, तत्फलान्यत्तुमिच्छया । दन्तिनोन्मूलिते तस्मिन् , पतिताऽहं भुवस्तले ॥ २ ॥ प्रातः प्रबुद्धा पतिमदृष्ट्वा भीता। इतस्ततो दृशं क्षिप्त्वा चेतसेति व्यचिन्तयत्-दुर्दैव! मयि दग्धायां किमद्यापि चिकीशर्षसि ? । यदीदृशीं दशां प्राप्ता, न पश्यामि दृशा पतिम्॥१॥ मुखं प्रक्षालयितुं सरस्यां गतोऽस्ति पतिः, अथवा केनाप्यपहतो देवेन दानवेन वा?, किमु वा केलिना कुत्रापि वने गतोऽस्तीत्युत्थाय दवदन्ती विलोकयन्ती काप्यदृष्ट्वा पतिं सा रुदती पक्षिणोऽपि पार्श्वस्थान् रोदयामास । मूछित्वा सचेतनीभूय स्वप्नस्यार्थमभावयत्सासहकारतर्यो मया दृष्टः स मे सर्वोत्तमः प्रियः, फलानि खलु राज्यश्रीः, वारणः कूबरः, पुनः यः पातश्च ततः Mahelibrary.org Jan Educhlani For Private 8 Personal Use Only Page #204 -------------------------------------------------------------------------- ________________ ॥ श्रीभरते- वरवृत्ती २विभागे दमयन्तीचरित्रम्। ॥२७५॥ सोऽयं पत्युविरहो वम् । इत्यालोच्य सा प्राग्भवजं कर्म मत्वा क्वापि पटप्रान्ते वर्णान् पतिलिखितान् दृष्ट्वा वाचयामासेति । भो भो मानिनि ! त्वामेकाकिनी वने त्यक्त्वा केनापि हेतुना गच्छन्नस्मि । त्वया मे दूषणं नानेयम् । अनेनाक्षरलिखनेन तस्य हृदयेऽहं भृशमस्मि, परं कारणेन मुक्ताऽस्मि । तदहं पत्योतेन बटाध्वना जन| कागारं यामि । यतः योषितां पतिशून्यानां पितैव शरणं यतः, ततस्तातगृहमुद्दिश्य भीमजा चचाल स्मरन्ती नलं हृदि । अदभ्रदर्भान्निभिद्य, रक्तपिञ्जरितक्रमा । अङ्कितामिव कुर्वाणा, यावकस्तबकैर्मुवम् ॥ १॥ श्वेतातनुरुत्पातिधूलिधूसरितोपरि । हंसीव नडलं श्रान्ता, भैमी वनमगाहत ॥२॥ अम्बिकामिव पारीन्द्रा, भुजङ्गा । जाङ्गलीमिव । सिंहीमिव वनेमाश्च, मेनिरे नलगेहिनीम् ॥ ३ ॥ शीलप्रभावतस्तस्या व्रजन्त्या अपि वने तदा हिंस्राः सिंहादयोऽत्यन्तसहायायागच्छन्ति । भैमी महान्तं सार्थमैक्षत । यावत्स्वस्थमनाः सार्थपाधैं गच्छति । सा तावत्स्तेनै रुद्धा भैमी विषयैरिव कामुकः। सा सती तानाचष्ट-रेरे स्तेना यात यात नालिकेरे शुकस्यैव प्रारम्भो निष्फलोऽत्र वः । तान् लुण्टितुं प्रवृत्तान् हुंकारैस्त्रासयामास । आगत्य सपरीवारः, सार्थेशोऽपि महासतीम् । कुलेश्वरीमिव प्रेक्षमाणः प्राणमदुच्चकैः ॥ १॥ सार्थेशः प्राह-कल्याणि !, भ्रमन्ती निर्जने वने । ॥ २७५ ॥ Jain Educati o nal For Private Personel Use Only I mjainelibrary.org Page #205 -------------------------------------------------------------------------- ________________ अस्माकं पुण्ययोगेन, कुतोऽत्र समुपेयुषी ?॥२॥ कासि त्वं च ?, साऽप्याख्यत्-नलदासी, नलस्तु विदेशं गतः। ततः सार्थेशस्त्वं मम भगिनीतिकृत्वा तां खपाधै स्थापयामास । क्रमात्तत्र प्रावृट्कालः समागात् । साथ। | गन्तुमग्रेऽशक्नुवन्तं चिरं विलम्बं जायमानं ज्ञात्वा सार्थेशमनापृच्छय निर्ययावेकाकिनी । गच्छन्ती पुरो राक्षस दुरालोकं प्रायान्तं ससौष्ठवमाचष्ट-भो राक्षस ! यदि त्वं मां स्पृशसि तदा तव श्वभ्रपातो भविष्यति । अथवा त्वं भस्मसाद्भविष्यसि । इति तस्याः सत्त्ववचनात् सन्तुष्टो राक्षसः प्राह-भो स्त्रि ! किं तेऽभीष्टं करोमि ? । साऽपि तमाख्यत्-वद तर्हि त्वं ज्ञानेन कदा पत्या सह संयोगो मे भावी ?। तेनोक्तं-द्वादशानां वर्षाणां प्रान्ते संयोगो N|| भविष्यति तव । सती प्राह-तवोक्तं भवतु । पलादोऽवग्-तव स्वस्ति भवतु। अहं यास्यामि खस्थाने । तस्मिन् ॥ गते सती अभिग्रहान् ललौ । ताम्बूलं रक्तवस्त्राणि, पुष्पाण्याभरणानि च । विकृतीश्च ग्रहीष्यामि, नार्वाक् प्रियसमागमात् ॥१॥ क्रमेण कन्दरां महतीं प्राप्ता । श्रीशान्तिनाथस्य मृन्मयी प्रतिमां कृत्वा पुष्पैरर्चयन्ती कुर्वाणा स तपस्तीवं खभावपतितैः पत्रैः पारणं चकार । परमेष्ठिनमस्कारस्मरणपरा कियन्तं कालमभ्यवाहयत् सा । सा-1 शोऽपि क्रमात्तत्रागतस्तां जिनपूजापरां ददर्श । सार्थेशोऽवग्-भो आयें ! इयं कस्य प्रतिमा ? । सा जगौ भैमी Jain Education For Private Personel Use Only wittainelibrary.org Page #206 -------------------------------------------------------------------------- ________________ ॥ श्रीभरतेश्वरवृत्तौ २ विभागे ॥ २७६ ॥ | शान्तिनाथस्य प्रतिमेयम् । तयोरालापं श्रुत्वा तापसाः तत्रेयुः । भैमी जिनधर्ममचीकथत्तेभ्यः । तथाहि - पूया जिणिदेसु रुई सुसु, जत्तो अ सामाइअपोसहेसु । दाणं सुपत्ते सवणं सुतित्थे, सुसाहुसेवा परलोयमग्गो ॥ १ ॥ | वसन्तसार्थेशस्तु बहुभावात् जिनधर्ममङ्गीकृत्य तस्थौ तत्रैव सार्थयुक् । निकटाश्रमवास्तव्यास्तापसा बयां वृष्टौ जायमानायां व्याकुला अभूवन् । ततस्तान् वीक्ष्य भैमीस्वकर्णकुण्डलं हस्तोपरि व्यधात् । ऊचे च सायद्यहं सम्यग् जैनोपासिकाऽस्मि महासती तदा वृष्टयुपद्रवं निवारयतु जिनशासनदेवी । ततो द्रुतं निवृत्ता वृष्टिः, | तापसा निराकुला बभूवुः । ततो तापसाः सविस्मया दध्युः - नूनं काननदेवी स्त्रीरूपेणात्र समागताऽस्ति । ततस्ते तापसा बुद्धा जैनधर्मं प्रपेदिरे । तत्रैव सार्थपो रम्यं पुरं महत् स्थापयित्वा विहारं तुङ्गं तोरणगवाक्षादिरम्यं | श्री शान्तिनाथस्य कारयामास । तत्र पञ्चशतीं तापसानां भैमी अवूबुधत् । तत्र प्रसिद्धं तापसपुरं जातम् । तत्र |च श्रीयशोभद्रसूरिपार्श्वे विरागवान् विमलमतिः कुलपतिदक्षां जग्राह । तदाऽकस्मादेव गुरोर्ज्ञात्वाऽऽयुः पञ्चशती(दिनी) मितं कूबरस्य नवोडोढः पुत्रः सिंहकेसरी दीक्षां लात्वा गिरिशृङ्गं गतः । तत्र शुभध्यानाधिरूढस्य सिंहकेसरिणः केवलज्ञानमुत्पन्नम् । तन्महिमानं कर्तुं तत्र देवाः समाययुः । भैमी सार्थपस्ते च तापसास्तं केवलिनं नन्तुं Jain Education rational दमयन्तीचरित्रम् | ॥ २७६ ॥ Jainelibrary.org Page #207 -------------------------------------------------------------------------- ________________ IN ययुः । तत्र धर्मोपदेशं शुश्रुवुः । आदित्यस्य गतागतैरहरहः संक्षीयते जीवितं, व्यापारैर्बहुकार्यभारगुरुभिः | कालो न विज्ञायते । दृष्ट्वा जन्मजराविपत्तिमरणं त्रासश्च नोत्पद्यते, पीत्वा मोहमयी प्रमादमदिरामुन्मत्तभूतं जगत् । ॥ १॥ वेषां तापससार्थपानां पुरस्तात् केवली प्राह-भैमीयं सत्यवाक् परमार्हती महासती । ततः स शेषकर्मIN क्षयं कृत्वा तत्रैव केवली मुक्तिमगात् । चारणश्रमणो यशोभद्रोऽथ वैदर्ध्या पृष्टः पूर्वभवसम्बन्धं तस्याः प्राह, । तथाहि-मम्मणो महीपतिरभूत् । तस्य वल्लभा वीरमत्यभूत् । ताभ्यामन्यत्र ग्रामे गच्छद्भयां सम्मुखमागच्छन्मुनि-12 दृष्टः । अकुशलोऽयं सम्मुख इतिकृत्वा ताभ्यां द्वादश नाडिका धृतो मुनिः । पश्चादुपशमितकोपाभ्यां ताभ्यां । स मुनिः क्षमितः । ततो मुनेः पार्श्वे धर्म श्रुत्वा तौ जीवदयामयं धर्म चक्रतुः । मम्मणो मृत्वा नलोऽभूत् ।। IN वीरमती तु अष्टापदे चतुर्विंशतिं जिनानुद्दिश्य पञ्चशतमिताचाम्लतपः स्वर्णतिलकदानोद्यापनयुतं कृत्वा बहु । पुण्यमर्जयित्वा त्वमभूः । तेन प्राक्कृतकर्मणा द्वादशाब्दिकोऽयं वियोगो भविष्यति । तत्र वैदा स्थितायां - जिनेन्द्रं पूजयन्त्यां सप्त वर्षाणि जातानि । अन्यदा तत्र स्थितां गुहाद्वारे कश्चिदेत्य तां भैमी प्रति बभाण-IN त्वत्पतिर्मया नातिदूरे दृष्टः । अहं तु शीघ्रं गच्छामि । सार्थो मे न प्रतीक्षते । श्रुत्वेति भैमी प्रारब्धं ध्यान भरते.४७ Jain Education a l For Private Personal use only wwgainelibrary.org Page #208 -------------------------------------------------------------------------- ________________ ॥ श्रीभरते. श्वरवृचौ २विभागे ॥२७७॥ समाप्तीकृत्य तस्मिन् मार्गे चचाल । चलन्ती वने सैकाकिनी पतिता । अन्यदा राक्षसी क्रूराशया हन्तुं तां । दमयन्तीसमायान्ती तस्याः शीलप्रभावेण स्तम्भिता। ततः सा राक्षसी तां क्षमयित्वा स्वस्थानमगात् । गच्छन्ती क्रमात् चरित्रम् । तृषार्ता शीलमाहात्म्यात् पाणिना भूतले महतीमाविश्वकार नदीं भैमी । तत्र स्नाता सा। पयश्च पपौ । अन्यदाधनदेवसार्थेशेन समं भैमी अचलपुरे ययौ । बहिश्च स्थिता । तत्र ऋतुपर्णभूपतेर्भार्या चन्द्रयशानाम्न्यभूत् । सा च भैम्या मातृवसा । तया दासीमुखाबहिरेका दिव्यरूपा स्त्री समेता श्रुता । ततश्चन्द्रयशसाऽनीयत | भैमी स्वगृहे। मातृष्वस्रा नलवल्लभेति न ज्ञाता । भैम्या च वसम्बन्धो न ज्ञापितः । पृष्टाऽपि खस्वरूपं गूढ-d तया न प्रकाशितवती । तथापि तां भैमी पुत्रीमिव गौरवेण चन्द्रयशा ददर्श । भैमी सत्रे दानं ददाना मातृ-| खस्रनुज्ञयाऽऽस्ते । पिङ्गलनामकं चौरं वधाय चलितं भैमी दययाऽमोचयद्। भैम्या अर्पितः। तयोपलक्षितो वसन्तसार्थस्य भृत्यः। पृष्टश्च तया प्राह-यदा श्रीतापसपुराझैमी निर्ययौ तदा सार्थवाहो भैमीवियोगदुःखितः श्रीयशोभद्रसूरिणा बोधितः सप्ताहप्रान्तेऽभुंक्त । अथान्यदा वर्यप्राभृतै रत्नस्वर्णादिभिः कूबरं नृपं सन्तोष्य तापसपुरस्वामी राजाऽभूत् सार्थनायकः स्वयं । सम्प्रति वसन्तशेखरभूपो राज्यं प्रशास्ति । अहमपमानितोऽत्रागाम् । Jain Education dha MPIEnelibrary.org Page #209 -------------------------------------------------------------------------- ________________ कर्मयोगान्मया स्तैन्यं भूपगृहे कृतं। त्वया मोचितश्च । ततस्तं दयास्पदं दृष्ट्वा जगाद भीमपुत्री-वत्स! मद्गिरा दीक्षामादत्व । ततो लघुकर्मा स दीक्षां जग्राह । विप्रो हरिमित्राख्यः कुण्डिनपुरवास्तव्यो राज्ञो मिलित्वा । चन्द्रयशोऽन्तिके ययौ । चन्द्रयशसा स्वस्वसुः कुशलं पृष्टो हरिमित्रोऽवग-नलः कूबरेण भ्रात्रा रममाणः पृथ्वी हारयित्वा सप्रियः क्वापि वने गतः । तत्रापि भैमी मुक्त्वा नलः क्वापि गतः । तच्छ्रुत्वा भीमभूपः । पुष्पदन्त्यपि दुःखितावभूताम् । तयोः शुद्ध्यर्थमहमभ्यर्थ्य ताभ्यां प्रेषितोऽस्मि। प्रतिग्रामं प्रतिपुरं प्रत्यरण्यं मया । विलोकिताऽपि सा न दृष्टा । ततोऽत्राधुनाऽऽयातः । श्रुत्वेति चन्द्रयशा रुदन्ती राजकुलमपि सर्व रोदयामास । भुत्क्षामो विप्रस्तदा भोजनार्थ दानशालायां गतो। भैमीं दृष्ट्वा सविस्मयो नत्वा तां प्राह-भो भैमि ! त्वं मया । चिरं भ्रमताऽद्य दृष्टा। हा हा गृहस्थिते रत्ने मूढो भूतले भ्रमति। ततो विप्रो नृपं मातृस्वसारं भैम्याः स्वरूपं प्रकाश्य । प्रामोदयत्तमाम् । तदा शोकाश्रूणि हर्षाश्रूणि जायमानानि स्याद्वादं स्थापयामासुः । ततश्चन्द्रयशाः सत्रागारे । द्रुतं गत्वा गाढमालिजय भीमजां प्रति जगाद-धिङ् मां न मूढयाऽज्ञायि, यया त्वं भागिनेय्यपि।वत्से ! सङ्गोपनं कृत्वा, वञ्चिताऽहं कथं त्वया ? ॥१॥ ततस्तां स्वगृहे नीत्वा गन्धवारिभिरस्नापयत् । तां च दूकूले पर्य Jain Educa t ional For Private & Personel Use Only Harjainelibrary.org Page #210 -------------------------------------------------------------------------- ________________ ॥ श्रीभरते- साग ॥२७८॥ दीधपत् । तामालम्ब्य करे राज्ञी भूपाभ्यर्णमुपाविशत् । भूपपृष्टा भैमी रुदन्ती राज्य शादिकां कथामचीकथत् । दमयन्तीतस्याः पुरः । राजापि मार्जयन बाष्पौघस्नापिताननं प्राह-वत्से ! कोऽत्र खेदः । कर्मणां गतिरीशी स्यात् ।। चरित्रम्। तस्मिन्नवसरे कश्चिद्देवो दिवोऽभ्येत्य सभामुद्दयोतयन् भैमीं नत्वेदमवोचत्-सोऽहं चौरस्त्वया पूर्व, यस्माता पिङ्गलाभिधः । प्रबोध्य जैनधर्मे वा, त्वयैव ग्राहितो व्रतम् ॥१॥ श्मशाने प्रतिमास्थायी । त्वत्प्रसादादहं सौधर्मे । सुरोऽभूबम् । ततस्त्वं चिरं विजयखेत्युदीरयन् देवः सप्त कोटीः सुवर्णस्य वृष्टिं चकार सभाऽन्तरे । तां स्वर्णवृष्टिं । धर्मप्रभावाजायमानां ज्ञात्वा जैन धर्म हर्षतो राजा लोकाश्च प्रपेदिरे । ततो हरिमित्रो नृपं प्रति प्राह-स्थिता च चिरं भैमी । तां प्रेषय । ततः पितुर्गुहे सेनया सह संनाह्य नरेन्द्रोऽपि तथाऽकरोत् । श्रुत्वाऽऽयान्तीं भैमी भीमभूपः सप्रियोऽभ्यागमत् सम्मुखम् । ननाम पितरं मातृयुतं भैमी हर्षबाष्पजला । समहं भीमः पुत्री खगहमनैषीत् । सप्तरात्रोत्सवप्रान्ते राज्ञा पृष्टा नलप्रिया खविदेशभ्रमकथां मातापित्रोः पुरोऽवदत् । तदानीं पिता || प्राह-गृहेऽस्माकं सुखं वस । यतिष्यते मया तथा यथा पूर्णो मनोरथो भविता। ततो राजा ग्रामपञ्चशतीं हरिमित्राय दत्तवान् । ऊचे च-नलागमने तुभ्यं राज्याई दास्यामि । अन्यदा दधिपर्णभूपो दूतं प्रैषीदीमपाधै मैत्र्यर्थम् । |॥२७८॥ Jain EducatiVIL For Private & Personel Use Only aldjainelibrary.org Page #211 -------------------------------------------------------------------------- ________________ स च भीमेन सत्कृतः प्राह-राजन् ! दधिपर्णान्ते, प्राप्तोऽस्ति नलसूपकृत् । सूर्यपाका रसवतीं, स वेत्ति रसपेशलाम्॥ ॥कलाश्चान्या अपि सर्वा हिपेन्द्रदमनादिकाः। श्रुत्वेति भीमजा नृपं भीममब्रवीत्-न कश्चित्तां वेत्ति 1 इह तं विना।गुटिकामत्रदेवादिमाहात्म्यगोपिताकृतिः। नूनं तवैव जामाता, स तात! निषधात्मजः॥१॥ ततो दत्त्वा । शिक्षा भीमभूपः कुशलं द्विजं दधिपर्णान्तिके प्रेषीत । स तत्पार्श्वमुपेयिवान् । प्रेक्ष्य तं कुजं विषण्णश्चित्ते । चिन्तयामास-केयं मुक्ताफलभ्रान्तिभैम्या अप्यस्थलेऽभवत् । क्व नलस्त्रिदशाकारः, श्रियः पुत्र इवाङ्गवान् ? ॥१॥ कैष कुनतनुर्वातव्याधिमानिष कुत्सितः । क कल्पवृक्षः कैरण्डः?, क माणिक्यं व चोपल: ? ॥ २॥ कायं । कुन्नः क भैमीमनोरथः।हा सर्वथा व्यर्थतां प्राप्ता सा भैमी शकुनावली चहा हा परीक्षकविधे! कथं दम्पत्योरनयोर्वियोगः कृतः? इति । आयां स्मृत्वा कुनोऽरुदत् । तदा द्विजः पप्रच्छ-किं त्वया नलनाम्नि श्रुते रुद्यते ।। कुनोऽवक्-नलस्याहं भृत्यस्तेन रोदिमि । विप्र ! पूज्योऽसि बदन् पुण्यकथामिमाम्। अधुना समागच्छ ममावासं। सत्कारं तव विदधाम्यहम् । सूर्यपाकरसवत्या स सूपकारः स्वस्थाने तं भोजयित्वा पूर्व लब्धमाभरणादिकं तस्मै वदौ । ततः स विप्रो विदर्भायो पुरि गत्वा भीमभूपभैम्योः पुरः कुनखरूपं प्रोक्तवान् । रम्या रसवती भुक्ता, Jain Education Inte For Private & Personal use only delibrary.org Page #212 -------------------------------------------------------------------------- ________________ ॥श्रीभरतेश्वरवृत्ती २विभागे ॥२७९॥ N रोदनं च कथान्तरे । टण्कलक्षादिकं कुनप्रदत्तं चावदत् स तु ॥१॥ भैमी प्राह-तात! अत्र विचारणा न कार्या दमयन्ती. चरित्रम्। N कुन्जरूपेण स एव मे पतिज्ञेयः । एकदा तमत्रानय कुत्रं । यथैङ्गितैस्तमुपलक्षयिष्यामि । भीमः प्राह-वत्से ! मिथ्याखयंवरमण्डपच्छलादत्र तमानयिष्यामि। ततो राजा स्वयंवरमण्डपं मिथ्या मण्डयामास । सर्वत्र कुङ्कुमपत्रिका भूपानाकारयितुं भृत्यांश्च प्रेषयामास । भीमो दूतं दधिपर्णभूपपार्थे प्रेषयामास । दधिपर्णेन दूतार्पिता । कुङ्कुमपत्रिका वाचितेति। विदर्भायां पुरि भीमस्य पुत्री दमयन्ती चैत्रसितपञ्चम्यां परिणेष्यति वरं । तेन स्वयंवरो मण्डितोऽस्त्यत्र । इति कुङ्कमपत्रिका वाचयित्वा दधिपर्णः प्राह-लग्नं निकटं विद्यते, तन्नगरं तु दूरेऽस्ति । इति जल्पन्तं विषादिनं दधिपणे वीक्ष्य कुनः प्राह-खामिन् ! मा विषादं कुरु । यदि तव तत्र गन्तुमिच्छाऽस्ति तदा वयं का रथमेकं घोटकद्वययुतं सज्जीकारय । तत्राहं सारथिर्भविष्यामि । मम मनशक्तिस्तथाऽस्ति यथा त्वरितं तत्र त्वां । नेष्यामि । स्थगीप्रकीर्णकच्छत्रधरैः परिवृतो नृपः कटीबद्धो बिल्वकरण्डशाली कुजकसहितश्च चचाल । रथा-ICI ॥२७९ ॥ रूढे भूपे कुजकः सारथीभूतो । रथश्चचाल । स विद्यां वाजिकर्णे कथयित्वा खेटयामास । रथे गच्छति व्योम्नि भूपःप्राह-भो कुज! मम पटी पतिता। रथं रक्ष। पटी गृह्यते । कुनोऽवक् सस्मितं-देव !, यत्र ते पतिता पटी।। -.Jain Educatio n al For Private & Personel Use Only Alainelibrary.org Page #213 -------------------------------------------------------------------------- ________________ योजनानां ततो भूमेरतीता पञ्चविंशतिः ॥ १॥ अमी हि मध्यमा वाहा, यदि स्युः पुनरुत्तमाः । शताई योजनानां तल्लङ्घामि क्षणवत् प्रभो!॥ २॥अक्षवृक्षं फलितं वीक्ष्य राजा वर्त्मन्यवदत्-अस्मिन् वृक्षे कियन्ति फलानि । सन्ति ?। कुजोऽवग्-त्वमेव फलानामत्र सङ्ख्यां कुरु । राज्ञोक्तं-अष्टादश सहस्राणि फलानि सन्त्यत्र । ततः कुन टा मुष्टिना ताडिते वृक्षे फलानि पतितानि भुवि । गणितानि कुजेन । तावन्त्येवाभूवन फलानि । राजाऽवग्-एवं यदि । क्रीडा क्रियते तर्हि तत्र गमनं दुःशकम् । ततो राज्ञा कुजपादिश्वचालनविद्या गृहीता । कुजेन फलगणनका विद्या भूपपाद्गृिहीता । ततो रथो रविरथस्य स्पर्धया चचाल । इतो भैमी तस्यां निशि स्वप्नं दृष्ट्वा पितुः पुरः प्राह-तात ! अद्य निर्वृत्तिर्देवी मां निन्ये कोशलावनम् । तया देव्या तत्र मुक्त्वा रसालफलं दत्तं विकचं सरसीरुहं च। विहगः कोऽपि तत्तरोराम्राद्भूतले पपात । भीमोऽप्याह-वत्से ! त्वया दृष्टः स्वप्नोऽयमुत्तमस्तेन पतिस्तव मिलिष्यति यतः । इत्थं तयोः पितृपुत्र्योर्तियतोर्दधिपर्णः पुरप्रतोल्यामागात् । सर्वेषु भूपेषु भूपस्थानकस्थितेषु भीमः सर्वेषां गौरवं चक्रे । दधिपर्णस्योत्तारके रविपाकरसवतीं निष्पद्यमानां वीक्ष्य प्रच्छन्नं भिक्षाछलाद्दमयन्ती | अन्नमानयामास । तदन्नमाखाद्य भैमी प्राह ताताग्रे-कुनो वा यदिवा खञ्जो, नल एष महीपते ! । रूपपरावृत्ति JainEducation For Private Personal use only Page #214 -------------------------------------------------------------------------- ________________ ॥ श्रीभरते- श्वरवृत्ता २ विभागे ॥२८॥ कृत्या, तिष्ठति स्म नलो नृपः॥१॥ एवं निश्चित्य भैमी सुखासनारूढा प्रतीहार्या वर्ण्यमाननृपान् दृष्ट्वा स्वयंवरमण्डपंदमयन्ती चरित्रम्। बहुमुछायामास । तदा लोका जगुः-अस्या एकोऽपि एष भूपेषु वरो न रोचते। न ज्ञायते किं करिष्यति । सर्वान भूपान् व्यतिक्रम्य सूपकारकण्ठे भैमी घरमाला चिक्षेप। तदा सर्वे लोका हाहाकारं चक्रुः । अहो अनया मूढया || किं कृतं ?। कुजोऽङ्गीकृतः। भैमी प्राह-वामिन् ! मया त्वमुपलक्षितोऽसि । वरूपं प्रकटीकुरु । त्वमाश्रितेषु कल्प-10 सरुस्ततो यावन्नलः स्वरूपं प्रकटीचकार तावद्वैमी अधोमुखं लजया व्यधात् । भीमभूप आसने निवेश्यक प्राह-राज्यं प्राध्यमिथं चैताः, सम्पदो विधुतापदः । वयमादेशकर्तारो, यथारुचि नियुज्यताम् ॥ १ ॥ दधिपर्णोऽपि सम्भ्रान्तो नलं वीक्ष्य ननाम । मया अज्ञानात्वं रसवतीनिष्पादनान्नीचकर्म कारितः। क्षम्यतां ममा-19 लापराधस्त्वया । तदा धनदेवः ससार्थेशो भीमं द्रष्टुमुपागमत् । बन्धुवगौरवं तस्य भैम्यकारयत् । तापसपुरा-1 धीशमृतुपर्णनृपं तातपार्थान्मानयामास भैमी। ततो नर्नवैर्महोत्सवैभूपेन कार्यमाणैरेको मासो व्यतीतो मुहूर्तवत् । अन्येयुः कश्चिदभ्येत्य सुरो भैमीमवोचत्-देवि ! स्मरसि यस्त्वया तापसेश्वरो वने प्रतिबोध्य सम्यक्त्वमूलं । द्वादशवतं ग्राहितः। क्रमेणाहतं व्रतं ग्रहीत्वा सौधर्मे केसराह्वः स सुरोऽभवम्। त्वामुपकारिणं मत्वाऽहमत्रागाम्। त्वं ॥२८०॥ Jain Education a For Private Personel Use Only ITarainelibrary.org Page #215 -------------------------------------------------------------------------- ________________ धर्मगुरुर्ममेत्युक्त्वा नतिपूर्वक सप्तकोटीः सुवर्णवृष्टिं कृत्वा स्वस्थानमगात् । ततः सर्वे भूपा मिलित्वा नलं IN राज्येऽभिषिषिचुः । ततो नलो बहुसैन्ययुक् कोशलां प्रति प्रतस्थे । तत्र गत्वा नलो दूतं प्रेष्य कूबरस्य प्रान्ते । प्राह-त्वं पुनर्मया सह दुरोदरं कुरु। नो चेत्त्वं मया हनिष्यते । ततो दुरोदरेण कूबरो नलेन जितः । नलः स्वराज्यमङ्गीकृत्य दयया कूबराय युवराजपदं ददौ । भरतार्धनृपाः सर्वे नलाज्ञां भेजुः उपायनपाणयः । सर्वत्र | खदेशेऽमारी कारयामास । ततो नलो दमयन्तीयुतो महोत्सवपुरस्सरं सर्वेषु जिनचैत्येषु पूजां चकार । जैनान् प्रासादान भूरिशश्च कारयतो नलस्य परःसहस्राणि शरदो व्यतीयुः सुखम् । इतो निषधनाकी खर्गादेत्य प्राह-भो । नल ! इवं राज्यं नरकान्तं। संयमं गृहाण । ततः क्रमात् स पुष्कलनामानं सुतं राज्ये निवेश्य तौ दम्पती नल-11 ATI भैम्यौ दीक्षां जगृहतुः । नलस्तु श्रीश्रुतसागरपार्श्वे शास्त्राण्यपाठीत् । गुरुभिः सह विनयपरो व्यहार्षीत् । क्रमान्नलः सुकुमारत्वात्संयमे शिथिलाशयः पुनर्निषधसुरेणाभ्येत्य संयमे दृढीकृतः पुनः पुनः । कथञ्चित् प्रान्ते नलो भैम्यां विषये मोहं दधानोऽनशनेन मृत्वा कुबेरनामासुरोऽभूत् । भीमजाऽपि साध्वीपार्श्वे दीक्षां पालयित्वा || Jain Education For Private & Personel Use Only W inelibrary.org Page #216 -------------------------------------------------------------------------- ________________ ॥ श्रीभरते- श्वरवृत्ती २विभागे ॥२८॥ कुबेरस्य सुरस्य पत्नी बभूव । क्रमावसुदेवपत्नी कनकवती भूत्वा भैमी मुक्तिं ययौ । नलोऽपि ततश्श्युत्वा मनु- नर्मदासुं० जोऽपि भूत्वा क्रमान्मुक्तिं ययौ । इति भैमी-दमयन्तीकथा ॥ ५॥ चरित्रम्। ये पालयन्ति सच्छीलं, स्वर्गापवर्गदायकम् । नर्मदासुन्दरीवालं, ते पूज्याः स्युर्महीतले ॥१॥ तथाहि-भरतखण्डेऽस्मिन् श्रीवईमानं पुरं विद्यते ।तत्र श्रीसम्प्रतिः भूपो राज्यं न्यायाञ्चकार । तस्मिन्नेव पुरे ऋषभसेनसार्थेशस्य भार्या वीरमती बभूव । तयोः सहदेववीरदासौ पुत्रावभूताम् । ऋषिदत्ताहा पुत्री चाभूत् ।। क्रमात् सार्थेशः पुत्रौ पुत्री च पाठयामास । यतः-प्रथमे नार्जिता विद्या, द्वितीये नार्जितं धनम् । तृतीये | नार्जितो धर्मश्चतुर्थे किं करिष्यति ? ॥१॥ स सार्थेशस्तां पुत्रीं याचमानां मिथ्यादृशां न ददौ । सम्यक्त्वमूलहादशव्रतधारकं श्रावकं धर्मिणमेव वरं विलोकयते । यतः-न्यायसम्पन्नविभवः, शिष्टाचारप्रशंसकः । कुलशीलसमैः साई, कृतोद्वाहोऽन्यगोत्रजैः॥१॥ अन्यदा रुद्रदत्तो नाम वणिक्सुतो महडिमान् रूपचन्द्रपुरात व्यवसायार्थं तत्रागात् । परं मिथ्यात्ववासिताशयः । तत्रैव नगरे कुबेरदत्तस्य सुहृदो मन्दिरे व्यवसायपरः स्थितो । रुद्रदत्तः। स्वगृहवत् वर्द्धमानपुरे मत्तवारणमासीतोऽन्यदा सखीवृतामृषिदत्तां सुरिमिवापश्यद्रुद्रदत्तो। दध्यौ च ॥ २८१॥ Jain Educato Allama For Private & Personel Use Only N ainelibrary.org Page #217 -------------------------------------------------------------------------- ________________ किमेषा पातालात् पातालकुमारी अत्रागात् ? । अथवा सुरी रतिः प्रीतिः श्रीहर्लिक्ष्मीर्वा ?। कुबेरदत्तं पप्रच्छ रुद्रदत्तःकस्यैषा कन्या? । कुबेरदत्तोऽवग-ऋषभसेनस्य सुश्रावकस्य पुत्री ऋषिदत्ता । श्रावकं विनाऽसौ श्रेष्ठी स्वपुत्रीय मिथ्यादृशां न दत्ते । ततस्तेन रुद्रदत्तेन जैनमुनिपार्श्वे जैनधर्मः शिक्षितः सम्यक् । एकदा भोजनार्थ निमत्रितः ।। ऋषभसेनेन । स मायावी विधिवजिनं प्रपूज्य बुभुजे । क्रमात्तं सुश्रावकं रुद्रदत्तं मत्वा श्रेष्ठी वपुत्रीमृषिदत्तां । Malतस्मै ददौ। मायां विना दुःशकं कार्य न सिध्यति। सविस्तरं तां कन्यां परिणीय रुद्रदत्तोऽत्यर्थ स्त्रं कृतार्थ मन्यते। कतिपयैर्दिनैः श्वशुरमापृच्छय लक्ष्मी बह्वीमुपायं ऋषिदत्तायुक् स्वपुरं ययौ । मातापित्रोमिलितः प्रियायुक् । हृष्टौ । पितरौ । रुद्रदत्तो जैनधर्ममपुण्यवान् रत्नमिवात्याक्षीत् । क्रमाद् ऋषिदत्तापि जैनधर्ममत्यजतातस्य पत्युः संसर्गात् ।। यतः-अंबस्स य निंबस्स य दुण्हंपिय समागयाइं मूलाई । संसग्गीइ विणटो, अंबो निंबत्तणं पत्तो ॥१॥ कथितशवमिलितो वायुदौर्गन्ध्यं किमु नाश्नुते ?। मत्वेति क्रमाद् ऋषिदत्तां तादृशीं पितरौ जन्मविवाहादावपि नाकारयामासतुः । ऋषिदत्ता क्रमान्महेश्वरदत्ताख्यं पुत्रमसूत।क्रमेण यौवनं प्राप। सोऽपि कलाः सकला अस्त्रधर्माद्या जग्राह। इतः ऋषभसेनपुत्रः सहदेवः श्रीदत्तश्रेष्ठिपुत्री सुन्दरी परिणिन्ये । क्रमात् सा गर्भ धार सत्स्वप्नसूचितम्। तस्या । Jain Education NY For Private Personel Use Only HLinelibrary.org Page #218 -------------------------------------------------------------------------- ________________ ॥ श्रीभरते. अन्येचुर्नर्मदायां जलकेलिक्रीडां कर्तुमिच्छा समुत्पन्ना गर्भानुभावात् । ततः सहदेवस्ता प्रियां तत्रानैषीत् । नर्मदासुं० भरवृत्ती विभागे ||शुभेऽहनि जायया साई सहदेवो नर्मदायां जलक्रीडां चकार । तत्र सहदेवो व्यवसायाय स्थितः । नर्मदाख्यं चरित्रम् । १२८२॥ पुरं तत्र स्थापयामास । सहदेवः जिनमन्दिरं चासूत्रयत् उत्तुङ्गं मेरुवत् । सम्यक्त्वपिण्डमपोषयत् पुण्यपिण्डपोषायात्मनः। स्वखस्थानानि संत्यज्य भूयांसो व्यवहारिणस्तत्रागत्य स्थितिं चक्रुः सरोजे भ्रमरा इव । अनेके M जैनप्रासादास्तत्र निष्पन्नाः । क्रमाद्वैडूर्य भूमिरिव सुन्दरी शुभे लग्ने साधुलक्षणां सुतामसूत । पुत्रीजन्मोत्सवं कृत्वाद पिता नर्मदासुन्दरीति नामाभ्यधात्। पूर्वाभ्यासादेषाऽपि नर्मदासुन्दरी सकलाः कलाः प्रपद्य चन्द्रोदय इव यौवनं । प्राप। नर्मदासुन्दरीरूपमद्भुतं श्रुत्वा ऋषिदत्ता स्वसुतार्थं सा याचिता, तामलब्ध्वा चिन्तयामास-धिर धिग् मां दूरी-NI कृतां वजनैः। मया जिनधर्म त्यसवा सर्व हारितं। स्वजनाः पर्वखपि मां न सम्भावयन्ति स्म । कथं ते खजना ममी पुत्राय महेश्वरदत्ताय खां पुत्री दास्यन्ति ? (दुःखेन) रुदन्तीति तदा पृष्टा रुद्रदत्तेन रोदनहेतुम् । सा पत्युः पुरःखमनश्चिन्तितं प्राह । तन्मातृप्रोक्तं श्रुत्वा महेश्वरदत्तः प्राह-माता तत्र प्रेषय । अहं तत्र गतः सन् स्वजनानावय॑ । मातुलसुतां नर्मदासुन्दरीमुद्दाह्य त्वां प्रमोदयिष्यामि । ततो मातरं मुत्कलाप्य प्रमुदितो महेश्वरदत्तः प्रतस्थे । ॥२८२n Jain Educ tion For Private Personel Use Only w.jainelibrary.org पा Page #219 -------------------------------------------------------------------------- ________________ भरते. ४८ Jain Education ततो महेश्वरदत्तः स्तोकैरेव दिनैर्नर्मदापुरं प्राप । मातामहादयोऽपि खजनाः सर्वे लोकलज्जया मिलिताः मिथ्या| त्ववासितमपि तं सच्चक्रुः । उचिताचारो जिनैरपि न मुच्यते । सोऽपि धैर्यगाम्भीर्यादिगुणैस्तोषयामास बान्धवान् | गीतैर्व्याधो मृगानिव । मातामहस्तमन्येद्युराख्यदुत्सङ्गसङ्गिनम् - वत्सारमच्चित्तमावर्जितं त्वया जाङ्गुल्याऽहिरिव । | यत्ते मनीषितं भवति तद्याचख । महेश्वरदत्तोऽवग् - नर्मदासुन्दरीं कन्यां मह्यं देहि । मातामहोऽवग् - वत्स ! | युक्तमुदीरितं त्वया, कुलं कुदृष्टिमत्त्वया कृतं, तेनाहं तुभ्यं मिथ्यात्ववासिताय न पुत्रीं दातुमीहे । पूर्वाराधित| ज्ञानात्सद्यो गुरुपार्श्वे ज्ञातार्हत्तत्त्वो महेश्वरदत्तो जगौ - आस्तां कुलं, किं तस्य कुलस्य चर्चया ? । किमुत्पत्तिं वीक्षन्ते जनाः पङ्कजादीनाम् ? | अहं तु जिनधर्म्माऽस्मि । सर्वैः परीक्षणैर्ज्ञेयः । इत्यादि प्रजल्प्य प्रत्याययामास तान् खजनान् । महेश्वरदत्ताय मातामहो नर्मदासुन्दरीं ददौ । महेश्वरदत्तो नर्मदासुन्दरीं परिणिन्ये । नर्मदासुन्दरी जैन - धर्मकर्मणि कर्म्मठा जिनेन्द्रशास्त्रमहेश्वरशास्त्रयोः सम्बन्धमुक्त्वा जिनधर्मकुशलं पतिं चक्रे । कियत्यपि काले गते । | श्वशुरादेरनुज्ञया भार्यायुक्तो महेश्वरदत्तो निजपुरे गतः । नर्मदासुन्दरी ऋषिदत्तायाः पदयोर्नमन्ती मुदमत्यन्तं | चकार । नर्मदासुन्दरी सुशीला सर्वकुटुम्बं मिथ्यात्वविषं त्याजयामास । नर्मदासुंदरी तथा चलति तथा जल्पति lainelibrary.org Page #220 -------------------------------------------------------------------------- ________________ ॥ श्रीभरते. यथा श्वशुरादेः सर्वस्य प्रमोदो भवति । मया मिथ्यात्वं मुक्तमधुना सर्वप्रकारेण । सुखिन्यभूत् नर्मदासुंदरी । नर्मदा श्वरवृत्तौ N चरित्रम् । २ विमागे गवाक्षारूढा नर्मदासुन्दर्यन्येचुर्दर्पणे मुखं पश्यन्ती ताम्बूलमास्वादयन्ती च विद्यते । तदा गवाक्षस्याधस्ताद्गतस्य N| साधोः शीर्षस्योपरि ताम्बूलं पपात । दृष्ट्वा ताम्बूलं स्वमस्तके पतितं गवाक्षस्थां नर्मदासुन्दरी च वीक्ष्य स-ला कोपो ज्ञानवानाह-अस्मात्साधोराशातनाकारणात् त्वं पत्या सह वियुज्यसे । सहसा वातायनादुत्तीर्य खिन्नप्रचित्ता नर्मदासुन्दरी साधोः पदयोः पतित्वा प्राह-भो साधो! दुर्विदग्धाऽहं, निर्भाग्याऽस्मि दुरात्मिका। श्रीजैनो पासिकाऽपीत्थमकार्षमविनीतताम् ॥ १॥ तद्विश्ववत्सलाः पुण्यकारुण्यरससिन्धवः। महात्मानो भवन्तीति, क्षम्यतां ममापराधः (मेऽपराधन)॥२॥ यतः-शत्रुभ्योऽपि न कुप्यन्ति, न मुह्यन्ति स्वकेष्वपि । न शपन्ति खनाशेऽपि, मुनयः समदृष्टयः॥३॥ तस्मान्मयि दत्तःशापोऽपसार्यतां त्वया। प्रसद्य मुनिः प्राह-शृणु श्राद्धे वत्से! मा खिद्यथाः। न क्वापि मुनयो जैना ददते शापनिग्रहौ । यतः-वंदिजमाणा न समुक्कसन्ति, हीलिज्जमाणा न समुजलन्ति । दंतेण चित्तेण चरंति धीरा, मुणी समुग्धाइयरागदोसा ॥१॥ स्वरूपमात्रमिदं मयाऽकस्मादुक्तं, किं कस्याप्युक्तेन । दुःखादि [न] भवति ?। दुष्कर्मोदये सति वियोगादिदुःखं स्यात् । खार्जितं कर्म भुञ्जानः, को विज्ञो दुर्मनायते ? । ॥२८३॥ For Private Personal Use Only Sh.jainelibrary.org lain Educati Page #221 -------------------------------------------------------------------------- ________________ प्रबोध्येति गतः साधुः, स्वमार्गे प्रणतस्तया ॥ १ ॥ पत्योक्तं-प्रिये! मा खेदं कुरु । निराबाधं जिनधर्म वित-Jal कान्वाना सुखं निर्गमयामास । अन्येधुर्महेश्वरदत्तोऽपि व्यवसायार्थं चिचलिपुरभूत् दूरदेशं प्रति । यवनहीपं | प्रति । तदा तीव्राग्रहान्नर्मदासुन्दर्यपि पत्या सह चचाल । अब्धिमार्गेण यानमारुह्य भूरिक्रयाणकयुतो महेश्वIN रदत्तश्चचाल। पयोधिमध्ये कस्मिंश्चिद् द्वीपे केनापि पुरुषेण गीयमानं मधुरं गीतं श्रुत्वा दूरे नर्मदासुन्दरी प्राह | सरलखभावत्वात्-खामिन् ! य एष गीतानि, गायन्मधुरया गिरा। श्यामाङ्गः स्थूलपाण्यंघ्रिकेशो ज्ञेयः स सत्त्ववान् ॥१॥ यतः-चक्षुःस्नेहेन सौभाग्यं, दन्तस्त्रेहेन भोजनम् । त्वक्लेहेन (च) श्रीमान् स्यात्, पादस्नेहेन वाहनम् ॥२॥ अकर्मकठिनौ हस्तौ, गुह्येऽस्य पुरुषस्य च । मशकोऽस्ति शोणितं च, वक्षसि लाञ्छनं (दक्षिणं लोचन) तथा। द्वात्रिंशद्वर्षदेशीयः, पृथुवक्षाः स विद्यते ॥३॥आर्षदत्तो दध्यौ-एषा मत्प्रिया अनेन पुरुषेण लुब्धाऽस्ति | कौशिकेनेव मेनिका। अन्यथा असौ कथं तस्यादृष्टस्य देहे ईदृगूरूपं वेत्ति । अज्ञासिषमियत्कालमेनामहं महासतीम्।। सांप्रतं कुशलां धौतकुले केतुमवैम्यहो ॥१॥को वा प्रत्येति योषासु, शाकिनीष्विव बुद्धिमान् ? । पुत्रादिकमपि स्वार्थे, तृणवद्गणयन्ति याः॥२॥ निष्ठ्यूतमिव पाथोधौ, पातयाम्यधुना किमु ? । इमां वा खड्गदण्डेन, छिनद्मि कदली S inelibrary.org For Private Personal use only Jain Education a l Page #222 -------------------------------------------------------------------------- ________________ ॥ श्रीभरतेश्वरवृत्तौ १२ विभागे ॥ २८४ ॥ Jain Educatio मिव ॥ ३ ॥ यावत्तस्यामदुष्टायां किश्चित् प्रतिकूलं कर्तुं चिन्तयति वणिक् तावत् निर्यामकः कूपस्थितः प्राच्चैरवोचत्स्थापयन्तु क्षिप्रं पोतवस्त्रं पातयन्त्वधः । राक्षसद्वीपः समागतः । जलेन्धनादिसामग्री गृहणीध्वं जवादितः । श्रुत्वेति तथा सर्व विदधुः पोतवाहकाः । तत्र द्वीपे आर्षदत्तोऽपि मायया गूढमत्सरः नर्मदा सुन्दरीं रन्तुमनयत् कानने । क्वचित्सरस्तीरे कापि स्थिता । तस्याः नर्मदासुन्दर्या निद्रा समागात् । यदि हन्यते तदा महत्पापं स्त्रीहत्यादिकं लगति, इति ध्यात्वा सुप्तां तां मुक्त्वा महेश्वरदत्तो नष्टः । समेत्य पोतवाहजनान् प्राह सः । अथ केनचिद्याघ्रेण मम प्रिया भक्षिता । अहं तादृशीं प्रियां विना कथं भविष्यामि ? । इति रुदन्तं जना जगुः - खामिन् ! प्रियार्थे कः खेदं करोति ? । सा चेदू हता तर्हि नवीना वर्या भविष्यति । महेश्वरदत्तोऽवग्- | अत्रास्ति स दुर्द्धरव्याघ्रो राक्षसरूपधरः । तेन त्वरितं चल्यते । स्थातुमत्र क्षणमपि न युक्तम् । ततो यानं त्वरितं चालितं तैः । आर्षदत्तो दध्यौ च सा खैरिणी मुक्ता यत्तद्वरं कृतम् । क्रमाद्यवनद्वीपे गत्वा बहूवीं श्रियमर्जयित्वा महेश्वरदत्तः स्वपुरमागात् । मम प्रिया राक्षसेन भक्षितेति पित्रोः पुरः प्राह । ततः स्नुषायाः प्रेतकार्याणि कृत्वा महेभ्यकन्यां सुतं पर्यणाययतः पितरौ । इतश्च नर्मदासुन्दरी पञ्चनमस्कृतिं स्मरन्ती याव - नर्मदासुं० चरित्रम् | ॥ २८४ ॥ Tw.jainelibrary.org Page #223 -------------------------------------------------------------------------- ________________ दुत्तस्थौ तावत् पतिमवीक्ष्य दुःखिताऽभूत् । नर्मदा नर्म मन्वाना उच्चैःखरं प्राह-भो पते ! आगच्छ IN२।उत्तरं देहि । मां प्रमोदय २।ततो बिभ्यती दुःखिता नर्मदा नदीतीरे पदे पदे स्थाने स्थाने व्यलोकत पति। । न दृष्टस्तया । अदृष्ट्वा क्वापि वनादिषु पतिं नर्मदासुन्दरी तथा रुरोद मुक्तस्वरं यथा तत्र पार्श्वस्थान् तरूनपि । रोदयामास । आकर्ण्य रुदितप्रतिध्वानं कन्दरासु धाविता सा मृगीव मृगतृष्णिकाम् । सर्वत्र बभ्राम सा । न IN|तद्वनं न ते वृक्षा, न तद्गुल्मं न सा गुहा । यत्र सा नहि बभ्राम, सा तारं न रुरोद वा ॥१॥ तदा चन्द्र उदेति स्म । पतिवियोगदुःखेन तापिताऽतीव दुःखिनी सा बभूव । संवत्सरशतमयीं रात्रिमतीत्य प्रातः पुना रुरोदेति-हा नाथ! किमहो प्रेमसुधापूर्णामिमां प्रियां मुक्त्वा गतोऽसि ? । यदि गतस्तर्हि एकदोचरं देहि मह्यं त्वमत्र । समेत्य । इत्थं रुदन्ती पथिकान् वृक्षानपि सा पञ्चाढ्नीमत्यवाहयत् । विलम्बितमभूछत्र यानं पूर्वं तत्रागता। सा सती पुनः पुनस्तारस्वरं रुरोद । ततो निराशा सती सा परमेश्वरवचः स्मृत्वा शोकं तत्याज । यतः-पूर्वावर्जितं निजं कर्म, भुज्यतां मा विषीद रे । आत्मानमात्मना चेत्थं, प्रतिबोध्य महासती ॥१॥ स्नात्वा सरोवरे । जिनं पूजयित्वा कुसुमैः फलाहारं कुर्वाणा सा तस्थौ । इङ्गुदीफलैर्दीपं करोति स्म । अन्यदा नर्मदासुन्दरी Jan Education in For Private Personal Use Only Page #224 -------------------------------------------------------------------------- ________________ ॥ श्रीभरतेश्वरवृत्तौ २ विभागे ॥ २८५ ॥ Jain Education शोकं सर्वथा त्यक्त्वा व्रतग्रहणतत्पराऽभूत् सा । इतश्च वीरदासाख्यस्तस्याः पितृव्यो विवेकधीर्व्रजन् बर्बरकूलं | नर्मदासुन्दर्यलङ्कृतं प्रदेशमगात् । सा पितृव्यं तत्रागतं दृष्ट्वा मुक्तखरं रुरोद । स पितृव्यः पप्रच्छ - किमेकाकिनी त्वं वत्से ! दृश्यसे । ततः सा सर्वं चरितं न्यवेदयत् । निन्दन् कर्मस्थितिं नर्मदासुन्दरीमादाय संप्राप्य बर्बरकूलं बहिः सार्थमवासयत् । महासतीं निवेश्य प्रत्यग्रे वस्त्रमण्डपे उपदामादाय स्वयं राजसभां ययौ । राज्ञा शुल्के मुक्ते वीरदासस्तत्र ऋयाणकक्रयविक्रयौ कुरुते स्म । इतोऽस्ति हरिणी नाम गणिका विश्रुता । भूपस्य प्रसादपात्रं । सर्वसौभाग्यसंपत् । सा तत्र विद्यते स्म । तत्र सांयात्रिकेभ्यो दीनारानष्टोत्तरशतं सा प्रतिवर्ष गृह्णातीति कृता व्यवस्था राज्ञा । सा वेश्या वीरदासमाह्वातुं दासीं प्रैषीत् । स्वदारसन्तुष्टः स तां निराकरोत् । अथोक्तायां स्थितौ धनं तस्यै तदार्पयत् । साऽपि दासी तत्सर्वं धनं खखामिन्यै हरिण्यै ददौ । गणिका प्राह- किमे भिर्धनैः ?, तं वीरदासमिहानय । ततो दासी प्रपञ्चेन तं तत्रानिनाय । वेश्या हावभावादिभिः श्रेष्ठिनं क्षोभयितुं प्रचक्रमे । किञ्चित् कपटं विचिन्त्य श्रेष्ठिहस्ते उत्कृष्टां मुद्रिकां दृष्ट्वा जग्राह । तां मुद्रिकां प्रच्छन्नं दासीहस्तेऽर्पयित्वा प्राह-गच्छ त्वं वीरदासस्योत्तारके या स्त्री वर्तते तस्या अग्रे इमां मुद्रिकामभिज्ञानं दर्शयित्वा तामत्रा - tional नर्मदासुं० चरित्रम् । ॥ २८५ ॥ w.jainelibrary.org Page #225 -------------------------------------------------------------------------- ________________ कारय । चेटी कूटपटुर्गत्वा तां नर्मदामब्रवीत् । गृहेऽस्माकं श्रेष्ठयुपविष्टोऽस्ति । स त्वामाह्वयति । शोभने ! मुद्रिकेयं प्रेषिताऽस्ति अभिज्ञानार्थम् । नामाङ्कितां मुद्रिकां वीरदासस्यालोक्य नर्मदा तया सार्द्ध निश्छद्मा गणिकागृहेऽगमत् । तां प्रवेश्य गृहमध्ये भूमिगृहेऽक्षिपद्गणिका। ततो गणिका स्ववाञ्छितं कृत्वा पुनः पश्चादूमिका-IIG मार्पयत् तस्मै । अखण्डितव्रतः सोऽपि श्रेष्ठी स्वस्थानमागमत् । अप्रेक्ष्य नर्मदां स्वगृहे क्षुब्धः पप्रच्छ सेवकान् ।। विलोकिताऽपि सा न दृष्टा तेन यदा तदाऽतीव दुःख्यभूत् । वीरदासो चिन्तयति स्म-याऽपजहे सतीमेतां, निर्मायां । मायया ध्रुवम् । सा कथं विद्यमानेऽत्र, मयि प्रकटयिष्यति ? ॥ १॥ चिन्तयित्वेति भाण्डानि बहूनि समादाय खपुरं प्रति गन्तुकामो नृपमापृच्छय चचाल । क्रमागुपुरं गतो वीरदासः। ततो वीरदासेन तच्छुद्ध्यै शुद्धधीजिनदासश्चालितो बर्बरकूलं प्रति । तत्र गतः सन् जिनदासो नर्मदां विलोकयन् न प्राप क्वापि तच्छुद्धिं च । इतश्च-गणिका वीरदासे चलिते सति नर्मदां प्रति प्राह-हिरण्यमुपार्जयान्यपुरुषरञ्जनेन। भद्रे ! वेश्यात्वमादृत्य, वजन्म सफलीकुरु । उर्वशीव महेन्द्रस्य, मान्या भव महीभुजः ॥ १॥ तच्छ्रुत्वा विधुरा हस्तौ, धुनाना नर्मदाऽवदत् । जीवन्त्याः शीलमाणिक्य, कोऽन्यो मे हर्तुमिच्छति ? ॥ २ ॥वेश्याऽऽह सफलं जन्मास्माकमेव महीतले। Jain Educa t ional For Private Personel Use Only P ww.jainelibrary.org Page #226 -------------------------------------------------------------------------- ________________ ॥ श्रीभरते- इहस्था अपि याः स्वर्गभोगान् भुञ्जामहे वयम्॥३॥नर्मदा प्राह को नूनं, खं (स्वकं) वञ्चयते शिवात् । कुर्वन्ति । नर्मदासुं० श्वरवृत्ती चरित्रम्। विभाग बालका एव, माणिक्यैश्चणकक्रयम् ॥ ४ ॥ इति तस्या वचसा कोपाविष्टा हरिणी रयात् तामाजघान वाञ्छित सिद्धयै । सा तु न मन्यते। तदा ताड्यमाना च वेश्यया सा नर्मदा चित्ते पञ्चनमस्कृतिमस्मार्षीत् । अकस्मात्तस्याः । सत्याः प्रभावाद्वेश्या प्राणैरमुच्यत।अथ मन्त्री नृपादेशाद्वेश्यामृत्योरनन्तरं तत्पदे स्थापनायालं प्रार्थयामास नर्मदाम्।। नर्मदासुन्दरी दध्यौ-यदि बलात्कारः करिष्यते मया तदा मां भूपस्याग्रे नेष्यति मत्री । मम रूपेण मोहितो राजा यदि मामन्तःपुरे क्षेप्स्यति तदा मया प्राणांस्त्यक्त्वाऽपि शीलं रक्षणीयमिति ध्यात्वा मन्त्रिवचो (न) मेने ।। । ततो मत्रिणा राज्ञो ज्ञापितम् । ततो राजा तामानेतुं सुखासनं प्रेषयामास । नृपभृत्यास्तां सुखासनारूढां कृत्वा मस्तकधृतच्छत्रां यावत्तूर्णं नयन्ति तां तावता शीलरक्षायै वैकल्यमेवौषधं परमिति मत्वा विशाले नगरक्षाले दृषत्पातं । पपात सा । ततस्तया यक्षकर्दमेनेव तेनाशुचिना स्वशरीरं विलिप्तं कृत्वा (तं)। कन्येयं बहिर्निर्गता च सा नर्मदा ॥२६॥ वस्त्राणि पाटयामास । धूलि पुनः पुनर्मस्तके चिक्षेप। इतस्ततो व्यन्तरीव धावति स्म । चीत्कारं करोति स्म।लोकान् । भापयति स्म। तथा सर्वे लोका बिभ्यतो दिशं दिशं नष्टा जजल्पुरिति-कन्येयं व्यन्तरीग्रस्ताऽभूताततो मत्रिणो भूपाये Jain Educat onal For Private Personel Use Only aw.jainelibrary.org Page #227 -------------------------------------------------------------------------- ________________ Jain Education प्रोचुः खामिन्! सा स्त्री ग्रथिला बभूव । व्यन्तरीव दृश्यते सा । ततो राज्ञा प्रहिता मात्रिकास्तां ताडयामासुः। अन्यदा ग्रथिलीभूय गायति जिनरासकान् । सा जिनदासेन ददृशे । सोऽपि तस्याः पुरोभूय करुणार्द्राऽभ्यधात् - का त्वमसि ?, व्यन्तराधीशः, जिनभक्तोऽसि ?, सा प्राह-यदि त्वं जैनोऽसि तदा रहोभूय मया सह वक्तव्यं, त्वया वै रहस्यं मा | कृथाः । तस्याः पृष्ठे जिनदासोऽपि गतः । योजिताञ्जलिः प्राह - का त्वं धर्मैकमानसा ? । साऽपि तं सुश्रावकं मत्वा सर्वं खोदन्तमाह । तच्छ्रुत्वा स जिनदासोऽप्याह - साधु साधु मयेक्षितासि । यतस्त्वदर्थमेवात्राहमागमम् । वत्से ! प्रेषितोऽहं वीरदासेन सुहृदा भृगुकच्छात् । तस्मात्त्वं मा खिद्येथाः । सर्वं साधु संघटयिष्यते । समये सुप्रयुक्ताया | मायायाः किमसाध्यम् ? । अतः परं त्वया घटपटादि भञ्जनीयम् । यथा राजा त्वां पुराद्वहिर्निष्काशयति । ततः सा नर्मदासुन्दरी भूताविष्टीभूय तथैव चकार यथा राज्ञ आदेशादमात्या बहिर्निष्काशयामासुः । ततो जिन| दासस्तां नर्मदासुन्दरीं लात्वा पश्चाच्चचाल । मार्गे स्त्रपयित्वा दुकूलं पर्यधापयज्जिनदासः । प्राप्याब्धितटं | यानारूढो जिनदासो नर्मदां नर्मदापुरमानिनाय । तामायान्तीं ज्ञात्वा जनकादयः सर्वे खजना मिलिताः । | हृष्टाश्वातीव ऋषभसेनाद्याः । जीवन्तीं तां तदा प्राप्य तस्या जन्मोत्सवमिव महोत्सवं व्यधुः । तथा जैनविहारेषु, Page #228 -------------------------------------------------------------------------- ________________ ॥ श्रीभरते. महापूजापुरस्सरम् । साधर्मिकादिवात्सल्यधर्मकर्माणि तेनिरे ॥ १॥ सगौरवं जिनदासोऽप्युषित्वा कतिचिदिनानि नर्मदासुं० श्वरवृत्ती २विभागे वीरदासं चापृच्छ्य भृगुपुरे ययौ। इतश्चार्यसुहस्त्याख्याः सूरयस्तत्र नर्मदापुरे आजग्मुः। नर्मदासुन्दरी पित्रादि- चरित्रम् । युता सूरीन् वन्दितुं ययौ । धर्मोपदेशमाकर्ण्य देशनान्ते वीरदासो व्यजिज्ञपत्-नर्मदा किं कर्म पूर्व चक्रे ? ॥२८७॥ येनेयमिह निष्कलङ्काऽपि कलङ्क प्राप्य दुःखभाजनं बभूव । अथ गुरवो ज्ञानिनः प्रोचुः-विन्ध्यगिरिर्महानस्ति । मतदाश्रितैकाद्रिभवा नर्मदा नाम नदी बभूव । मिथ्यादृग् नर्मदासुन्दरी तस्या अधिष्ठाताऽभूत् । एकदा तया | देव्या नर्मदातटस्थस्य मुनेः कायोत्सर्गस्थस्योपसर्गाश्चक्रिरे भृशम् । स मुनिर्मनागपि न तस्यां द्वेषं चकार ।। नसा देवी ततच्युता भवद्भगिनी नर्मदासुन्दरी बभूव । पूर्वाभ्यासादस्या गर्भस्थाया मातुर्नर्मदायां जलक्री डाकरणदोहदो बभूव । साधूपसर्गकरणात् कलङ्कदुःखाद्यभूत् । प्राप्तजातिस्मृतिर्नर्मदा दीक्षा जग्राह । सा साध्वी तपस्तपन्ती अवधिज्ञानवत्यभूत्, प्रवर्तिनीपदं प्राप । सा रूपचन्द्रपुरं क्रमाद्गता । तत्र महेश्वरदत्तो धर्म श्रोतुं गतः। ऋषिदत्तापि गता। महेश्वरदत्तो धर्म श्रुत्वा प्राह-मया प्रिया सकलङ्का सती त्यक्ता। साध्वी प्राहसा निष्कलङ्का एव सतीशिरोमणिः । महेश्वरदत्तस्ततो जगौ-धिङ् मां, मया मुधा त्यक्ता प्रिया । तं दुःखिन । ॥२८७॥ Jain Education in For Private & Personel Use Only Hey library.org Page #229 -------------------------------------------------------------------------- ________________ दृष्ट्वा यतिनी प्राह - साऽहमेव तव प्रिया । इति श्रुत्वा महेश्वरदत्तः पश्चात्तापपरः स्वं निनिन्द - धिङ् मामीदृशं पापिनं, यतो मयैकाकिनी त्वं मुधा वने मुक्ता । मत्तोऽपि नापरः कोऽपि पापी । नर्मदाऽवम् - खेदं मा कुरु । सर्वोऽपि जीवः स्वकर्मणा सुखदुःखे अनुभवति । यतः - सर्वोऽपि चेष्टते प्राणी, प्रेरितः पूर्वकर्मभिः । न कापि कस्यचिदोषो, येन नानेन निर्मितः ॥ १ ॥ सोऽपि महेश्वरदत्तस्तां क्षमयित्वा तेषां गुरूणां पार्श्वे व्रतं जग्राह । ऋषिताऽपि चारित्रं प्राप । महेश्वरदत्तऋषिदत्ता कर्मक्षयं कृत्वा मुक्तिं ययतुः नर्मदातटे । ततो लोके नर्मदातीर्थ जातं देवैर्महोत्सवकरणात् । इति नर्मदासुन्दरी ऋषिदत्ताकथा समाप्ता ॥ ६ ॥ सदा ये मनुजा नार्यः, सुशीलं पालयन्ति हि । सीतेव श्लाघ्यतां यान्ति, ते जना भुवनत्रये ॥ १ ॥ तथाहि - मिथिलायां पुरि हरिवंशे वासुके राज्ञो विपुलाहा राज्ञी बभूव । तस्य जनको नन्दनो राज्यं करोति | स्म । तत्र जनकप्रिया विदेहा नाम्नाऽभूत् । तयाऽन्यदा पुत्रपुत्रीरूपं युगलं प्रासावि । तदा सौधर्मतः पिङ्गलनामा सुरः प्राग्भववैरात्तत्रैत्य तयोर्मध्यात् पुत्रमपहत्य निस्ससार । मार्गे जातकरुणो देवो भूषणैः कुण्डलादिभिर्भूषयित्वा वैताढ्यवने मुक्त्वा तं बालं निजं स्थानं ययौ । वैताढ्यपर्वतोपरिस्थरथनूपुरखामी चण्डगतिः खगस्तत्रागात् । 1 Jain Education national Page #230 -------------------------------------------------------------------------- ________________ चरित्रम्। ॥२८८॥ ॥ श्रीभरते- तं बालं लात्वा खपत्न्याः ददौ खगः। अथ गूढगर्भया पत्न्या तनयोऽजनि इति घोषायितं राज्ञा । जन्मोत्सवं सीतानवा तस्य सूनोः कृत्वा भामण्डलचिह्नदर्शनाद्भामण्डलकुमार इति पिता नाम ददौ । लाल्यमानो भृशं चंद्रगतिना की तत्र सोऽर्भकः प्राप यौवनम् । इतः खजनकः पुत्रमपश्यन् सर्वतो दुःखितो भूत्वा क्रमाद्विशोकीभूय सीतेति नाम पुत्र्या ददौ राजा । क्रमाद्यौवनं प्राप्तां ज्ञातसर्वस्त्रीकलां वीक्ष्य राजा वरविलोकनचिन्तासिन्धौ पपात । यतःजम्मंतीए सोगो, वर्द्धतीए य बड्डए चिन्ता। परिणीआए दंडो, जुवइपिया दुक्खिओ निच्च॥१॥इतो म्लेच्छा दैत्या इव जनकं हन्तुमीयुः । तं वृत्तान्तं जनको दशरथाय ज्ञापितवान् सौहृदात् । तदा युयुत्सुं पितरं निषिध्य स्वयं रामस्तत्र गत्वा तं म्लेच्छकटकं युद्धकरणाज्जिगाय । ततो जनको हृष्टस्तं रामं स्वपुरमध्ये समानयत् । गौरवपूर्व सीतां दातुकामोऽभूत् श्रीरामाय । इतस्तत्रागतं पिङ्गकेशं छत्रिकाधरं भीषणरूपं प्रेक्ष्य सीता भीताऽनेशत् । ॥ ततो दासीं तुमुलं कुर्वाणां श्रुत्वा कोपाविष्टा राजपुरुषास्तत्रैत्य तं कण्ठे धृत्वा गृहान्निरवासयन् । नारदस्तु ततः ॥ २८ ॥ कुपितः सीतारूपं चित्रपट लिखित्वा चंद्रगतिसुताय भामण्डलायादर्शयत् । सोऽपि खसारं सीतामजानन् । कामविह्वलमनाः स्तोकजले मीन इवाजनि । अथ चन्द्रगतिः सुतोद्वेगकारणं ज्ञात्वा स्वसेवकं चपलगति Jain Educaton Internationa For Private Personel Use Only H jainelibrary.org Page #231 -------------------------------------------------------------------------- ________________ प्रेष्य जनकं सीतां स्वपुत्राय याचते स्म । प्रीत्या जनकोऽवग्-मया पुत्री पूर्वं दशरथपुत्राय दातुं वाञ्छिताऽस्ति । तथापि यो वज्रावोर्णावर्तधनुषी उत्पाट्य गुणेऽधिरोपयिष्यति स सीतां परिणेष्यति । उक्त्वेति जनकस्ते धनुषी स्वयंवरमण्डपे मुक्त्वा भूपाननेकश आकारयामास । ततश्चपलगतिना सीतासम्बन्धे प्रोक्ते चन्द्रगतिः । खपुत्रयुतस्तत्रागात् । दशरथोऽपि राजा रामादिपुत्रयुतस्तत्रागात् । अनेके भूपाः खगास्तत्रेयुः । सीता सुवेषा तत्रागात् । अङ्गवङ्गादिदेशोत्पन्नैर्भूपपुत्रैरुत्पाटिते धनुषी यदा न स्थानाच्चेलतुः तदा लीलया श्रीरामो लामञ्चादुत्थाय धनुरेकमधिज्यं चक्रे । ततो जानकी श्रीरामस्य कण्ठे वरमालां चिक्षेप । द्वितीयं धनुरधिज्यं लक्ष्मणो व्यधात् । ततः खगा अष्टादश कन्यास्तस्मै ददुः । ततो भरतो भद्राह्वां कनकभूपपुत्रीमुपयेमे । ततो दशरथः स्वान् पुत्रान् परिणाय्य स्वपुरमगात् । भामण्डलस्त्वप्राप्तमनोरथः पितृयुतो यदा दुःखं दधौ तदा जाव्योम्नि वाग् जाता-मा विषादं कुरु, सीता तवेयं भगिनी, जनकस्ते पिता, त्वं देवापहृतश्चन्द्रगतिहस्ते चटितः। ततो भामण्डलः सीतां खां जामि ज्ञात्वा जनकं तातं मत्वा हृष्टो, मिलितश्च। सीतां क्षमयामास । ततो जनकं | या पृष्ट्वा चन्द्रगतियुतः स्वपुरमगात् । रामः सीतया सह वर्यभोगान् भुक्ते स्म । क्रमाद्दशरथः पूर्ववितीर्णवरात् भरतं भरते.४९ Jain Educational For Private Personal Use Only Page #232 -------------------------------------------------------------------------- ________________ ॥ श्रीमरतेभारवृत्ती २ विभागे ॥ २८९ ॥ Jain Educat स्वराज्ये संस्थाप्य श्रीसत्यभूतिमुनिपार्श्वे दीक्षां ललौ । श्रीरामं च दशरथो वनवासायादिष्टवान् । ततः श्रीरामो लक्ष्मणयुतो वने ययौ । क्रमाद्दण्डकारण्ये गतः श्रीरामः । सीतापहरणपश्चाद्वालनदशकन्धरहननखराज्यप्राप्तिं यावत् विस्तरतः स्वयं ज्ञेयं, प्रसिद्धत्वान्नोक्तमत्र । श्रीरामः स्वराज्ये उपविश्य भ्रातॄणां देशान् विभज्य ददौ । अथ गर्भं बभार सीता । वर्या दोहदा जाताः । अत्रान्तरे सीताया दक्षिणं चक्षुः स्फुरितम् । चक्षुःस्फुरणं रामाग्रे प्रोक्तं सीतया । रामोऽवग् - दुर्निमित्तमिदम् । यतः - साहेइ विप्फुरंतं, इडं पुरिसस्स दाहिणं नयणं । वामं कहइ अणिडं, इय भणियं पुबसूरीहिं ॥ १ ॥ तेन भद्रे ! जिनालये त्वं दीपान् कुरु । दानं देहि दीनस्य । पत्युक्तं सीता सर्वमकरोत् । इतो रामं जना अभ्यधुः - देव ! लोका वदन्ति - स्त्रीलोलुपेन रावणेन सीता षण्मासान् गृहे स्थापिता । तस्याः कथं सतीत्वमुच्यते ? । यतः - युक्तियुक्तः प्रवादोऽयं, तैलबिन्दुरिवाम्भसि । सर्वत्र प्रसृतो लोके, तन्मा मृष रघूद्वह ! ॥ १ ॥ तेनायं जनप्रवादो न वर इत्यादिजनमुखाद्रामो निशम्य तूष्णीभाग् बभूव । क्षणात् स जगौ - साधु व्यज्ञपि युष्माभिर्न स्त्रीमात्रकृतेऽप्यहम् । सहिष्ये दुर्नयं तानित्युदित्वा विससर्ज सः ॥ १ ॥ बंभ्रमन्नथ काकुत्स्थो निशीथे चर्म्मकृन्मन्दिरासन्नं गत्वा स्थितः । तदा चर्मक्रुच्चिरप्राप्तां स्वभार्यां हत्वा अंघ्रिणा dehational सीता चरित्रम् । ॥ २८९ ॥ jainelibrary.org Page #233 -------------------------------------------------------------------------- ________________ Jain Educat प्राह - इयत्कालं त्वं क्वासीः ? । साप्यूचे -वर्य ! पुमन् ! किं श्रीरामादप्यधिकोऽसि । श्रीरामो रावणगृहादानीतां सीतां शुद्धामेव मेने । त्वं तु एकं क्षणमपि मामन्यत्र स्थितां न सहसे तत् किम् ? । सोऽप्यूचे - स्त्रीजितः सोऽस्ति । नाहं तादृक् । कथं सहे ? । श्रुत्वेति दध्यौ रामो - धिङ् मां स्त्रीवशगम् । ध्यात्वेति रामः सौमित्रिणा समं रहो मन्त्रयामास । लोकाः सीतामसतीं जल्पन्ति । सौमित्रिः प्राह - लोकोक्त्या सीतां महासतीं मा त्यज । लोकाः पर| दोषोक्तौ रसिका भवन्ति । यतः - रसिकः परदोषोक्तौ, स्वभावादेव यज्जनः । शिक्षणीयः स भूपालैर्योपेक्ष्यो महात्मभिः ॥ १ ॥ रामोऽप्याह - इदं सत्यं । तथापि लोकविरुद्धं त्याज्यम् । ततो रामो निषिध्य सौमित्रिं सेनान्यं I प्रति प्राह-सीतां त्यज वने । किञ्च - अस्याः संमेततीर्थे यातुं दोहद उत्पन्नोऽस्ति । तेन गङ्गायाः परकूले त्यक्त्वा अत्र | समागच्छ । तथेत्युक्त्वा सीतापार्श्वेऽभ्येत्याह-स्वामिनि ! श्रीरामादेशात्संमेततीर्थे त्वां नेष्यामि । रथमारोह । ततः | सेनानीः सीतां रथे समारोप्य स्वाम्यादेशात् भीषणे काननेऽमुञ्चत् । सेनानीः प्राह तां च प्रति-त्वत्पत्या त्वं | त्याजिताऽसि मत्पार्श्वात् । अतोऽहं किं करोमि ? | खाम्यादेशो दुष्करः । श्रुत्वेति मूच्छिता सीता पतिता रथाद् । विल|लाप । क्षणेन स्वस्थीभूय रामं प्रति प्राह सीता - यद्यजायत ते लोकापवादभयभीरुता । दिव्यं किमिति तन्नादाः, national ininelibrary.org Page #234 -------------------------------------------------------------------------- ________________ ॥२९॥ ॥ श्रीभरते-टासमक्षं जगतो मम॥१॥इत्थं कुलोचितं किन्ते ?, निघृणेभ्योऽपि निघृण ! । एकाकिनी वनेऽत्याक्षीर्यदाधानवतीं। सीताविभाग। प्रियाम् ॥२॥ तवाहं न भविष्यामि, पते ! विघ्नकरी मनाक् । चिरं जयतु किन्तु श्रीराघवो लक्ष्मणान्वितः॥३॥ चरित्रम् । । एतद् श्लोकत्रयं त्वया श्रीरामायार्पणीयमित्युक्त्वा सीतया विसर्जितः सेनानीः। क्षरदश्रुप्लुताक्षः सीतां मुक्त्वा | पश्चाद्ववले।जानकी स्वकर्म कृतं निन्दन्ती वने बभ्राम । इतस्तत्रागतेन भूभुजा श्रीवज्रसंघेन त्वं मम भगिनीत्युक्त्वा al पुण्डरीकपुरे सीता नीता। इतः सेनान्यानीतं सीतावितीर्ण श्लोकत्रयं वाचयित्वा रामो दीनाशयः सीतावियोग मसहमानस्तां प्रियां पश्चादानेतुं तेन सेनान्या सह वने तत्र गतः । विलोकिताऽपि जानकी न लब्धा रामेण ।। सीता भक्षिता श्वापदेनेतिकृत्वा श्रीरामेण पश्चाद् खगृहे समेत्य तस्याः प्रेतकार्य कृतम् । ततो ध्यायन् सीते सीते | इति कालं रामोऽत्यवाहयत् । इतः सीता पुत्रद्वयं प्रासूत । तयोर्जन्मोत्सवं कृत्वा वज्रजंघः कुशलवेत्यभिघां ददौ । सत्कलाकलापसंपूर्णी महाभुजौ जातौ कुशलवौ । शशिकलां निजां पुत्री परा द्वात्रिंशतं कन्या वज्रजंघो । IN लवाख्यमुदवायत् । कुशाय पृथुपृथ्वीपतेः सुतां वज्रजंघो ययाचे । अज्ञातवंशत्वात्तस्मै स्वपुत्रीं न दत्ते स्म ।। ततो वज्रजंघस्तत्र गत्वा कुशलवान्वितो रणे पृथुसैन्यं बभंज । हताहतं चकार तथा यथा दिशोदिशं गतम् । JainEducation For Private sPersonal use Only Page #235 -------------------------------------------------------------------------- ________________ पृथु पलायमानं दृष्ट्वा कुशलवौ प्रोचतुः-अवंशजाभ्यामावाभ्यां, नाशिता वंशजाः कथम् ? । क्षणं स्थित्वाऽऽवयोः । शौर्य, पश्य पृथुमहीपते ! ॥ १॥ ततस्तदा तयोर्बलं दृष्ट्वा पृथुभूपः श्रीवज्रजंघेन सह संधानं चकार । प्राह पृथुश्च-11 अनयोर्बलेन मया महत्कुलं ज्ञातम् । इतश्च शिबिरे नारदः समेतः तं नारदं नत्वा वज्रजंघोऽवक्-एतौ कस्य । शिशू ?। लोकापवादभीरुणा रामेन सत्यपीयं सीता सगर्भा त्यक्ता सा । तस्या इमौ पुत्रौ । अंकुशोऽवदत्-भो । ब्रह्मन् ! तेन रामेण न साधु कृतम् । लवः प्राह-सा पुरी कियढूरेऽस्ति यत्र तौ नृपौ स्तः ?। मुनिराह-वष्टियो-INT जनशतमिताऽस्ति । ततः पृथुभूपेन कनकमाला कन्या कुशाय दत्ता । ततो वज्रजंघः कुशलवाभ्यां सह वपुरी-IC | मागात् । अथ मातुलं मातरं चापृच्छय लवांकुशौ जननीयुतौ सारसैन्ययुतौ चेलतुरयोध्यां प्रति । अयोध्यास मीपे यावत्तौ गतौ तावद्रामलक्ष्मणौ रुषारुणौ युद्धाय संमुखमागतौ । जाते समरे लवांकुशौ रामसैन्यं दैन्य दशां निन्यतुः । तदा क्रुद्धो लक्ष्मणः कुशाय चक्र मुमोच । चक्रं तु तस्य प्रदक्षिणां दत्त्वा पुनर्लक्ष्मणमाश्रनयत् । अथ श्रीरामसौमित्री विषण्णाविति दध्यतुः-बलनारायणावेतौ किं नवीनावुत्पन्नौ ? । इतो भामण्डलयुतो| नारदो मुनिः सलक्ष्मणं रामं समेत्य विहस्य प्रोचिवानिति। कोऽयं विषादो युवयोहर्षस्थाने रघूढहौ ? । कस्य नान Jan Education For Private Personal Use Only Bhinelibrary.org Page #236 -------------------------------------------------------------------------- ________________ ॥ श्रीभरते- न्दयेच्चित्तं, निजपुत्रात् पराजयः॥१॥ तवैव तनयावेतौ, सीताकुक्षिसमुद्भवौ । त्वां द्रष्टुं रणदम्भेन, समा- सीता श्वरवृत्ती चरित्रम्। २ विभागे गताविमौ तु तौ ॥ २॥ प्रबभूव न यच्चक्रमभिज्ञानमिदं मुने! । अन्तरेण स्वगोत्रं यन्न चक्रं वापि निष्फ-19 लम् ॥ ३॥ ततो युद्ध मुक्त्वा यावद्रामलक्ष्मणौ स्थितौ तावत्तौ विनीतौ पितरं प्रणेमतुः। ताभ्यामप्यालिङ्गितौ ।। ॥२९१॥ ततो द्वयोरपि सैन्ययोर्मुदभूत् । ततो रामः स्वपुरमविशत् । ततो वनजंघसुग्रीवबिभीषणैः प्रोक्तं-पुरमध्ये आनीयते सीता। ततः सौमित्रिस्तत्र गत्वा सीतां प्रणम्य प्राह-पवित्रय त्वं पुरम् । सीता प्राह-यिना शुद्धिन प्रवेक्ष्यामि। मया चाङ्गीकृतं दिव्यपञ्चकं । तदिदं यथा-ज्वालालीढे वह्नौ प्रविशामि १ वह्नि पियामि २ तप्ततै-15 लात्कपर्दिका कर्षयामि ३ तुलामारोहामि ४ जिह्वया फालं गृह्णामि वा ५। दिव्यं विना पुरीमध्ये नैष्यामि । एतदाकर्ण्य रामोऽवग्-त्वं सती एव पुरे प्रविश। सीताऽवग्-सर्वथा दिव्यं विना पुरीमध्ये न समेष्यामि । ततो रामेणैव सीतादिव्यकरणायैवंविधा खातिः खानिता। तथाहि-तदा सीतया धनुःशतमितां खातिको खानयित्वाला ज्वलत्खदिराङ्गारैः पूर्णा कारयित्वा खकलङ्कस्फेटनाय खातिकायाः समीपे समागतम् । ततः श्रीरामादिषु । Malभूरिषु लोकेषु पश्यत्सु सीता जगौ-भो! भोः सर्वे लोकाः शृणुत-यदि मया खशीलं खंडितं मनागपि स्याचदा ॥२९१॥ Jain Educationa tional For Private Personel Use Only l inelibrary.org Page #237 -------------------------------------------------------------------------- ________________ मामेषा खातिका ज्वालयतु, नो चेज्जलमयी भवतु । एवमुक्त्वा सीता नमस्कारं हृदि ध्यात्वा तां खातिका प यामुत्तीर्यापरस्मिन् खातिकायास्तटे ययौ । तदा श्रीरामो दथ्यौ-मया मुधेयं पत्नी एवंविधे संकटे पातिता । एवं खेदं दधानं कान्तं दृष्टा सीतेति जगौ-मा गा विषादभवनं भवनैकवीर !, निष्कारणं विगणिताना किमियं मयेति । देवेन केनचिदहं दहने निरस्ता, निस्तारिता च भवता हृदयस्थितेन ॥ १॥ ततो लोका जगुः-सीतया दुरपवादभीतया, पावके खतनुराहुतीकृता । पावकोऽपि जलतामियाय यदू, तत्र शीलमहिमा । निबन्धनम् ॥१॥ इतस्तत्र चतुर्ज्ञानधरः शीलचंद्रसूरिरागात् । तत्र तं गुरुं वन्दितुं श्रीरामादयो धर्म श्रोतुं ययुः। धर्मोपदेशदानानन्तरं सीतयोक्तम्-भगवन् ! मया किं कृतं कर्म दुष्टम् ? । येनात्र मम कलङ्कश्चटितः। गुरवो जगुः सीताप्रबोधाय लोकप्रबोधाय चेति । नो चेव भासियत्वं हियत्थिणा दुक्खकारणं वयणं । अलियं अब्भक्खाणं, पेसुन्नं मम्मवेहाइ ॥१॥ संतोवि हु वृत्तव्यो, परस्स दोसो न होइ विबुहाणं । किं पुण अविजमाणो, पयो । छन्नो अलोअस्सा ॥२॥ विअरइ अब्भक्खाणं, इयरस्सवि जो जणस्स दुब्बुद्धी। सो गरिहिज्जइ लोए, लहेइ दुक्खाइं| | तिक्खाई ॥३॥ जो पुण जईण समियाण सुद्धभावाण बंभयारीणं । अब्भक्खाणं देइ, मच्छरदोसेण दुट्ठमई ॥nel Jain Educationa l For Private Personal Use Only LEnelibrary.org Page #238 -------------------------------------------------------------------------- ________________ ॥ श्रीभरते- निव्वत्तिऊण पावं, पावइ सो इत्थदुहगणमणंतं । सीआ इव पुत्वभवे, मुणिअब्भक्खाणगाणाओ ॥५॥ अत्रैव भरते सीताश्वरवृत्ती २ विभागे | मिणालिनीनामपुरे श्रीभूतिपुरोधसः सरस्वती पत्नी बभूव । तयोः वेगवती पुत्री जाता । तत्रैकदोद्याने एकः चरित्रम्। साधुस्तपस्वी समागात् । प्रतिमायां पुराद् बहिः स्थितः । लोकस्तं तपस्विनं नन्तुं यातः। तं साधु बहुजननिषेव्य१२९२॥ माणं दृष्ट्वा वेगवती ईर्ष्यापरा लोकानां पुरस्तादेवं जगौ-एष मुण्डः पाखण्डी कूटकपटकारी किं भवद्भि-- लोकः पूज्यते ? । ब्राह्मणा एवं किं न पूज्यंते ? । एष साधुर्नार्या सह रममाणो रहसि मया दृष्टः । अधुना त्वयं दम्भो मण्डितोऽस्ति तेन । तस्या वचस्तादृशं श्रुत्वा तदा जनास्तस्मिन् साधौ विरागवन्तोऽभूवन् । मुनिना | | वेगवतीजल्पितं श्रुत्वा ध्यातम्-मया तु किमपि मनाग न कुमार्गे चलितम् । अनया त्वेवं जल्पन्त्याऽपि कलङ्कः |सर्वैरपि जनैख़तो दत्तः। जिनशासने महत्यपभ्राजना जाताऽस्ति । ततस्तेन जिनमतप्रभावनार्थमिदं कृतम् । यदा मम तया दत्तः कलङ्क उत्तरिष्यति तदा मया भोक्तव्यमिति प्रतिज्ञाय कायोत्सर्गे स्थितः । ततः शासनदेव्या शिक्षानिमित्तं तस्याः शरीरे महती वेदनोत्पादिता । उक्तं च-वेगवईए देहे, विअणा तिव्वा समुट्ठिया दहया ।। INI पाउन्भूआ अरई, सूणं वयणं च सहसत्ति ॥१॥ इयं गाथा देव्या प्रोक्ता-असौ वेगवती तीव्रपापकृद् Join Educa t ional For Private Personal use only Mjainelibrary.org Page #239 -------------------------------------------------------------------------- ________________ दंभसंयुता । अस्य साधोर्मुधेदानी, कलङ्कं प्रददौ स्फुटम् ॥ २॥ असौ वाचंयमोऽशेषदोषरिक्तो हिताशयः। असौ वेगवती कन्या, दुष्टा दोषैकमानसा ॥३॥ अहमेनां वेगवतीं पापिनीं हनिष्यामि । शासनदेव्या वचः श्रुत्वा भीता वेगवती तं साधुं नत्वा सर्वलोकसाक्षिकं प्राह-मया पापिन्या कूटं जल्पितम् । अहमधमाऽस्मि । ततः शासनदेव्या वेगवती सज्जीकृता। तं साधु पुनः पुनः क्षमयित्वा दीक्षा वेगवती ललौ । ततो वेगवती || निरंतरं तीवं तपः कुर्वाणा प्रकारान्तरेण स्वकृतं कर्म किश्चिद्गुरुसाक्षिकं निनिन्द । ततो वेगवती खगं ययौ । लाततो वेगवतीजीवः स्वर्गाच्युत्वा जनकभूपपुत्री सीता नाम्नेयं बभूव । तत्पापं सम्यगनालोच्य मृता तेनात्र all कलङ्क प्राप्ता । एवं यतीन्द्रवचः श्रुत्वा सर्वेऽपि श्रीरामसीतादयो विशेषतो धर्म प्रपेदिरे। क्रमादवसरे सा श्रीसीता || संयम लात्वा सम्यक् प्रपाल्य चाच्युतेन्द्रोऽभूत् । सा सीतेन्द्रोऽवसरे एकदा श्रीरामं प्रबोधयामास । क्रमान्मुक्ति | गमिष्यति सीताजीवः ॥ इति श्रीसीताचरित्रम् ॥ ७ ॥ नन्दाकथा तु अभयकुमारकथायां ज्ञातव्या ॥ ८॥ भद्राकथा तु शालिभद्रकथायां ज्ञातव्या ॥९॥ JainEducation For Private Personel Use Only htinelibrary.org Page #240 -------------------------------------------------------------------------- ________________ चरित्रम्। ॥ श्रीभरते- शीलं पालयतां पुंसां, शुद्धभावेन सन्ततम् । वशीभवन्ति गीर्वाणाः, सुभद्राया इवाचिरात् ॥१॥N|| सुभद्राश्वरवृत्ती २विमागे वसन्तपुरे जित्रशत्रुनृपो राज्यं करोति स्म । तस्यामात्यो जिनमतिः श्रेष्ठयस्ति । तस्य च तत्त्वमालिनी प्रिया भूत् । तयोः सुभद्रा पुत्री । श्रेष्ठी स्वां पुत्रीं जिनधर्मविदे वराय दातुमीहते सदा । अन्यदा चम्पापुरवास्तव्यो । ॥२९३॥ बुद्धधर्मवासितो बुद्धदासो व्यवसायार्थी तत्रागात् । तां सुभद्रां रूपनिर्जितसुराङ्गनां कुमारी वीक्ष्य कञ्चिन्नरं पप्रच्छ । कस्येयं पुत्री ? इयं कन्या पित्रा विवाहिताऽस्ति कुमारी वा ? । तेनोक्तम्-श्रेष्ठययं शुद्धश्रावकाय कन्या TV| दास्यति । नान्यस्य । ततो बुद्धदासस्तच्छत्वा दध्यौ-कथंचिज्जैनीभूयापि एनां स्त्रियं परिणयामि । जैनधर्मसम्ब-||21 न्धिशास्त्रं पठित्वा जिनधर्मकरणकुशलो भविष्याम्यादौ। पश्चान्मह्यं श्रेष्ठी दास्यति । ततो विमृश्येति कुत्रचित् । al स्थाने साधुपार्थे श्राद्धधर्मसामाचारी शिक्षयित्वा कुशलोऽभूद्वन्धुदासः । ततः सुश्राद्धो भूत्वा देवगृहेषु देवान्नत्वा | धर्मशालायां धर्म श्रोतुं जैनमुनिपार्श्वे गच्छति । तं तादृशं सुश्रावकं दृष्ट्वा जिनमतिः स्वगृहे देवपूजायै तमा|| कारयामास । बुद्धदासस्तत्र श्रेष्ठिगृहेऽभ्येत्य यतनापूर्व शरीरं प्रक्षाल्य शतपत्रादिभिर्जिनेन्द्रपूजां व्यधात् । ततो भोजनायोपविष्टः । श्रेष्ठिनः परिवेषयतो बुद्धदासोऽन्तरा जगौ-मम तृतीया विकृतिर्न कल्पते । तेन एका घृत ॥ २९३॥ For Private 3 Personal Use Only Page #241 -------------------------------------------------------------------------- ________________ Jain Education In सम्बन्धिनी द्वितीया पक्वान्नसम्बन्धिनी बभूव । तेन दध्यादि न ग्रहीतव्यं । तेन, भाजनं प्रक्षाल्य तक्रं गृहीतं तेन इत्यादि । इतो भव्यं जिनधर्मकुशलं तं वीक्ष्य श्रेष्ठी दध्यौ - यद्ययं मम पुत्र्या वरो भवति तदा बरं धर्म्मवान् । यतः - जिनेन्द्रधर्मवेत्तारं दातारं विनयान्वितम् । कर्तारं यतनां सर्वजीवेषु करुणान्वितम् ॥ १ ॥ | सरलं खवपूरूपलक्ष्मीनिर्जितमन्मथम् । पुत्र्यर्थं विरला एव, लभन्ते वरमङ्गिनम् ॥ २ ॥ युग्मम् । जिनदासो | विमृश्येति भोजनानन्तरं प्राह - इयं मे कन्या समस्ति, त्वं गुणज्ञोऽसि, यदि त्वमेनामङ्गीकुरु तदा लक्ष्मीकृष्णयोरिव शशिरोहिण्योरिव युवयोः शोभा भवति । तेन बुद्धदासेन तन्मानितम् । ततो महोत्सवपुरस्सरं बुद्धदासाय जिनदासः खां पुत्रीं ददौ । सुभद्रां परिणीय बुद्धदासः श्वशुरादिवर्गं सर्वं मुत्कलाप्य बहूपार्जितधनः खपुरे | समेत्य मातापित्रोर्मिलितः । मातापितृभ्यां महामहः कृतः । सुभद्रा श्वशुरश्वश्वोर्विनयं करोति स्म । प्रातरुत्थाय जिनेन्द्रगृहे गत्वा जिनेन्द्रं प्रणम्य जिनमुनीन् प्रणम्य गृहे समागता । तदा श्वश्रूर्जगौ-वत्से ! अस्माकं गृहे बुद्ध एव देव आराधनीयो विद्यते । अतस्त्वयाऽन्यत्र कुत्र न गन्तव्यम् । सुभद्रा दध्यौ - अहो कपटं मण्डयित्वाऽहमनेन भर्त्रा परिणीता । एते तु बौद्धाः । अतः किं कुर्वे ? । यद्भावि तद्भवतु । मया स्वहितमाचरणीयम् । यतः - सर्वथा anelibrary.org Page #242 -------------------------------------------------------------------------- ________________ ॥२९४॥ श्रीभरते- स्वहितमाचरणीयं, किं करिष्यति जनो बहुजल्पः । विद्यते स नहि कश्चिदुपायः, सर्वलोकपरितोषकरो यः॥१॥ सुभद्राश्वरवृत्ती चरित्रम् । २विभागे तथापि सुभद्रां देवगृहेषु गच्छन्तीं वीक्ष्य श्वश्रूरीjया यथा तथा वक्ति । ततः सुभद्रा पृथग्गृहे स्थापिता सती । तथापि सुभद्रा यह छ जिनेन्द्रं पूजयन्ती साधून् प्रतिलाभयन्ती क्षणमपि धर्म न मुञ्चति । यतः-राज्यं यातु श्रियो यान्तु० ॥१॥ इतोऽन्यदा सुभद्रागृहे साधुरेको मासक्षपणपारणे विहर्तुं समागात् । तस्य चक्षुषि तृणं पतितं वीक्ष्य प्रतिलाभयन्ती दध्यौ-यद्यस्य तृणं चक्षुषि स्थास्यति चिरं तदा चक्षुर्गमिष्यति च । एवं विमृश्य तन्व्या जिह्वया तृणं * मुनेनॆत्रात् तया कर्षितम् । तदा स्नुषाभालस्थमाईकुङ्कुमतिलकं यतिललाटे लग्नं दृष्ट्वा श्वश्रूर्जगौ-भो बुद्धदास ! त्वत्पत्नीचरितं विलोकय । इयं वधूरीदृशी विद्यते । अस्मिन् साधौ लुब्धाऽस्ति । अन्यथैवं न करोति । ततो मिलितं सर्व कुटुम्ब, दृष्टं वधूचेष्टितम् । सर्व कुटुम्बं प्राह-इयमात्मच्छंदचारिणी कुशीला विद्यते । एषा अयोग्याऽस्ति। आत्मनः कुलं कलङ्कयिष्यति । ततो बुद्धदासस्तस्यां निःस्नेहोऽभूत् । ततः सुभद्रया ध्यातं । मया वयं l कृतं। एवं यदि कुटुम्बं जल्पति तदा किं क्रियते ? । ततः सर्व कुटुम्बं जल्पति-इयं कुशीलाऽस्ति । ततः स्वकलकापनयनाय कायोत्सर्गे स्थिता सुभद्रा। दध्यौ च-यावच्छासनदेवी मम कलङ्क नोत्तारयिष्यति तावन्मया कायो Imasta ॥२९४ Jain Educatio n al For Private & Personel Use Only Nilmjainelibrary.org Page #243 -------------------------------------------------------------------------- ________________ | त्सों न मोक्तव्यः । ततस्तस्याः सत्त्वसाहसेन शासनदेवी प्रकटीभूय प्राह-वत्से ! कायोत्सर्ग पारय । ततः सुभद्रा कायोत्सर्ग पारयित्वा प्राह-भो शासनदेवि ! मदीयं कलङ्कं स्फेटय । शासनदेवी जगौ-वत्से ! खेद मा कुरु, प्रातस्ते कलङ्क उत्तरिष्यति यथा तथाऽहं करिष्यामि । यथा व्योम्नि स्थिता जल्पिष्यामि तथा त्वया || कर्तव्यम् । ततो हृष्टा सुभद्रा । शासनदेवी तिरोदधे । प्रातरुत्थाय यावत् प्रतोलीपालकाः प्रतोलीमुद्घाटयन्ति । N| तावन्मनागपि चतसृषु प्रतोलीषु कपाटानि नोद्घटन्ति । ततो राजा तत्रागतो। द्वारमुद्घाटयति । एकमपि all नोद्घटति । ततो लोकाः सर्वे व्याकुला बभूवुः । शान्तिकर्माणि कारितानि । ततो राजा विलक्षोऽभूत् । इतः | शासनदेव्योक्तं व्योम्नि-या स्त्री सती विद्यते सा चेत् कूपमध्याच्चालिन्या जलमाकृष्य कपाटानि छंटयिष्यति NI तदा प्रतोल्य उद्घटिष्यन्ति । ततो राज्ञा पटहो वादितः । या स्त्री कपाटानि उद्घाटयति तस्याः सन्मानो दास्यते । ततोऽनेकाः स्त्रियश्चालिन्या जलं यावत् कृषन्ति तावद्गलित्वा तद्याति । एवं बळ्यः स्त्रियो विलक्षा की बभूवुः। राजा सचिन्तोऽभूत् । इतः सुभद्राऽवग् श्वश्रू यदि वो रोचते तदाऽहं कपाटानि उद्घाटयामि । श्वश्रूर्जगौअग्रे त्वया कुले कलङ्क आनीतोऽस्ति । अथ किं करिष्यसि ?। वधूः सविनयं प्राह-मातर्यत्त्वया पूज्यया जल्प्यते | भरते. ५० Jain Education en anal VI .jainelibrary.org Page #244 -------------------------------------------------------------------------- ________________ ॥ श्रीभरते. २विभागे ... सुभद्रा-': चरित्रम्। श्वरवृत्ती ॥२९५॥ तत् प्रमाणं । प्रत्युत्तरश्चेदीयते तदा मम का शोभा भवति ? । यद्यादेशो दीयते तदाऽहं कपाटानि उद्घाटयामि। तयोक्तम्-उद्घाटय । ततः सुभद्रया पटहः स्पृष्टः। मनुष्येषु लक्षसंख्येषु मिलितेषु पश्यत्सु स्त्रीषु बह्वीषु पश्यन्तीषु सुभद्रा शासनदेव्याः सान्निध्याच्छीलप्रभावाच्चालिन्या कृपाजलं बहिः कृत्वा तेन जलेन प्रतोलीत्रयं । छंटितम् । तत्कालं प्रतोलीत्रयमुद्घटितम्। इतः शासनदेव्योक्तं-या काचिदेवंविधा सती भवति सा चतुष्टयीं(थी)प्रतोलीमुद्घाटयतु । ततः कयाऽपि नोद्घाटिता। तथैव स्थिता सा। देव्योक्तम्-अस्यां सत्यां यो विरुद्धं चिन्तयिष्यति तस्य शिक्षा दास्यते । ततः सर्वोऽवनीपप्रमुखो जनश्चमत्कृतो धर्म जग्राह । श्वश्रूरप्युत्थाय वधूं क्षमयामास । सा वधूरपि श्वश्रू क्षमयामास। ततस्तत् कुटुम्बं सर्व जैनधर्मपरायणमभूत् । ततः क्रमात्सुभद्राऽपि श्रीगुरुपार्श्वे दीक्षां लात्वा सर्वक्षीणकर्मा मुक्तिपुरीं ययौ । इति सुभद्राचरित्रं समाप्तम् ॥ १० ॥ | रौइमई रिसिदत्ता, पउमौवई अंजो सिरीदेवी। जिट्ट सुजि, मिगावई, पभोवई चिल्लणादेवी ॥२॥] IN कुमार्गे निपतञ् जीवो, रक्षणीयः प्रयत्नतः । राजीमत्येव सद्वाचा, रथनेमिरिव व्रती ॥१॥ तथाहि-मथुरायां पुर्या उग्रसेनो राजा राज्यं करोति स्म । तस्य धारिणी प्रियाऽभूत् । अपराजितविमानाच्युतो ॥२९५॥ Jain Education Area For Private Personel Use Only Plainelibrary.org al Page #245 -------------------------------------------------------------------------- ________________ देवो धारिण्या देव्याः कुक्षाववतीर्णः स्त्रीत्वेन । सुदिवसे धारिणी सूतामसूत। तस्या जन्मोत्सवं कृत्वा राजीमतीति । नाम मातापितृभ्यां दत्तम् । क्रमात् यादवसार्थे मथुराया उग्रसेनराजा द्वारकायां समागात् । वर्द्धमाना सुता क्रमादूपस्विनी (द् अतीव रूपवती) जाता राजीमती। कन्यारत्नमिदं चारु, प्रकृत्या संस्कृतं पुनः।तारुण्यमणि कारेणानय | त्रिभुवनेऽप्यभूत् ॥१॥ निःसीमरूपकारं यद्यौवनं तत्र सूत्रभृत् । ब्रह्मा कृप्तात्मरूपाणि(पः सन्) विशेषज्ञो यथाऽकरोत् ॥ २ ॥ इतः शिवा राज्ञी पुत्रं प्रति प्राह-पुत्र ! विवाहं कुरु । ततः प्रभुः प्राह-यदाऽहं योग्यां कन्या वीक्ष्ये तदा परिणेष्ये ताम् । वत्स! त्वं कुरु नः प्रमोदविधये वीवाहमेवं यथा(दा), प्रोक्तः श्रीशिवयाऽम्बया जिन! । ततोऽवादीत्त्वमेवं तदा । योग्यामम्ब! कनीमहं ननु यदा लप्स्ये वरिष्ये तदेत्युक्त्वाऽमोदयदम्बिका गुरुतरं तत्ते गुरुत्वं गुरोः॥१॥ अन्यदा द्वारिकायां श्रीनेमिकुमारः सवयोभिः सह क्रीडां कुर्वाणः कृष्णस्यायुधशालायां गतः। तत्रायुधशालापालकेन निवार्यमाणो नेमिकुमारश्च हस्ते चक्रं गृहीत्वा कुलालचक्रमिव भ्रमयामास । ततः । || शार्ङ्गधनुर्मणालनालमिव नामयामास प्रभुः । ततः कौमोदकी गदां भुजशाखायां प्रापयामास । ततः पाचजन्य शङ्खमापूरयामास प्रभुः। तदा जगद् व्याकुलमभूत् । उक्तं च-चक्र० ॥१॥ विष्णो । शंख०२। संचेलुः३। Jain Education For Private & Personel Use Only rawbenelibrary.org Page #246 -------------------------------------------------------------------------- ________________ ॥ श्रीभरते- श्वरवृत्ती २ विभागे ॥२९६॥ तदा कृष्णः खशङ्ख प्रपूर्यमाणं ज्ञात्वा रोषाक्रान्तः सभायां प्राह-अथ यो मम शङ्ख पूरयामास स मरिष्यत्येव । राजीमतिअथ यावत् कृष्णः संनह्य खं सकलं बलं युद्धायोद्यतोऽभूत् तावत्केनचिन्नरेणोक्तम्-नेमिकुमारेणैतत् सर्वचरित्रम्। कृतम् । ततः कृष्णो दध्यौ-असौ विष्णुर्भावी । नाहम् । इत्यादि ध्यायति कृष्णे नेमिकुमारस्तत्रागतः । ततो बलपरीक्षार्थं कृष्णेन प्रोक्तम्-भो नेमिकुमार ! तव बलं विलोक्यते । प्रथमं त्वं मम मुजालतामूवींकृतां वालय । ततो नेमिकुमारेण कमलनालवन्नामिता कृष्णभुजा । ततो नेमिकुमारभुजलतामूवींकृतां वालयन् | सर्वबलेन कृष्णः कपीशवत् आन्दोलयामास । तथापि प्रभोर्भुजा न नामिता मनागपि । ततः कृष्णः कालमु-II खोऽभूत् । ध्यातं कृष्णेन-मदीयं राज्यं गतमेव । ततो बलभद्रेणोक्तम्-एष नेमिकुमारो न राज्यार्थी । ततोऽकस्मात् कोऽपि देवोऽवग् व्योम्नि-एष नेमिकुमारो न राज्यार्थी। त्वयाऽस्माद्भयं नानेयम् । ततः कृष्णः स्वस्थोऽभूत्।। उक्तं कृष्णेन-व०॥१॥ततः कृष्णो हृष्टः श्रीनेमिकुमारे प्रीतिं करोति स्म । एकदा शिवया राज्ञे उक्तम् । नेमिकुमारः ॥२९॥ पाणिग्रहणविषये न मन्यते स्म ।त्वं तथा कुरु स यथा पाणिग्रहणं कन्यायाः करोति स्म । अथ कदाचिद्भीमग्रीमागमे श्रीकृष्णनरेन्द्रो जलक्रीडां कर्तुं गतः। तत्र जलक्रीडां कुर्वतीभिर्जाम्बूवत्यादिभिः कृष्णप्रियाभिर्देवरत्वेन in Educat For Private Personel Use Only jainelibrary.org Page #247 -------------------------------------------------------------------------- ________________ हास्यस्थानत्वेन श्रीनेमिकुमार उक्तः- भो नेमिकुमार ! पाणिग्रहणं कुरु । त्वद्धाता द्वात्रिंशत्सहस्रं कन्याः अङ्गी| चकार । त्वमेकाऽपि परिणेतुं न शक्तः । पूर्वं सर्वे तीर्थङ्करा अपि परिणीताः । आत्मीये वंशे मुनिसुव्रतो जिनोऽपि पाणिग्रहणं चकार । इत्यादियुक्त्या ताभिर्नेमिकुमारः पाणिग्रहणं कर्तुमङ्गीकारितः । ततः कृष्णेन समुद्रविजयभूप| शिवादेव्योर उक्तम्- नेमिकुमारः पाणिग्रहणविषयेऽङ्गीकारितोऽस्ति । शिवया देव्योक्तम् - कन्या वर्या विलो - क्यताम् । ततः सत्यभामयोक्तम् - उग्रसेनस्य भूपस्य राजीमती पुत्री सर्वोत्कृष्टगुणा निजरूपश्रीपराभूतसुराङ्गना विद्यते । सा तु मज्जामिर्विद्यते । तस्या रूपमेवंविधं विद्यते । तथाहि यस्य रूपस्य पुरतः सर्वासामप्सरसां रूपाणि अङ्गारतुलामपि न दधते । इत्यादि तस्या राजीमत्या रूपवर्णनमाकर्ण्य ततः कृष्णः स्वयमुग्रसेनभूपस्य गृहे गत्वा राजीमतीं श्रीनेमिकुमारपाणिग्रहणार्थं याचते स्म । समुद्रविजयभूपोऽवग् - यदि श्रीनेमिकुमाराय राजीमती दीयते तदा किं न लब्धं ? । यद्भवतां रोचते तत् क्रियताम् । ततः श्रीकृष्णसमुद्र विजयराजादयस्तत्राभ्येत्य |गणकानाकार्य प्रोचुः - शुभलग्नं गृह्यताम् । ततः क्रोष्टिको विलोक्य शास्त्रं प्राह - श्रावणसितषष्ठीदिने उभयोर्वरकन्ययोर्विवाहयोग्यं लग्नमस्ति । ततो विवाहलग्नं लात्वा विवाहसामग्री द्वयोरभूत् । उक्तं च- कण्हेण Jain Educationational Jainelibrary.org Page #248 -------------------------------------------------------------------------- ________________ ॥ श्रीभरते श्वरवृत्तौ २ विभागे ॥ २९७ ॥ मग्गिय धुआ, रायमई उग्गसेणनरिंदस्स । विवाहस्स य सामग्गी, बिहिया य विभूसिओ नेमी ॥ १ ॥ | ततः श्रावणषष्ठीदिनलग्नवेलायां अर्वाग् श्रीनेमिकुमारो रथारूढः श्रीसमुद्रविजयाद्यनेकनरेन्द्रश्रेणीशोभमानः | श्रीशिवादेबीसत्यभामारुक्मिणीप्रभृतिबहुप्रमदाजनगीयमानबहुगुणः छत्रधरधृतातपत्रो महाविस्तरेण श्रीउग्रसेनभूपगृहसमीपे प्राप्तः । प्रभुणा तदा सारथेर प्रोक्तं- कस्येदं धवलगृहम् ? । स सारथिरङ्गुल्याऽदर्शयत् । इदमुग्रसेनभूपस्य तव श्वशुरस्य गृहं विद्यते । तदानीं गवाक्षस्था राजीमती नेमिं विलोकते । ततः सख्य एवं मिथो जजल्पुः । | इकञ्चिय रायमई मिहिलावग्गंमि वन्नणिज्जगुणा । जीसे नेमि करिस्सइ लायन्ननिही करग्गहणं ॥ १ ॥ चन्द्रानना जगौ - रायमईए रूवं विही विनिम्मिय रंभरुवहरं । न करिज्ज जइ सुयोगं हविज्ज ता नूणमजसभरं ॥ २ ॥ चन्द्रानना पश्चाद्विलोक्य सोत्सुकं प्राह श्रीमतीं राजिमतीं प्रति - रायमई ! जइ मम पारितोषिकं देहि तदाऽहं नेमिं दर्शयामि । विलोक्य नेमिमेवंविधम् । किं पायालकुमारो ? किं वा मयरद्धओ ? अह सुरिंदो ? । मह चेव मुत्तिमंतो अह एसो पुण्णपब्भारो ॥ १ ॥ अपिच - किं तस्स करेमि अहं अप्पाणंपि हु निउंछणं बिहिणो । निरुवमसोहग्गनिही एस पई जेण तुह विहिओ ॥२॥ तदा चन्द्रानना हसित्वाऽवग्-अवरं जणं न पिच्छइ इमंमि दिट्ठेऽवि पिय Jain Educationonal राजीमतिचरित्रम् । ॥ २९७ ॥ jainelibrary.org Page #249 -------------------------------------------------------------------------- ________________ Jain Educato 1 सहीएवि । अहुणा अपरिणिआए पाणिग्गहणं कुणई नेमी ॥ १ ॥ अथ पशूनामार्तस्वरं श्रुत्वा नेमिः सोत्कष्टं सारथिं प्रति प्राह-भो सारथे ! कोऽयं दारुणखरः ? । अत्रोत्तरम् - खजनस्य तवोद्वाहे, गौरवं कर्तुमामिषैः । अथैते मीलिताः सन्ति, भीरवः पशवः प्रभो ! ॥ १ ॥ अजयर गड्डरय महिसा सूयर संबर हरिण रोझ रिंछा तितिर मयूर - बग सुग इत्यादि जीवाः । ततो नेमिः प्राहात्मगतम् - अहह श्रोतुमशक्यं, चरित्रमपि चित्रचित्तवृत्तीनाम् । ये कुर्वन्ति निजोत्सवमनुत्सवैरपरजन्तूनाम् ॥ १ ॥ इतो राजिमती प्राह- किंनिमित्तं मे दाहिणं चक्खू परि| फुरइ ? । सख्यः प्रोचुः - इदममङ्गलं प्रतिहतं भवतु च । इतो नेमिः प्राह-सारथे ! रथमित एवाभिवर्तय । तावता तत्रैको हरिणो नेमिं पश्यन् स्वग्रीवया हरिणीग्रीवां पिधाय सभयौत्सुक्यं ब्रूते -मा पहरसु २ एअं मह हिषयहारिणि हरिणि । सामि ! अम्ह मरणाविहु दुस्सहो पिअतमाविरहो ॥ १ ॥ हरिणी प्राह हरिणं प्रति - एसो पसनवयमो |तिहुअणसामी अकारणो बंधू । ता विष्णवेसु वल्लह ! रक्खत्थं सव्वजीवाणं ॥ १ ॥ एवं छागादीनां पशूनां करुणखरं श्रुत्वा श्रीनेमिकुमारः प्राहरिकान् प्रति प्राह - भवत्स्वामी ममोद्वाहे तावदेतान् हनिष्यति तन्नैवाहं विवाहं करिष्ये । तन् मृगान् मुञ्चत मुञ्चत । पशूनां रुधिरैः सिक्तो, यो दत्ते दुर्गतेः फलम् । विवाहं विषवृक्षेण, कार्य मे ational J ww.jainelibrary.org Page #250 -------------------------------------------------------------------------- ________________ ॥ श्रीभरतेवरवृत्ती चरित्रम्। .२९८॥ नाधुना ननु॥१॥शिवा सगद्गदं प्राह-पत्थेमि जणणिवच्छल! वच्छ! तुम पढमपत्थणं किंपि । काऊण पाणि- राजीमतिगहणं मह दंसे नियवहूवयणं ॥१॥चन्द्राननाऽवग्-आकयं करसायणं (अकयं कस्सवि वयणं) जणणीभणियस्स नेव पडिवयणं । किज्जइ नो अवहीला किज्जइ जणणीइ कइआवि॥१॥ ततो नेमिरवग्-मुञ्चाग्रहममुं मातर्मानुष्यां नतु मे NT मनः । मुक्तिश्रीसङ्गमोत्कण्ठमकुण्ठमवतिष्ठते ॥ २ ॥ राजीमती जगौ-जइ सयलसिद्धभुत्ताई, धुत्त! रत्तो सि1 मुत्तिगणिआए । ता एवं परिणयणारंभेण विडंबिया किमहं ? ॥ १॥ सख्यो जगुः-पिम्मरहिअंमि पियसहि ! एमिवि किं करेसि पियभावं ?। पिम्मपरं किंपि वरं अन्नयरं ते करिस्सामो॥१॥राजिमती कर्णौ पिधाय प्राहजइ कहवि पच्छिमाए, उदयं पावेइ दिणयरो तहवि । मुत्तूण नेमिनाहं, करेमि नाहं वरं अन्नं ॥ १ ॥ जइविहु एयरस करो मज्झ करे नत्थि परिणयणसमए। तहऽवसरे मह सुच्चिय दिक्खासमए करो होही ॥१॥ समुद्रal विजयस्तदाह-वत्सामलतमस्वान्त!, पूरयास्मन्मनोरथान् । नाभेयाद्याः कृतोद्वाहा, मुक्तिं जग्मुर्जिनोत्तमाः॥१॥ ततोऽप्युच्चैः पदं ते स्यात् , कुमारब्रह्मचारिणः।अन्यन्महोदयं नास्ति, पदमुच्चैस्तरं क्वचित् ॥ २ ॥ नेमिः प्राहएकस्त्रीसङ्गमेऽनन्तजन्तुसन्तानघातके । भवतां भवतांतेऽस्मिन्, विवाहे कोऽयमाग्रहः ॥ ३ ॥ ततो नारायणो l JainEducatio t ional For Private Personal Use Only N a inelibrary.org Page #251 -------------------------------------------------------------------------- ________________ जगौ-एकवारं प्रसद्य त्वं, मातापित्रोर्मनोरथम्। विवाहकरणात्सद्यः, पूरयोत्तमशेखर !॥१॥ नेमिः प्राह-माता-IN पित्रोस्तवाग्रहाच्च पूर्व विवाहकरणं मया मम नोचितमप्यङ्गीकृतम् । अत्र विवाहकरणे भूरिजीवानां संहारो भवति । दातेन नात्र वक्तव्यं भवता । ततः समुद्रविजयादयो मौनं चक्रः। यावन्नेमिकुमारो गृहे समागात् तावत्सारस्व-1 प्रतादिदेवा अभ्येत्य प्रोचुरेवम्-जय निर्जितकन्दर्प!, जन्तुजाताभयप्रद ! । नित्योत्सवावतारार्थ, नाथ! तीर्थ || प्रवर्तय ॥१॥ इति विज्ञपयन्तो लोकान्तिका देवाः स्वामिनं प्रणम्य श्रीसमुद्रविजयं राजानं शिवां देवीं कृष्णं I भाषन्ते-कोऽयमानन्दस्थाने विषादः । ततः स्वामी वार्षिकं दानं ददौ । एगा हिरण्णकोडी अडेव अणूणगा| सयसहस्सा । सूरोदयमाईए दिजइ जा पाउरासाउ॥१॥ इति दानं दत्त्वा दीक्षा लात्वा सर्वकर्म क्षिप्त्वा यदा केवलज्ञानं नेमिः प्राप (तदा) रैवताद्रौ सदेवैरिन्द्रैः समवसृतिश्चके । अनेके देवा नृपाः कृष्णस्तत्र धर्म श्रोतुंग समागमन् । प्रभुर्धर्मोपदेशं ददौ । भवारण्यं भीमं तनुगृहमिदं छिद्रबहलं, बली कालश्चौरो नियतमसिता मोहरजनी ॥ गृहीत्वा ध्यानासिं विरतिफलकं शीलकवचं, समाधानं कृत्वा स्थिरतरदृशो जाग्रत जनाः ॥१॥ संसाराम्बुनिधौ सत्त्वाः, कर्मोर्मिपरिघट्टिताः । संयुज्यन्ते वियुज्यन्ते, तत्र कः कस्य बान्धवः १ ॥२॥ इत्यादि। in Educat B jainelibrary.org Page #252 -------------------------------------------------------------------------- ________________ .श्रीमरतेश्वरवृत्ती २ विभागे राजीमति, चरित्रम्। ॥२९९॥ धर्मोपदेशं श्रुत्वा वरदत्तादयो बहयो राजानो दीक्षा ललुः । तत्र बरदत्तादीनां साधूनां गणधरपदवी दचा ततो राजिमती समुत्थाय प्रभुं प्रणम्य दीक्षा याचते स्म । ततो नेमिनाथेन दीक्षा विश्राणिता । राजिमती नानाविधं तपः कुर्वाणा संयमं शुद्ध पालयामास । अन्येयुः श्रीसमुद्रविजयं भूपं पर्यवसाप्य श्रीनेमीनाथभ्राता स्थनेमिदीक्षां जग्राह । अन्येयू राजिमती प्रभु नन्तुं चलिता । अत्रान्तरे मेघो वर्षितुं लगः । अत्यन्तं वर्षति मेधे । तदा राजिमती आर्द्रवस्त्रा गुहायां मध्ये वस्त्राणि शोषयितुं गता। तत्र सर्वाणि वस्त्राणि शरीरादुत्तार्य निरादीकर्तुं विरलानि चक्रे । तदा तस्यां गुहायामकस्माद्रथनेमिः श्रीनेमिलघुभ्राता प्रागागात् । राजिमती निरावरणां। दृष्ट्वा रागान्धितनेत्रो स्थनेमिर्विजनस्थानं मत्वा राजिमती प्राह-भो राजिमति ! मया सह भोगान् मुंव ।। ममापि भोगेच्छां पूरय । भुक्तभोगौ पुनर्बतं पालयिष्यावः। हितकृद्विद्यसे त्वम् । तदा राजिमती दध्यौ-अहो अस्य मूढत्वं विद्यते। रागित्वात् । प्रायो जीवा रागान्धितनेत्राः कृत्याकृत्ये न जानन्ति । यतः-"दृश्यं वस्तु परं न पश्यति जगत्यन्धः पुरोऽवस्थितं, रागान्धस्तु यदस्ति तत् परिहरेत् यन्नास्ति तत्पश्यति । कुन्देन्दीवरपूर्णचन्द्र कलशश्रीमल्लतापल्लवानारोप्याशुचिराशिषु प्रियतमागात्रेषु यन्मोदते ॥१॥ तावत् महत्त्वं पाण्डित्यं, कुली ॥ २९९॥ Jain Education a l For Private Personel Use Only H a inelibrary.org Page #253 -------------------------------------------------------------------------- ________________ नत्वं विवेकिता । यावज्ज्वलति नाङ्गेषु, हंत पञ्चेषुपावकः ॥ २॥ विकलयति कलाकुशलं, हसति शुचिं पण्डित विडम्बयति । अधरयति धीरपुरुषं क्षणेन मकरध्वजो देवः ॥ ३॥” एवं ध्यात्वा राजिमती जगौ-भो महासत्व ! त्वयैवं कथं जल्प्यते। रागो न क्रियते। यतः-"रागोऽयं दोषपोषाय, चेतनारहितेष्वपि । मञ्जिष्ठा कुट्टनस्थानं, भृशंका तापसहा भृशम् ॥१॥ मुखे पुरीषप्रक्षेपं, तथा पाषाणपेषणम् । एकेन्द्रियोऽपि सहते, मिति(मृत्ति)का रागदोषतः ॥२॥ अप्पउं धूलिहि मेलिउं, सयणह दीघउ छारु । पगि पगि माथा ढांकणउं, जिण जोई परनारि ॥ ३ ॥ विक्रमाकान्तविश्वोऽपि, परस्त्रीषु रिम्सया । कृत्वा कुलक्षयं प्राप, नरकं दशकन्धरः॥४॥” एवं जल्पने नरके पातो भवति नृणाम् । उक्तं च-"घिरत्यु ते जसोकामी, जो तं जीवियकारणा । वंतं इच्छसि आवेडं, सेअंते मरणं भवे ॥१॥ अहं च भोगरायस्स, तं चसि अंधगवण्हिणो।मा कुले गंधणा होमो, संजमं निहुओ चर ॥२॥जइतं काहिसि भावं, जा जा दिच्छसि नारीउ। वायाइछुव्व हडो, अद्विअप्पा भविस्ससि ॥३॥ इत्यादि राजिमतीवचांसि श्रुत्वा रथने-N मिरुत्थाय तस्याः पादयोस्तलं नत्वा प्राह-अहमभाग्यवानस्मि । यद्यपि एवंविधं मनो मया विदधे । त्वं मम गुरुस्थाने जाताऽसि । अतः परं त्वं गुरुरसि । राजिमती प्राह-त्वं धन्योऽसि । एवं रथनेमि प्रबोध्य राजिमती । Jain Educati onal For Private Personel Use Only * viw.jainelibrary.org Page #254 -------------------------------------------------------------------------- ________________ ॥३०॥ ॥ श्रीभरते- खोपाश्रये गता । क्रमात्सर्वकर्मक्षयं कृत्वा राजिमती श्रीनेमिनाथनिर्वाणगमनादर्वाग् मुक्तिं गता । इति श्रीराजि- ऋषिदचाश्वरवृत्ती चाचरित्रम्। २ विभागे मतीकथा समाप्तः ॥ ११॥ शुद्धभावेन ये शीलं, पालयन्ति महाजनाः । ऋषिदत्तेव ते सौख्यभाजनं स्युः सदाशयाः ॥ १॥ तथाहि-अस्तीह भरते मध्यदेशो। भाति तत्र रथमर्दनं नाम पुरं । राजते तस्मिन् हेमरथो राजा । न्यायाध्वना पृथ्वीं पालयामास । तस्य भार्या सुयशाः। रूपलावण्यमणिखानिः।स्वरूपश्रीपराभूतामरी बभूव । तयोः पुत्रः कनकरथावोऽभवत् । क्रमात् स धर्मकलाकुशलोऽजनि च। ततः बावत्तरिकलाकुसला पंडि० । इतः कौबेरी नाम्ना पुरी विद्यते । सुन्दरपाणिभूपस्तां पाति स्म । पौलोमीवेंद्रस्य तस्य भूपस्य वासुला वल्लभाऽजनि । सा प्रिया रुक्मिणी । नाम्नी पुत्रीमसूत । क्रमात् पित्रा शास्त्राणि पाठिता सती धर्मकर्मशास्त्रादिकलाकुशलाऽजनि । ततो माता यौवनं प्राप्तां पुत्री वीक्ष्य पितुः पार्थे प्रेषयामास । राजा पुत्री परिणयनयोग्यां वीक्ष्य चिन्तयामासेति चेतसि । कस्मै वराय दातव्या यौवनस्थेयं पुत्री मया । ततोऽवग् राजमत्र्यग्रे राजा-कस्यैषा दातव्येति पुत्री ? । वृद्धमत्री IN प्राह-रथमर्दनपुरे हेमरथभूपस्य पुत्रः कनकरथः।अस्याः पुत्र्या योग्योऽस्ति। ततो राज्ञा दूतस्तत्र प्रेषितः।रुक्मिण्याः| 1300 For Private Personel Use Only w.jainelibrary.org Page #255 -------------------------------------------------------------------------- ________________ कन्यायाः स्वरूपे दूतेनोक्ते राजा हृष्टः । पुत्रं तत्रोपरि (कौबेरी) भूपसुन्दरपाणिपुत्रीं परिणेतुं प्रेषयामास । कमात्तस्य कुमारस्य गच्छतोऽन्यदा सन्ध्यायां सैन्यं स्थितम् । उत्तार्यमाणभारेषु स्वर्णा (वारणा) दिषु कुमारश्चूतवृक्षस्याधः । सिंहासनमुपविष्टः । तदाऽकस्मात् कोऽपि दूतस्तत्रागत्योवाच-भो कुमार ! पौरुषाधार तवात्र मार्गे गन्तुं न || | युज्यते।अरिदमनो भूपोऽत्रस्थस्त्वामादिशति-कथितं विना मम देशे कथमायास्त्वं ? । यद्येवमागास्तर्हि युद्धं कुरु । लाकुमारेणोक्तम्-यद्येवं तव स्वामी समादिशति तदाऽत्रागच्छतु, तस्य करकण्डमहमुत्तारयामि । वाण्या कर्कशया तस्य, भृकुटीभीषणाननः । कुमारः स्माह रे दूत!, गत्वा तं जल्प पांसुलम् ॥१॥आत्मनः स्वामिनं ब्रूहि, यदहं, || नृपनन्दनः । त्वामेव हन्तुमायातो, वैनतेय इवोरगम् ॥ २ ॥ युग्मम् । दूतः पश्चाद्गत्वा स्वखामिपुरः कुमारोक्तं । स्माह। ततोऽरिमर्दनो नृपः सन्नह्य युद्धाय कुमारेण सह समागात् । अथ तुल्यप्रतिद्वन्द्वो, युगान्तप्रतिचारकः ।। मिथो मिलितयोरासीहारुणः सेनयो रणः ॥१॥ तर्यताम्रानकध्वानवेडाबंहितहर्षितैः । तदा नादमयं| का विश्वमिदं विश्वमजायत ॥ २ ॥ घनाघनेषु वीरेषु, वर्षत्सु शरधोरणीः । विपक्षवाहिनीहंसैरुड्डीयोड्डीय निर्गतम् ॥ ३ ॥ अथ सेवकैर्वार्यमाणोऽपि कुमारो गत्वाऽग्रतोऽरिदमनं प्रति प्राह-रे सङ्ग्रामसरोभेक !, विवेक-1 भरते.५१ Jain Edutan Sainelibrary.org Page #256 -------------------------------------------------------------------------- ________________ श्रीमरतेश्वरवृत्ती २विभागे विकलाकृते ! । आगतोऽयमसिः ग्रासं, चिकीस्त्वां भुजगो मम ॥१॥ एवं वदन् कुमारो युद्धं कुर्वन् क्षणाजी- ऋषिदत्ता चरित्रम्। वग्राहं तं वैरिणं जग्राह । अथ दत्त्वा कतिपयानि प्रयाणानि स्वाज्ञां ग्राहयित्वा कुमारस्तं रिपुं पश्चात् प्रेषयामास स्वराज्ये । तदानीमुत्पन्नवैराग्यः वपुत्रं राज्येऽभिषिच्यारिदमनो राजा गुरुपार्श्वे दीक्षां लात्वा सर्व-1 क्षीणकर्मा मुक्तिमगात् । कनकरथकुमारोऽपि व्रजन्नेकामटवीं गतः । तत्र वरूथिनी नगरस्थित्या स्थापयामास कुमारः। सायाह्ने च तत्र समागत्य सभासीननृपात्मजं मुक्त्वा जलवीक्षायै गता नरास्तत्रैत्य प्रणेमुः । राजा जगौ-किं चिरेण यूयमागताः। ततस्ते प्रोचुः-तावद्भुतवनान्तरे तत्रैकां दोलाकेलिपरां स्वर्गिवधूतुल्यां नारी पश्यामः । यावद्वयं तत्र गतास्तावद्विद्युत्झात्कार इवालक्षितगतिः क्वापि तरुकुओ गता । ततो भृशं विलोकितापि तत्र सा न दृष्टा, अभाग्यवद्भिरिव सेवधिः । ततो वयं समागताः । इत्याकर्ण्य नृपश्चमत्कृतोऽभूत् ।। अत्रान्तरे सूर्योऽस्तं गतः । तहिसृज्य कुमारः सन्ध्यायां प्रतिक्रमणादिकृत्यं कृत्वा स्मृतपञ्चनमस्कारो हंसतूला- ३०१॥ युतायां शय्यायां सुप्त्वा रात्रीमनैषीत् । इतः प्रातर्मङ्गलपाठका जयजयाशिषं प्रयुञ्जाना उच्चैः प्रोचुर्भूपमुद्दिश्येति-शय्यां त्यज कुमारेन्द्र !, विभातेयं विभावरी। उदियाय रविर्ध्वस्तध्वान्तपुजः स्फुरत्करः ॥ १॥ रवि Jan Education For Private Personel Use Only Page #257 -------------------------------------------------------------------------- ________________ Jain Education रोचिः कृतस्मे रपझेभ्यः साम्प्रतं स्फुटम् । निर्गत्य कमला इभ्यान् वृण्वते विहितादराः || २ || मङ्गलवचः श्रुत्वा कुमारस्तल्पमुज्झांचकार | प्रक्षाल्य वदनाम्भोजं, देवपूजां विधाय च । अवादयत् प्रयाणाय, ढक्कामथ नरेन्द्रभूः ॥ १ ॥ ढक्काशब्दं श्रुत्वा सर्वं सैन्यं चलनाय सज्जमभूत् । ततो निजैः कतिपयैः सवयोभिः समं चरनिर्देश्यमानं मार्गं नृपात्मजश्चचाल । अग्रेसरः कुमारस्य, प्लवमानः प्लवङ्गवत् । एकस्तारगिरा कश्चिदपाठीदिति मागधः ॥ १ ॥ व्योमश्रीकुचकुंकुमपङ्को दिनमुखतरुप्रवालभरः । तिमिरावदनादहनः प्रभवति भगवानयं भानुः ॥ २ ॥ तीरं | तारमनारतमटतस्तत्सङ्गमाशया सरसः । सङ्घटयति पतिरह्नाममुं दयितां चक्रवाकस्य ॥ ३ ॥ ततः क्रामन् | कुमारः सरसः समीपे गतः । तदुपान्तस्थवने भ्रमन् कनकरथकुमारस्तां नारीं दृष्टा विस्मित इति दध्यौ - एवंविधं स्त्रीरत्नं मर्त्यलोके न घटते । केन कारणेन खर्गात् समागता सुरी सम्भाव्यते । यतः - " कर्पूरपूरः किमहो, जायते लवणाकरे ? । जलपूर्णं सरः किं स्यान्मरुदेशे महत्तमम् ? ॥ १ ॥ तदानीं तत्र वधूरपि समागता । कुमारस्तु तामपश्यन् चैत्यमेकं कैलासाद्रिसोदरमपश्यत् । एतस्मिन् प्रासादे कदाचिद् गता स्यात्सा भामिनीति ध्यायंस्तत्र | गतः कुमारः । प्रासादमध्ये श्रीऋषभदेवमूर्त्तिं ददर्श । ततः शुचिर्भूपकुमारः प्रवरनीरेण प्रक्षाल्य पुष्पैः प्रभुमर्च ainelibrary.org Page #258 -------------------------------------------------------------------------- ________________ ॥ श्रीभरते- यामास । ततः प्रभुमिति कुमारस्तुष्टाव । निःशेषसुखसन्दोहकन्दकन्दलनाम्बुदः। जयामेयगुणग्राम!, नाभेय ! ऋषिदत्ता चरित्रम्। २ विभागेजिनपुङ्गव! ॥१॥ अद्य मे सफलं चक्षुरद्य मे सफलं शिरः। अद्य मे सफलः पाणिरद्य मे सफलं वचः! ॥२॥ ॥३०२॥ दृष्टोऽसि वन्दितोऽसि त्वं, पूजितोऽसि स्तुतोऽसि च । वदन्निति स तीर्थेशं, प्रणनाम मुहुर्मुहुः ॥३॥ तस्मिन्नवसरे 7 पांशुर्मुनिरेकः समागमत् । जराभिदेलिमवपुः, प्रलम्बितजटाभरः ॥ ४ ॥ सापि कन्या हस्तगृहीतप्रौढपुष्पपूर्ण करण्डकाऽऽगात्तत्र । प्रभुं प्रपूज्य स्तुत्वा च सा कन्या कुमारं वीक्ष्य दध्यौ-किमिन्द्रः? किमु वा चन्द्रः?, किमु वाऽसौ । N| दिवाकरः । देवः किमथवा साक्षादयं मकरकेतनः? ॥१॥ अथवा चारिमा तस्येदृशी कास्ति बिडौजसः । यो NI वपुर्वहते नेत्रैः, पिटकैरिव दन्तुरम् ॥ २॥ कलङ्की रजनिजानिस्तापनस्तपनः खलु । अनङ्गस्तु मनोजन्मा, तत्कोऽयं शुभगाग्रणीः?॥ ३॥ अथोत्थितः कुमारोऽपि, नमस्कृत्य जिनेश्वरम् । तं मुनिं सहसोहीक्ष्य, नमश्चक्रेऽतिविस्मितः ॥ ४॥ मुनिः प्राह-त्वं कः ? कुतोऽत्रागाः किनामा ? । तदा मागधकुमारः स्वपुरपित्रादिसम्बन्धं प्राह ।। ३०२॥ अत्रान्तरे कुमारस्तां पुनर्जटाभारान्तरस्थां कन्यां ददर्श । ततो कुमारो मुनि पप्रच्छ-मुने! केनेदं जिनमन्दिरं कारितं ?, केयं कन्या ?।अथ मुनिरुवाच-महती कथाऽस्ति । देवपूजाकरणादनु कथयिष्यते। ततो देवपूजां चकार Jain Educationalitional For Private Personal Use Only Shjainelibrary.org Page #259 -------------------------------------------------------------------------- ________________ मुनिः । ततो देवगृहाद्वहिरभ्येत्य प्राह मुनिः-ममोटजे समागच्छ । तत्र सर्वं कथयिष्यते । ततः कुमारो मुनेरुटजे गतः। मुनिस्तस्य भोजनादि दत्त्वा पूर्वपृष्टं कथासम्बन्धमिति प्राह-अमरावतीतुल्या पुरी मित्रावती विद्यते । रिषेणभूपः पृथ्वी प्रशशास । तस्य पट्टराज्ञी प्रियदर्शनाऽभूत् । तत्कुक्षिजन्मा पुत्रोऽजितसेनाहोऽ-16 भूत् । तं नृपमन्यदा कश्चिदशिक्षितोऽश्वोऽपहृत्य काननावनौ नीतवान् । गच्छतोऽश्वस्य वटं प्रालम्ब्य शाखायां । | विलग्नः। ततस्तरोरधोऽवततार नृपः । ततः सरसि गत्वा पयः पीत्वा प्रक्षालिताङ्गोरुः रुरुबहुसङ्कीर्णं मुनेराश्रमं लाप्राविशन्नपः। तत्र कच्छमहाकच्छवंशोहवं कुलपतिं विश्वभूतिनामानं राजैक्षत । ततो राजा तं कुलपतिमव-|| वन्दत । लक्षणैर्वर्यैः कुलपतिस्तं भूपति जज्ञे । ततो नामग्राहमाशिषं तस्मै नृपाय कलपतिर्ददौ । "राजन् ! वृषध्वज। विभुस्तव मङ्गलानि, पुष्णातु शेषभुवनत्रयपूर्णकुम्भः । यस्योपकर्णमधिरोपितभूतकर्णलीलामुपैति चिकुरालिरिहालि नीला ॥१॥” मुनिरित्याशिषं दत्त्वाऽप्राक्षीदिति भूपम्-कुतो यूयमिहायाताः?, कथमेकाकिनस्तथा ?। इति पृष्टो विश्वभूतिना सर्व निवेदयामास भूपो यावद्राजा मुनिपदोपास्तिं कुरुते तावत् कानने तुमुलारव उच्चैरभूत् । किमेतदिति । तुमुलरवः । अधुना कस्माज्जायते ?। सर्वे आश्रमवासिनः परस्परमुखेक्षिणोऽभूवन् । तदा मत्सेना आगच्छत्यस्ति । Jain Educati onal For Private Personel Use Only ainelibrary.org Page #260 -------------------------------------------------------------------------- ________________ ॥ श्रीभरते- इति ज्ञात्वा नृपो विश्वभूतिपादानदोऽवदत्-इदं मम सैन्यं पश्चात् स्थितं समागमत् इति सम्भाव्यते । ततोऽहं ऋषिदत्ताश्वरवृत्ती चरित्रम्। २ विभागे तस्य खं दर्शयिष्यामि । ततो मुनिं नत्वा स्वसैन्यं राजा खदर्शनदानात् प्रमोदयामास । तत्सैन्यं राजा तत्रा । स्थापयत् । मासमेकं मुनिसेवापरो राजा हरिषेणोऽस्थात् । तेन भूपेनेदं चैत्यं कारितं महत् । ततस्तस्य हरिषेणस्य ॥३०३॥ गच्छतः स्वपुरं प्रति मुनिर्विषापहारमत्रमदात् । ततो राजा स्वपुरमेत्य सत्प्रवेशमहोत्सवपूर्व पृथिवीं नयात् । पालयामास । अन्यदा सभासीनस्य तस्य भूपस्य सदसि कोऽप्यभ्येत्य प्राह-वामिन्नस्ति खस्तिमती नगरी मङ्गलावती । तां पालयति प्रियदर्शनभूपः । तस्य विद्युत्प्रभा पत्नी पुत्रीमसूत । तस्या जन्मोत्सवः कृतः। प्रीतिमतीनाम दत्तं तस्याः। वईमाना क्रमात् अन्येयुः दुष्टाहिना दष्टा । तस्या विषं कथमपि नोत्तीर्णम् । त्वमत्र श्रुतोऽसि । विषापहारमत्रविद् । ततो राजा हरिषेणो वेगिभिः करभोत्तमैस्तत्र गत्वा नृपसुतां प्रीतिमती निर्विषां चकार । ततो हृष्टेन प्रियदर्शनभूपेन सा पुत्री तस्मै हरिषेणाय दत्ता । पुनस्तया पत्न्या सहितो भूपः समहं वपुरमागात् । ३०३ | तया सह भोगान् भुञ्जानस्य राज्ञः पुत्रोऽभूत् । धारनामेति दत्तं तस्य । बालं पुत्रं राज्ये निवेश्य उत्पन्नवैराग्यो । राजा तपखिनो व्रतं जग्राह । पन्यपि तद्वतं ललौ । ततस्तौ दम्पती वीक्ष्यमाणावश्रुमुखैर्जनै गरादाश्रमं ॥ Jain Education A n al Mainelibrary.org Page #261 -------------------------------------------------------------------------- ________________ प्रति चेलतुः । वने गत्वा विश्वभूतिमुनेः पावें हरिषेणप्रीतिमत्यौ तापसवेषधरे पर्युपास्ति चक्रतुः । अथ पञ्चमे । मासे तस्या गर्भः प्रकटोऽभूत् । प्रीतिमत्यास्तपस्यन्त्या अपि गर्भः स लज्जाकारी बभूव तपस्विषु । इतः गुर्विणीं तां ज्ञात्वा तत्पतिः प्राह-प्रिये ! कोऽयं गर्भस्तव सदाचारवत्याः?, साऽपि लज्जावती प्राह-वामिन् ! गृहस्थवासे भवदीयोऽयं गर्भो बभूव । मया त्वन्तरायभयात् संयमस्य न प्रोक्तः। हरिषेणो जगौ-भविता हन्त धिक्कारस्ताप-- सेष्वावयोरतः । प्रातरन्यत्र स्थास्याव, इत्यालोच्य परायणौ ॥१॥एवं ध्यानवन्तौ तौ तां निशां निन्यतुः। प्रातरन्यत्र गुप्तस्थाने स्थिता तापसी । प्रगे ताभ्यां शून्यं वनं दृष्टम् । तापसा मन्दं मन्दं वृद्ध गच्छन्तं मुनिं ददृशुः। ततो हरिषेणः पत्नीयुतः पश्चादानीतः पुष्पनामतापसपार्श्वे जगौ-मत्पत्न्या न वयं कृतं पूर्वगर्भाकथनात् । ततोऽहं । स्वमुखं नीत्वाऽन्यत्र स्थास्यामि । मुनिरुवाच-भद्र ! एवं किं प्रोच्यते त्वया । युवयोराश्रमस्थयोZहस्थसाम्य-1 मभवत् । शीलं मिथः सम्यक् पालनीयं। को दोषो भवतोर्विद्यतेऽत्र । पूर्वकृतकर्मणामिदं विलसितं यतः। ततो वसुभूतिमुनेः सेवां तौ तनुतः स्म । ततो दम्पती तौ निजकर्म निन्दन्तौ अत्यवाहयतां चतुरो मासान् । प्रीतिमती नवमे मासे पुत्री प्रासूत । ऋषीणामाश्रमे जाता इयमिति पितृभ्यां ऋषिदत्ता इति तस्या नाम दत्तम् । Jan Educati onal For Private Personel Use Only Page #262 -------------------------------------------------------------------------- ________________ ॥ श्रीभरतेभ्वरवृत्तौ १२ विभागे ॥ ३०४ ॥ तदा प्रसवरोगेण प्रीतिमती मृता । ततः पिता तामृषिदत्तां पालयामास । अष्टवार्षिका जाता ऋषिदत्ता । ममेयं | पुत्री ऋषिदत्ता । इमां रूपवतीं दृष्ट्वा वनेचरा हरिष्यन्ति । इति सञ्चिन्त्य जनकोऽस्या अहमदृश्यकरणमञ्जनं चकार । तेनाञ्जनयोगात् कदाचिदियं दृश्या भवति कदाचिददृश्या भवति । सोऽहमस्याः पिता । इयं मम पुत्री ऋषिदत्ता । अलक्ष्याऽपि कानने भ्रमन्ती तव स्वं दर्शनं ददौ । कुमारस्तां दृष्ट्वा रागवानभूत् । - कुमारातिथये तुभ्यमातिथ्यमियमङ्गजा । अस्तु मे भरतायैव, चक्रिणे विनमेः सुता ॥ १ ॥ एतच्छ्रुत्वा ऋषिदत्ता लज्जया - | धोमुखी जाता । - कुमारस्तु समानीय, पाणी वाणीमिमां जगौ । यदादिशन्ति पूज्यास्तत्, प्रतिपन्नं मया खलु ॥ १ ॥ अत्रान्तरे जगौ बन्दी - मुने! त्वमात्मसुतामस्मै दत्त्वा सुखी भव । ततस्तस्मै कुमाराय महोत्सवपुरस्सरं ऋषिदत्ता मुनिना दत्ता । तत्रैव सत्या ऋषिदत्तया सह भोगान् भुञ्जानस्य भूपस्य कियन्तो वासराः सुखसंभारभासुराः समजायन्त । अन्यदा मुनिर्गनदगिरा कुमारं प्रति प्राह- कुमार ! जगदाधार, प्रतिपन्नैकवत्सल । किम्बहु ब्रूमहे मैनामपमानपदं कृथाः ॥ १ ॥ इयं पुत्री मदीया काननवासत्वान्मुग्धाऽस्ति । तेनेयमेवंविधाऽपि न्यासीकृता त्वयि गुणवति । इयमपि गुणवती भविष्यति । यतः - मृगनाभौ गता धूलिरप्यहो सुरभीभवेत् । किं चाहं ऋषिदत्ता - चरित्रम् । ॥ ३०४ ॥ Page #263 -------------------------------------------------------------------------- ________________ वृद्धत्वात् पावके प्रवेष्टुमिच्छामि । यतो जीवितान्मरणं श्रेयो मादृशां जरतां जनानाम् । कुमारोऽपि मुनीश्वरपादयोर्निपत्य प्राह-अलं वह्रियोगात् प्राणपरित्यागेन। दुर्गतिहेतुत्वात् । इतः रुदती ऋषिदत्ताऽपि योजयित्वा | करद्वयीं पितरं प्रति प्राह-यदयं तात ! जामाता, भवतां यदि जल्पति । तद्यूयं प्रतिपद्यध्वं, विधाय करुणां मयि॥१॥ सुप्रसन्नो मुनिः सुतां प्रत्येवं प्राह-शोकेनानेनालं वत्से ! तव। परं शिक्षावचोऽस्माकमिदं वचन मा मुञ्च । शुश्रूषेथा। गुरून शीलं, पालयेथाः पतिव्रते!। सपत्नीष्वपि मा कोपीः, कोपयन्तीष्वपि ध्रुवम् ॥ १॥ विधुः संतप्यते कचिद् I ग्रस्यमानोऽपि राहुणा।मा भूः सुखे च दुःखे च, वत्से! धर्मपराङ्मुखी। धर्म एव हि जन्तूनां, पिता माता सुता प्रभुः ॥१॥अहं तु वृद्धोऽभूवं । शरीरे तीव्रवेदनाऽस्ति । तेनाहं द्रुतं मरणं साधयिष्यामि। अग्निं विना तन्न भवति । एवमाप-- च्छ्य भूपपुत्रं पुत्रीं च पञ्चपरमेष्ठिपरायणो मुनिरन्तर्विवेशाग्नौ। ततो जगतीपीठे विलुठ्य च भूय ऋषिदत्ता विलापानकरोदिति । हा तात ! तात !! निःसीमापत्यवात्सल्यतत्पर!। अथाहं त्वदृते शोच्या, गतमूलेव कन्दली ॥१॥ दृष्टाऽपि न मया माता, तात! माताऽपि मे भवान् । तदभावोऽपि जायेत, भुवि हाऽस्ते गते त्वयि ॥ २ ॥ रुदतीं पत्नी प्रबोधयन्निति भूपः प्राह-तिष्ठ तिष्ठ प्रिये ! माऽश्रुपातमत्यन्तमातनु । केवलं ते कृते दुःखे, परलोकपथं For Private S Jain Education Personal Use Only ainelibrary.org Page #264 -------------------------------------------------------------------------- ________________ ॥ श्रीभरतेश्वरवृत्तौ २ विभागे ॥ ३०५ ॥ Jain Education गतः ॥ १ ॥ अयं हि ते पिता कामं, कृतराज्यव्रतत्रतः । न शोच्यः किं भवेत् शोच्यः ?, प्रिये ! पूषाऽस्तमीयिवान् ॥ २ ॥ इत्थं प्रियां प्रबोध्य कनकरथ ऋषिदत्तां लात्वा चचाल खपुरं प्रति । अखण्डितप्रयाणोऽथ कुमारः खपुरे | समागात् । पित्रा प्रवेश्य महोत्सवः कारितः । सवधूककुमारो मातापितृचरणद्वयीं ननाम । तावपि पितरौ सविनयां वधूं दृष्ट्वा दृष्टौ । कैलाससोदरे सदने स्थिता ऋषिदत्ता पत्या सह भोगान् भुङ्क्ते स्म । इतश्वाश्रावि कावेरीपुरी - स्वामिना सुन्दरपाणिना नृपेण - कुमारेण वर्त्मनि ऋषिदत्ता परिणीता । सापि वार्ता रुक्मिण्या श्रुता । ततो रुक्मिणी कुमाराकांक्षिणी तस्या योगिन्या भक्तिं कुरुते भोजनाच्छादनदानेन । योगिन्योक्तं यत् तव कार्यं । भविष्यति तन्निवेदय । तयोक्तं-त्वं विद्यया तथा कुरु यथा ऋषिदत्तायाः कलङ्को भवति । कनकरथः कुमारोऽ| त्रायाति । तयोक्तं- तथा करिष्यामि यथा स्वयमेव कनकरथकुमारोऽत्र समायाति । ततो रुक्मिणीप्रेषिता योगिनी | रथमर्दनपुरं प्राप कुमारदयिताया अभाग्यात् । इत आदित्योऽस्तं गतः । उदियाय सर्वतस्तमः प्रसरः चन्द्रश्च । पूर्वाचलचूलायां समागात् । दत्त्वाऽवस्वापिनीं तत्र जनमेकं निहत्य च सा योगिनी कुमारचतुःशालं ययौ । ऋषिदत्तां कुमारसमीपे सुखशायिनीं दृष्ट्वा दध्याविति - अहो रूपमहो दीप्तिरेतस्या मृगचक्षुषः । अयं तु पुण्यवान् 1 ऋषिदत्ताचरित्रम् | ॥ ३०५ ॥ inelibrary.org Page #265 -------------------------------------------------------------------------- ________________ यस्य दयितेयमजायत ॥ १ ॥ तया योगिन्या तदा ऋषिदत्ताया मुखं शोणितविलिप्तं कृतम् । उपधानपदे च |पलं न्यस्तमृषिदत्तायाः । ततोऽवखापिनीं हत्वा स्वस्थानके गता योगिनी । मारितमेकं नरं दृष्ट्वा परिजनः कल| कलं चकार । कुमारस्तदा जजागार । प्रियाया वक्रं शोणितलिप्तं उपधाने च पलं वीक्ष्य कुमारश्चकितः सन्निति | दध्यौ । इतो लोकैर्विज्ञप्तं - केन पुरुषेण वा स्त्रिया अस्मदीय एकः पुरुषो भक्षितोऽस्ति । त्वं तु प्रजापतिर्न्यायी | तेन त्वं निगृहाण । ततो राजा जगौ - कोऽपि पुरमध्ये राक्षसो राक्षसी वा यो भविष्यति स कर्षयिष्यते । विलोकयतु सर्वत्र । इतः कुमारो दध्यौ - मत्प्रिया किं राक्षसी विद्यते ? | मारितः श्रूयते कश्चिदमुत्र पुनरीदृशः । राक्षसीयं हहा प्राणवल्लभा तु कथं मम ! ॥ १ ॥ रूपसम्पदः पापाय, यदत्र श्रूयते श्रुतौ । हा धातः किमिदं तात !, विपरीतमजायत ॥ २ ॥ अनल्पान् सङ्कल्पानिति ध्यायन् कुमारः प्राह - भो प्रिये ! जागृहि । ततः सुप्तोत्थितां | प्रियां तामाचष्ट कुमारः - पृच्छामि भवतीं किञ्चित्, गोपायसि न चेतसि । नहि स्त्री चामुनापि त्वं, प्रिये ! किमसि राक्षसी ? ॥ १ ॥ सा भीता जगौ - देव ! किमेवं त्वं मयि जल्पसि । कुमारः प्राह - मुखं रक्तं तव दृश्यते, उपधाने । तु पलमस्ति । तेनाहं जानामि त्वया कोऽपि ना हतोऽस्ति । अन्यथा मुखमीदृक्षं कथं ते दृश्यते ? । इति पत्युर्वचः Jain Educatiational Page #266 -------------------------------------------------------------------------- ________________ चरित्रम्। श्वरवृत्तौ। २विभागेाजापाकच उपासना ॥३०६॥ ॥श्रीभरते-II श्रुत्वा ऋषिदत्ता स्वं रक्ताक्तं स्वपार्श्वे च पललं वीक्ष्य कुमारं प्रति प्राह-पुराऽपि यद्यहं देव, भवेयं मांसलोलुपा ।। ऋषिदत्ता आर्यपुत्र! कथं कुर्या, तदा मांसनिषेधनम् ॥१॥ एतत् किमपि नो वेद्मि, पादाः क्रुध्यन्ति ते मयि । मम करेंरितेनाद्य, केनचिद्वैरिणा कृतम् ॥ २ ॥ यदि तव मयि प्रीतिः स्यात्तदा मां यथारुचि निगृहाण । यतः-इष्टोऽपि त्यज्यते दुष्टः, शटदङ्गप्रदेशवत् । कुमारस्तस्या वचः श्रुत्वा, विवेकी तामदोऽवदत् ॥ १॥ निर्दोषाऽसि प्रिये ! त्वं चित्ते खेदं मा कुरु । तदा कुमारो मांसादि पश्यन्नपि पत्न्याः स्नेहात् प्रदोषं न पश्यति । ततस्तया स्वमुखं प्रक्षालितम् । एवं प्रतिवासरं योगिनी ऋषिदत्तायाः कलङ्कार्थं करोति । प्रत्यहमेकैकं नरं केनचिद् हन्यमानं । मत्वा राजा मन्त्रीश्वरान् भाषते । रे! मम पुरे नित्यमेकैको मार्यते जनः । यूयं किमु न जानीथ, यदेवं स्थ निराकुलाः? ॥ १ ॥ ते मत्रिणो जगदुः-मानवी काऽपि दुष्टा नास्ति । किन्तु काऽपि मारी भविष्यति उत । निर्वास्यतां योग्याद्याः पाखण्डिनः सर्वेऽपि पुरादस्मात् । ततो राजा जिनमुनीन् विना पद्रे (परे) पाखण्डिनो ॥३०६ ॥ निरवासयत् । इतो रहसि सा सुलसा योगिनी पापिनी नृपं प्राहेति-देव ! अद्य कोऽपि देवः स्वप्ने समेत्य । IN ममाने जजल्प-एते पाखण्डिनो निर्दोषाः सन्ति । भूपपुत्रस्य प्रिया ऋषिदत्ता वने ववृधे सैव राक्षसी ज्ञेया Jain Education For Private & Personel Use Only Mainelibrary.org Page #267 -------------------------------------------------------------------------- ________________ IN तस्याश्चेष्टितमिदम् । यदि राजा न मन्यते तदा छन्नं स्थित्वा रात्रौ विलोकयतु । विलोकयिष्यामि इति राज्ञा प्रोक्ते योगिनी स्वस्थाने गता । इतः कुमारो राज्ञः पार्श्वस्थो दध्यौ-अथ यदि मत्प्रियाया दोषः प्रकटीभविष्यति तदा किं क्रियते मया ? । राज्ञोक्तं-पुत्र! त्वमत्र तिष्ठ । तव पत्न्याश्चेष्टितं विलोकयिष्यते । कुमारो दध्यौ-एकतः पितुरादेशलङ्घनं युज्यते न मे । अन्यतो दयितादुःखमितो व्याघ्र इतस्तटी ॥ १॥ ततो राज्ञा स्वसेवका ऋषिदत्तागृहपार्श्वे छन्नं मुक्ताः। तदा सुलसा तेषु (अ) पश्यत्सु मांसपिण्डकरा ऋषिदत्तागृहे | गता । तत्र तस्याः सुप्ताया मुखं रक्तारक्तं कृत्वा मांसं च मुक्त्वा स्वस्थानं गता। ततो राजानुगैरुक्तं भूपाग्रे । ऋषिदत्ताचेष्टितमिदम् । ततो राजा पुत्र निर्भर्त्सयामासेति-अरे! जानन्नपि क्रूरां, राक्षसीचरितामिमाम् । कुला||ङ्गार दुराचार !, पाप पालयसे कथम् ? ॥१॥ याहि याहि दृशोरग्रं, त्यज मे राक्षसीपते ! । त्वया कलङ्कितमिदं, शशाङ्कधवलं कुलम् ॥ २ ॥ तदा कुमारोऽपि कृताञ्जलिः प्राह-सर्वमिदं मिथ्या । भवतः स्नुषा निर्दोषाऽस्ति ।। | तेन मयि मा कुप्य। किन्तु प्रसीद !। ततो रुष्टो राजाऽवग्-यत् प्रत्यक्षेण दृष्टं तन्मन्यते मया । स्वयं तत्र गत्वा भरते.५२ |निमालय । तथाविधां प्रियां दृष्ट्वा कुमारोऽवग-भो प्रिये! किं ते दुश्चेष्टितमिदं दृश्यते ? । तयोचे-अहं किमपि Jain Education For Private Personal Use Only nelibrary.org Page #268 -------------------------------------------------------------------------- ________________ ॥ श्रीभरते श्वरवृत्ती २ विभागे ॥३०७॥ न जाने । ततो राज्ञा रुष्टेन दण्डपाशिकानां मारणाय विश्राणिता । प्रोक्तं च-एषा राक्षसी विद्यते । भवद्भिः । ऋषिदत्तासयत्नैः स्थातव्यम् । ते भ्रामयित्वा पुरमध्ये तामृषिदत्तां श्मशानभुवि गता दण्डपाशिकाः। पौरेषु रुदत्सु दूर चरित्रम् । वने नीता ऋषिदत्ता तैः । एतस्मिन्नेवावसरे भानुरस्तं गतः। तामृषिदत्तां ते राजपुरुषाः क्रूराशयाः श्मशानभूमौ निशि निन्युः । ततस्तत्र तां यावद्धन्तुं लग्ना असिपाणयः पुरुषाः तदा ऋषिदत्वा मूञ्छिता भूमौ पपात, निश्चेष्टा चाभूत् । मृतां तां मत्वा ते राजपुरुषाः पश्चादाययुः। साऽपि वातैः स्वस्थीकृता खयं पूर्वकृतं कर्म ममेदानीमागतमिति ध्यायन्ती बिभ्यती च वने बभ्राम । भ्रमन्तीति जल्पति च-ताताहं कथं तदा त्वया मृगीव गच्छता मुक्ता ?। दध्यौ चेत्थम्-संसारे जीव! भवता, पापं किं दुष्कृतं पुरा ?। निरागसोऽपि यदयं, कलङ्को हि || ममाभवत् ! ॥१॥रे विधे! यदि त्वया ममेदृशो मुधा कलको दत्तस्तर्हि मम पतिः स कथं मया विना भविष्यति ? || अथवा रे भर्तः!अत्रागच्छ।रे जीव ! खं कृतं कर्म त्वं सहख । यतः-हसन्तोः । इति चिरं विलप्य स्वस्थी-1 ॥ ३०७॥ भय ऋषिदत्ता चचालाग्रतः। भ्रमन्ती ऋषिदत्ता क्रमात पितराश्रमं गता। ततो यत्र पिता भस्मीभूतस्तत्रागता ।। तत्रेति भृशं गाढखरं रुरोद ऋषिदत्ता-हा तात ! दुहितेयं तेऽनवधिदुःखसेवधिः। कासि त्वमेहि मे देहि, Jain Education a nal jainelibrary.org Page #269 -------------------------------------------------------------------------- ________________ वत्सावत्सल! दर्शनम् ॥ १॥ दुःखितां दीनवदनामेकां शरणवर्जिताम् । आश्वासय समागत्य, विधाय करुणांना मयि !॥२॥ शून्येऽमुत्र वने तात!, त्वदृते दुःखभागहम् । पूत्करोमि पुरः कस्य ?, क यामि च ? करोमि किम् ?॥३॥ रम्यमासीत् पुरमिव, त्वयीदं तात ! जीवति । अभूत् पुनरिदानी मे, गहनं दहनोपमम् ॥ ४ ॥ अद्राक्षमथ । जीवन्तमिव त्वां तात ! यद्यहम् । दुःखमप्युत्सवीयेत, तदा वै हसनं मम ॥ ५॥ अथ अहिलतामेता, जल्पामि कियतीमिह । यादृगारोप्यते पूर्व, तागेव हि लूयते ॥ ६॥ इति शोकं तनूकृत्य, जनकोटजवासिनी । कन्दमूलफलाहारा, तस्थावेकाकिनी वने ॥ ७ ॥ हस्तन्यस्तमुखी दुःखं, तस्थुषी सुमुखी हृदि ।।। दध्यावित्यन्यदा चित्रलेपकाष्ठमयीव सा ॥ ८॥ प्रायशः पाकमधुरा, कर्कन्धूरिव यद्वधूः । यहा बनी कथं || तन्मे, भविता शीलशालिनी ? ॥ ९ ॥ हुं ज्ञातं जनकेनास्ति, पुरा सन्दर्शितौषधी । एका यस्याः प्रभावढिवशान्नारी नरीयति! ॥ १० ॥ इति निश्चित्य तामौषधीमाददौ । तस्या औषध्याः प्रभावात् ऋषिदत्ता पुंस्त्वं ।। प्राप । ततो मुनिवेषा सुखेनास्थात् ऋषिदत्ता जिनमर्चयन्ती । इतश्चामुष्या वल्लभः कनकरथो रुदन विरहदुःखवह्निज्वालाकृशतनुस्तस्थौ । सुलसा योगिनी खं कृतार्थं मन्यमाना खकार्यकरणात् कावेरीपुर्यां गत्वा । JainEducandlentional For Private Personal use only Page #270 -------------------------------------------------------------------------- ________________ ॥ श्रीभरते. श्वरवृत्ती २ विभागे ॥ ३०८॥ रुक्मिणी ज्ञापयामास । ततो रुक्मिणी पितुः पुरः प्राह-मां कनकरथेन सह परिणायय । ततः काबेरीपतिः ऋषिदत्ता-- चरित्रम्। सुन्दरपाणिभूपो ज्ञापयति। मत्पुत्री रुक्मिणी त्वत्पुत्रेऽनुरक्ताऽस्ति इत्यादि शिक्षयित्वा दूतं प्रास्थापयत् कनकरथं । प्रति । सोऽपि दूतो गत्वा तत्र रथमर्दनभूपालमभ्यधात्-भवन्तं प्रति काबेरीपतिः सुन्दरपाणिभूपो ज्ञापयतिमत्पुत्री रुक्मिणी त्वत्पुत्रेऽनुरक्ताऽस्ति । तेन त्वं खं पुत्रमत्र तां कन्यां परिणेतुं प्रेषय। दतवाणीं श्रत्वा क्षोणी-1 पतिर्निजाङजं दुःखितं प्राह रहसि-किमेवं नित्यशोऽतुच्छं. वत्स! चेतसि ताम्यसि । किं तथा(त्वयाऽश्रावि नैवं यत् , कृतं कर्म न दूषयेत् ! ॥१॥ तत्त्वं वत्स ! सत्वरं काबेरीपतिपुत्री परिणेतुं चल । अनिच्छन्नपि पितृवचनं । स पुत्रो मन्यते स्म । अथ शुभेऽहनि रुक्मिणी परिणेतुं चचाल कनकरथः।क्रमात चलन कनकरथकुमार ऋषिदत्तालङ्कृतं वनं ययौ । वनं पूर्वदृष्टमालोक्य च स गुणैकभूः कुमारो बाष्पक्लिन्नविलोचनश्चिन्तयामास-तदेव वनं यत्र मया ऋषिदत्ता कन्या परिणीता । यद्वनं पूर्व हर्षायाभूत् तदधुना मम दुःखायाजनि। एवं ध्यात्वा कुमारो ॥ ३०८ ॥ जिनसद्मनि जिनेन्द्रं नन्तुं गतः । तदाऽकस्मात्तस्य दक्षिणं चक्षुः पस्पन्द । ततो दध्यौ कुमारः-मम स्फुरदिदं चक्षुः, प्रियासङ्गमसूचकम् । सा तु दैवहता कास्ते?, तदिदं किल निष्फलम् ॥१॥ यतः-"विना धर्म विशुद्धं । Jain Educa t ional For Private & Personel Use Only Shrijainelibrary.org Page #271 -------------------------------------------------------------------------- ________________ शान, जायते प्रियसङ्गमः । प्रायः प्रियवियोगाय, प्राणिनां पापसञ्चयः ! ॥ २ ॥” अथ पूर्वमिदं चैत्यं मम प्रिया-IN सङ्गमायाभूत् । अधुनापि किं प्रियासङ्गमाय स्यात् । इति ध्यायतस्तस्य कुमारस्य ऋषिदत्तामुनिवरः पुष्पकरण्डकयुक्तस्तत्र देवं नन्तुं समागात् । कुमारोऽपि करात्तस्य पुष्पमालां ललौ । दृशाऽपश्यत् सञ्जातप्रियाभ्रमः विशा लया स च ऋषिदत्तामुनिम् । साऽपि दध्याविदम्-रुक्मिणी परिणेतुं किं प्रस्थितोऽयं मम प्रियः ? । कुमारोऽपि N मुनि नत्वा तं सादरमाहूय स्फारासने उपवेशयामास । मुनिर्भोजितः परिधापितश्च स राज्ञा । अथ कुमारस्तं मुनिं प्रति प्राह-मदीयनयनाम्भोजभास्करप्रतिम ! प्रभो!। निवेदय वनेऽमुष्मिन् , कदाऽयासीः ? कुतस्तथा ? ॥१॥ उवाच मुनिः-आसीदत्राश्रमे हरिषेणमुनिः। तस्य चैकः पालितपुत्रोऽभूत् । पुत्री च ऋषिदत्तावा विनयान्विता । शकुमार ! तां परिणीय कोऽपि नृपः स्वस्थाने गतः। हरिषेणमुनिः पूर्व वहिप्रवेशात्स्वर्ग जगाम । अहमपि क्षोणीं। भ्रामं भ्रामं श्रीनाभेयसेवायै अत्रागमम् । अत्र मम तिष्ठतः पञ्चसंवत्सरी जाता । परमथ तव भाग्यवतो दर्शनान्मम जन्म फलेग्रहिरभूत् । अथ सानन्दो भूपपुत्रस्तं प्रति प्राह-मुने ! त्वां पश्यतो मम दृष्टिः कथं तृप्ति न याति ?। मुनिः प्राह-कोऽपि कस्यापि वल्लभ इहलोके स्याद् , अथवा प्राग्भवसम्बन्धात्प्रमोदो भवति! । यतः JainEducation For Private Personal Use Only Mainelibrary.org Page #272 -------------------------------------------------------------------------- ________________ ॥ श्रीभरतेश्वरवृत्तौ १२ विभागे ॥ ३०९ ॥ Jain Educatio "मोदन्ते कुमुदानीन्दौ, कमलानि तु भास्करे । अभीष्टे वीक्षिते ह्येवं, प्रमोदो जायते नृणाम् ! ॥ १ ॥ ततो मुनिं प्रति सोपरोधमिति क्षोणीपतिपुत्रो जगाद - अग्रे समस्ति गन्तव्यं, मुने ! यामि कथं ? यतः । त्वत्प्रीतिशृङ्खलाबद्धं, मनो मे गमनाक्षमम् ॥ १ ॥ ततो मया समं तत्रागच्छ । पश्चात् समागच्छताऽत्र स्थेयम् । अथ प्राह मुनि:| मैवं वद कुमार ! | यतः - " संयमिनो व्रतं देव !, दूष्यते राजसङ्गतेः । तेनैकान्ते स्थितैः साधुवरैर्ध्येयं परं महः ॥ १ ॥” ततो भूपेनोक्तं- त्वादृशाः पुरुषा अपि किं कुर्वते प्रार्थनाभङ्गम् ? | अमात्या अपि जगदुः- भो मुने ! यथा तथा अस्य कुमारस्य वचो मन्यते यदि तदा वरम् । ततो मुनिनोक्तम् - एवं भवतु । ततः सन्ध्यायां धर्म्मकृत्यानि कृत्वा स्थितौ तावेकत्र । अथ प्रातः प्रयाणकं कुमारश्चकार । ततश्चलन्कुमारः काबेरीं पुरीं ययौ । सुन्दरपाणिभूपः सम्मुखं समागात् । निष्पादितत लिकातोरणां पुरं काबेरीं कुमारं प्रावेशयन्नृपः । विवाहसज्जितं सदनं कुमारोऽलं| चकार । अथ ज्योतिर्विदादिष्टे वासरे च कुमारस्तां कन्यां पर्यणैषीत् । ततस्तं भूपः कतिपयदिनानि तत्रास्थापयत् । अन्यदा रुक्मिणी जगाद - स्वामिन् ! या तव पूर्वमृषिदत्ता तपखिनी प्रिया जाता सा कीदृशी ? । तया च तव मनो हृतं श्रुतम् । जगाद मेदिनीशसूनुः साश्रुलोचनः - शुभे ! तस्यास्तुल्या स्त्री कापि काऽपि न दृश्यते । । tional ऋषिदत्ताचरित्रम् | ॥ ३०९ ॥ jainelibrary.org Page #273 -------------------------------------------------------------------------- ________________ रूपलक्ष्मीजुषो यस्याः, समा स्यात् कामकामिनी । वर्णिका मेनका नागयोषितः पादपांशवः !॥१॥ जाते || तद्विरहे दैवादासीस्त्वमपि मे प्रिया । यत् क्षैरेयीं विना घष्टिरपि प्रीतिकरी न किम् ? ॥२॥ ततः सकोपा रुक्मिणी पूर्वं कारितं खचेष्टितं परिणेतुः पुरः प्राह । एतदाकर्ण्य सोऽपि ऋषिदत्तामुनिर्मुदं दधे खकलङ्कापनोदतः । श्रुत्वेति कुमारोऽथ क्रुद्धो रुक्मिणीमपनीयाङ्कादतुच्छं निर्भर्त्सयामास।अरे पापीयसि क्रूरे!, भवती तन्वतीदृशम् । आत्मानं नरकक्रोडे, मां च दुःखावटेऽक्षिपत् ॥१॥ हा हा ! गुणवती रूपवती याऽऽसीन्महासती ।। कथाशेषीकृता साऽपि.धिक त्वामशुभकारिणीम् ॥२॥केवलं सूत्रयन्त्याऽऽत्महितं किं विहितं त्वया? लोकद्वयविरुद्धं हा, पापकारिणि वैरिणि !॥३॥ इति निर्भर्त्सयतः तस्य भूपपुत्रस्य प्रभातं क्रमाज्जातम् । प्रातः स्खपूर्वकान्ता-1 विरहदुःखितः कुमारः किङ्करैश्चितां कारयामास । अधिरोढुं चितां कुमारोऽग्निचितां चलितः । खजनैर्वार्यमाणोऽपि, सबाष्पपूरितेक्षणः। काबेरीपतिनाऽप्येष, जवादेत्य निवारितः॥१॥ त्वमेव धैर्यमालम्बस्व । तां विस्मारय भामिनीम् ।। कुमार ! त्वादृशां नेदमबलाकार्य युज्यते । राज्ञेत्युक्ते यावत् कुमारःखं कदाग्रहं न मुञ्चति ततः परिजनोऽवग-भो। ऋषिदत्तमुने! अमुं कुमारं काष्ठाग्निभक्षणान्निवारय । ततो जनैरभ्यर्थितो मुनिर्निङ्गतामन्दसंमदो विहस्य नृपनन्दनं । Jain EducatiPAI For Private Personal Use Only Jainelibrary.org Page #274 -------------------------------------------------------------------------- ________________ ऋषिदत्ताचरित्रम्। ॥ श्रीभरते- श्वरवृत्ती २ विभागे ॥३१०॥ प्रति प्राह-मनोरमाप्रियामात्रकृते किं म्रियसे वद ? । त्वादृशा वसुमत्या हि, पतयः सेयमज्ञता ॥ १ ॥ प्रति- श्रुतमहो यन्मां, भवताऽऽनयता वनात् । धन्यमण्डलमूर्धन्य !, विस्मृतं तत्कथं तव ? ॥२॥ किं च तहल्लभासङ्गकाम्यया मा मृथा वृथा । देहिनां गतयो भिन्नाः, परलोकजुषां यतः ॥ ३ ॥ मृतस्य वल्लभासङ्गवार्ताऽपि तव दुर्लभा । जीवतः पुनरागत्य, सा कुतोऽपि मिलिष्यति! ॥ ४ ॥ यतः-"रुदता कुत एव सा पुनर्भवता नानुमृताऽपि लभ्यते । परलोकजुषां स्वकर्मभिर्गतयो भिन्नपथा हि देहिनाम् ॥ ५ ॥ इत्यादि ।” कुमारः प्राह-भो मुने ! मां किमेवं विप्लावयसि ? । सङ्घटते क्वचिजीवा मृता अपि राजिमतीनेमिनाथवत् । मुनिरप्येनं प्राह-मा। विषीद महामते ! । अमुना तव सत्त्वेन जीविष्यति मृतापि सा । ततः कुमारः सप्रणयं प्राह-यद्येवं त्वया कुत्र दृष्टा श्रुता वा सा मत्पत्नी तदा सत्वरं प्रकटय । मुनिर्जगाद-जानामि ज्ञानेन तव वल्लभाम् । दक्षिणाशापतेः पुरे समस्ति । यद्यादेशं देहि तदाऽहं तत्र गत्वा तामानयामि। उपकारो भवति मत्कृतस्त्वयि। अब्रवीदथ भूपनन्दनः। यदि त्वया सातत्र दृष्टाऽस्ति तदा तव विलम्बो कर्तनयज्यते! मनिर्बभाषे-भोकमार! तत्र तव प्रियापार्श्वे यास्याम्यह काष्ठाग्निभक्षणेन । ततो भूपभूः प्राह-मया पूर्वमुक्तं या तव गतिर्भविष्यति सा ममापि भवतु । ततोऽहमपि प्रियां ॥३०॥ Indw.jainelibrary.org in Educ a tion Page #275 -------------------------------------------------------------------------- ________________ द्रष्टुं त्वया सह तत्रागमिष्यामि । ततो मुनिर्जगाद-यद्यन्मयोच्यते तत्त्वया कर्तव्यमेव ? । भूपनन्दनः प्राह-भो मुने ! त्वं यज्जल्पसि तन्मया कर्तव्यमेव । भूपसुतोऽपि तं प्राह-किं विलम्बस्त्वया क्रियते ?, तया प्रियया विना मम प्राणाः परलोकाय प्रयाणं करिष्यन्ति । मुनिःप्राह-भो कुमार ! सावधानीभूय तिष्ठ त्वम्। तवाधुना प्रिया यत्र । मत्रशक्त्या पुनस्तत्र यास्यामि । जयजयेतिनिनादपूर्व प्रादुष्करिष्यामि । इत्युक्त्वा मुनिर्नेपथ्यान्तरमाविशत् ।। तत्रस्थो मुनिः प्राहेति-भविताऽहो मुनेः कर्म, समीचीनमिदं यदि । अहमेव तदा धन्यः, पुण्यवानिह भूतले ॥१॥ प्रभविष्णुः प्रभावोऽत्र, सतीनां च सतामपि । भूयादिति महीनाथे, सनाथे हृदि चिन्तया ॥२॥ द्रष्टव्याऽद्य मया । दिष्टया, दृष्टया सञ्जीवनौषधीः । सा प्रियेत्युत्सुकखान्ते, त्वयि भूपसुते सति ॥ ३ ॥ परोलक्षेषु निस्पन्दमानमालोचनपक्ष्मसु । पश्यत्सु पुरलोकेषु, मालिताट्टालपतिषु ॥ ४॥ यक्षकिन्नरगन्धर्वस्वर्वासिषु नभोऽङ्गणे || IN स्थितेषु कौतुकात् पाणिधृतमाल्येषु सादरम् ॥ ५॥ विहाय सममौषध्या, मणिना मुनिनन्दिनी । प्रादुरास पुरीमध्यादब्धेरिव रमा ततः ॥६॥ पद्धिः कुलकम् । तदा तस्याः शिरसि पुष्पवृष्टिं त्रिदशावलिय॑धात् । तदा तां रूपसंपत्तिविजितामरसुन्दरीं दृष्ट्वा हृष्टो जनसमूह उवाच-चामीकरस्य पुरतो, यादृशी किल पित्तला ।तादृशी Jan Education For Private Personel Use Only setorary.org Page #276 -------------------------------------------------------------------------- ________________ चरित्रमा ॥३१॥ ॥ श्रीभरते- ऋषिदत्तायाः, पुरः स्फुरति रुक्मिणी ॥ १॥ स्थाने तदस्य भूपालसूनोराग्रहसङ्ग्रहः । को नाम म्रियते नास्याः, ऋषिदत्ताश्वरवृत्तौ । कृतेऽतिमधुराकृतेः ? ॥ २॥ कुमारोऽपि बहोः कालादागतां दृष्ट्वा रूपलावण्यामृतपूर्णशरीरां भृशं नेत्रपुटैः पपौ। २विभागे | ऋषिदत्तापि नीरङ्गीदलोत्सङ्गीकृतानना आलुलोके तं पतिं प्रेम्णा । तदा निजजामातुर्जीवातुं तां कन्यां पुरःस्थितां। al दृष्ट्वा राजापि प्रमोदवशगोऽभवत् ! । ततो राजा जामातरं तया कन्यया सह कुञ्जरारूढं कृत्वा समहोत्सवं सौधमानिनाय । गौरवात्तामृषिदत्तां वस्त्राभरणदानादिभिः सच्चकार । सुलसायोगिनीकृतं ज्ञात्वा राजा तस्यां रुष्टोऽभूत् ।। सुलसां तु महीनाथः, पापिनीं तामपापधीः। भ्रामयित्वा पुरे पौरैर्निन्द्यमानामनारतम् ॥१॥ मुष्टियष्टयादिभिर्लोकः, कुट्टयमाना पदे पदे । गर्दभारोहितां वाद्यमानकाहलडिण्डिमाम् ॥ २ ॥ विलूनकर्णयुगलनासिकां निरवासयत् । अवध्या हि सतामेते, नारीगोद्विजलिङ्गिनः॥ ३॥ त्रिभिर्विशेषकम् । ततः खां नन्दिनीं भूपो रहसि नीत्वाला निरभर्ल्सयदत्यन्तरूक्षाक्षरकिरा गिरा । कुमारोऽपि कियत्कालं सहैव ऋषिदत्तया विषयसुखं भुञ्जानस्तत्र तस्थौ। अन्यदा च प्रियामूचे तामुत्सङ्गनिषेदुषीं। साश्रुनेत्रः कुमारः प्राह-प्रिये! सर्वं भव्यं तव मिलनादभूत् । परं मम मित्रं परं गतं विधेः पार्श्वे पश्चान्नागतं तद् दुनोति मामत्यन्तम् । परार्थकर्मठेनाद्य, मठेन ॥ ३११॥ Jain Educati o nal For Private & Personel Use Only Tenjainelibrary.org Page #277 -------------------------------------------------------------------------- ________________ Jain Educat 1 गुणसम्पदाम् । मित्रेण रहिता जज्ञे, भूरियं मे तमोमयी ॥१॥ ऋषिदत्ता विहस्याह, मा विषीदावधारय । देव ! | सर्वमिदं सर्वमौषधीललितं मम ॥ २ ॥ किंच-तं वरं प्रयच्छ मह्यं यस्त्वया वरः प्रतिश्रुतः पूर्वतः प्रसीद त्वं, | पश्य दयितां रुक्मिणीं मामिव । दध्याविति कुमारोऽपि श्रुत्वा तद्भारतीं तदेति । विरोधिन्यां रुक्मिण्यामपि अस्या मनोवृत्तिः कृपावती । स्त्रीस्वभावेन वक्रा भवेदियं तु कल्पवल्लीव सर्वहितकारिणीति ध्यात्वा कुमारस्तदा मुदा|ऽऽचष्ट - विवेकिनि ! त्वद्वचः प्रमाणं भवतु । परं तव रुक्मिण्या अन्तरं महद् दृश्यते ! । यतः - "यथा चित्तं तथा वाचो, यथा वा० ॥ १ ॥ रुक्मिणी तदा मानिता तेन भर्त्रा । ततस्ताभ्यां प्रियाभ्यां युक्तः कुमारः काबेरीपतिं सुन्दरपाणिभू|पमापृच्छय चचाल खपुरं प्रति । वर्त्मनि स्थाने स्थाने जिनेन्द्रान्नमन् कुमारः सम्मुखमभ्येतस्य पितुः पादौ प्रणनाम । भक्त्या पादानतं पुत्रमुत्थाप्य परिरभ्य च वक्षसा चुचुम्बे शिरसि राजा । पुरं पुरपुरन्धीभिः, क्लृप्तवन्दन| मालिकम् । नृपः प्रावेशयन्मोदाद्वधूयुगयुतं सुतम् ॥ १ ॥ ऋषिदत्तां सतीं निर्दोषां पुत्राच्छुत्वा विषादमानयत् राजा । स्वयमुत्थाय तां क्षमयामास । ततो हेमरथो राजा समुत्पन्नवैराग्यः कनकरथपुत्रं खराज्ये निवेश्य श्रीभद्राकरसूरिपार्श्वे दीक्षां जग्राह । क्रमान्नानाविधतपः परः क्षीणसर्वकर्मा मुक्तिं ययौ । अथ न्यायेन कनक ational ww.jainelibrary.org Page #278 -------------------------------------------------------------------------- ________________ ॥ श्रीभरते-IN|| रथभूपः पृथ्वीं प्रशशास । क्रमात् ऋषिदत्ता सिंहस्वप्नसूचितं पुत्रं प्रासूत । जन्मोत्सवं राजा कृत्वा तस्य सूनोःऋषिदत्ताश्वरवृत्ती चरित्रम्। २विभागे सिंहरथ इति नाम ददौ । ऋषिदत्तान्वितो भूपोऽन्यदा वातायनस्थितो व्योम्नि प्रसृतमम्बुवाहं ददर्श । तदाऽक-11 स्मात् प्रचण्डपवनोद्भूतं तदभ्रवृन्दं क्षणाद्विशरारुतां निनाय । मिलितं गलितं वापि, घनवृन्दमुदीक्ष्य तत् । चिन्तया-IN ॥३१२॥ IN|मास वैराग्यवानिदं मेदिनीपतिः ॥ १॥ दृष्टनष्टमिदं यादृग्, घनाघनकदम्बकम् । संसृतौ ताहगेवायु: विभवादि चलाचलम् ॥२॥ ततो भूपः संसारमनित्यं भावयामास । तथा हि भूपालोऽपि ऋषिदत्तया सह विरा|गवान् धर्मवार्ताभिरपनयन्निशाम् । प्रातःकृत्यं राजा विधाय यावदास्थानसभामलञ्चकार तावदारामिकेनाभ्येत्या प्रोचे-“यथा चित्तं तथा वाचो, यथा वाचस्तथा क्रियाः। धन्यास्ते त्रितये येषां, विसंवादो न विद्यते ॥१॥"INI सद्भिः संसेव्यमानोऽपि, शान्तिवाक्यैर्जलैरिव । घृष्टपाषाणवढुष्टः, स्वभावं नैव मुञ्चति ! ॥१॥ नाथ ! भद्रयशाः सूरिरुद्याने कुसुमाकरे । आगत्य सपरीवारः, शमवान् समवासरत् ॥ २ ॥ इत्याकर्ण्य पारितोषिकं तस्मै ३१२ ॥ दत्त्वा राजा सपरिवारो गुरुं नमस्कर्तुं ययौ।प्रणम्य गुरुं राजा धर्म श्रोतुमुपाविशत्।धर्मोपदेशोऽत्र। देशनान्ते । ऋषिदत्ता कृताञ्जलिरवादीत्-भगवन् ! मया पूर्वजन्मनि किं कर्म निर्मितम् ? । राक्षसीति ममालीककलङ्को यद Jain Educati o nal For Private & Personel Use Only Marjainelibrary.org Page #279 -------------------------------------------------------------------------- ________________ जायत । ततो गुरुरुवाच-गङ्गापुरं पुरं भारतखण्डभूषणमासीत् । तत्र गङ्गदत्तभूपो भूरिविक्रमोऽभवत् । तस्य प्रिया गङ्गाऽभूत् । क्रमाच तयोः पुत्री गङ्गसेनाऽजनि । सा क्रमाच्छीलशालिनी बभूव । तत्रैवासीत् पुरे चन्द्रयशाः साध्वी । तस्याः पार्थे धर्म प्रपेदे गङ्गसेना। ततो व्रतं गृहीत्वा जगदेकसहोदरे धर्मेऽभवत्तस्या मतिः। तदा तस्याश्चन्द्रयशसः प्रवर्तिन्याः पदान्तिके निःसङ्गयतिनी निःसङ्गाभिधां तापसी तीव्रतरं तपः तपस्यंती नमस्यन्ती जिनान् स्तोत्रपरां वीक्ष्य तां निःसङ्गां यतिनी अपरसाध्वीभिर्वर्ण्यमानां गङ्गसेना न सहते। तदा गङ्गसेना जगादेति । यदियं दम्भिनी सङ्गा, तपस्यति दिवा तपः। राक्षसीव पुना रात्रौ, ग्रसते मृतकामिषम् ॥१॥ अभ्याख्यानमिदं साक्षात्, प्रशमामृतदीर्घिका । तितिक्षामास साऽसङ्गा, भवभङ्गाभिधावती ॥ २ ॥ वत्सेऽतुच्छस्त्वया । कर्मबन्धः शमनिषूदनः। उपायंत पुनर्मिथ्यादुष्कृतादानतस्ततः ॥ ३॥ तत्कर्मानालोच्य तद्विपाकवशाद् भ्रान्त्वा भवं बहुं गङ्गसेना गङ्गापुरे राजसुताऽभवत् । तत्र श्रीमुनिसुव्रतजिनसेवया विकटं तपः कुर्वाणा मृता सुता कपटपापवशात् पर्यन्ते पापमनालोच्येशानेन्द्रकलत्रता प्राप सा । ततश्युता हरिषेणमहीपतेः प्रीतिमतीकुभरते.५३ |क्षिभवा ऋषिदत्ता सा त्वमभूः । प्राचीनकर्मपरमाणुमहोदयेन भद्रे ! तवाभवदयं विपुलः कलङ्कः । दुष्कर्म | Join Education UPIEnelibrary.org For Private Personel Use Only In Page #280 -------------------------------------------------------------------------- ________________ ॥ श्रीभरतेश्वरवृत्तौ २ विभागे ॥ ३१३ ॥ Jain Educatio शर्मभिदुरमतिदुरन्तमेव तत् । न क्षीयते भवशतैरपि देहभृतां खलु ॥ १ ॥ इति गुरोर्मुखादाकर्ण्य ऋषिदत्ता जातिस्मृतिं प्राप्य च पश्चाद्भवं सर्वमैक्षत । तदाकर्ण्य भूपालोऽपि विशेषतो वैराग्यवासितमनाः साक्षाद्गुरुं दीक्षामयाचत । ऋषिदत्ताऽपि वैराग्यवती गुरुमजिज्ञपत् । एतदेव पुरा कर्म्म, मयाऽऽत्तं पृथुवेपथु ॥ १ ॥ अहमपि दीक्षां जिघृक्षुरस्मि । ततो गुरुरुवाच । विलम्बो न युज्यते । असारेऽमुत्र संसारे सारेयं हि तपः क्रिया ।। अथ तौ दम्पती खं पुत्रं सिंहरथं राज्येऽभिषिच्य दीक्षां जगृहतुः । तत्र श्रीशीतलतीर्थेशजन्मपवित्रीकृते तपश्चक्राते । - " तपोहुताशे किल कर्मजालं, पलालपूलप्रतिमं विधाय । अवापतुस्तत्र पुरे गरीयः, सत्केवलज्ञानमतिप्रकाशम् ! ॥ १ ॥” इति ऋषिदुत्ताकथा समाप्ता ॥ १२ ॥ पद्मावतीकथा तु उदयनभूपकथायां ज्ञातव्या ॥ १३ ॥ शुद्धशीलप्रभावेण लब्धामप्यापदं भृशम् । अञ्जना सुन्दरीवेह, लङ्घयन्ति जनाः क्षणात् ॥ १ ॥ आदित्यनगरे प्रह्लादनभूपो विद्याभृत् । केतुमती प्रिया । तत्कुक्षिसमुद्भूतः पवनञ्जयो नाम सुतो । बहूवीर्विद्याः साधयामास । माहेन्द्रपुरे महेन्द्रराजाऽभूत् । हृदयसुन्दरी प्रिया । अञ्जनासुन्दरी पुत्री । वर्द्धमाना क्रमात् प्राप्तयौवना tional ऋषिदत्ताचरित्रम् | ॥ ३१३ ॥ jainelibrary.org Page #281 -------------------------------------------------------------------------- ________________ Nञ्जनासुन्दरी पवनञ्जयाय दत्ता महोत्सवपूर्वकं । केनाप्यवलेपेन स पवनञ्जयः (गृहीतः) तां सतीधुरंधरां मनसाऽपि पवनञ्जयो न सम्भावयामास। कायस्पर्शविषये किं कथ्यते । ततोऽञ्जनासुन्दरी दुःखेन कालमवाहयत्।इतो रावणस्य | दूतः प्रल्हादस्य पार्श्वेऽभ्येत्य प्राह-यादोनाथं जेतुं रावणो गमिष्यति।तेन त्वामाकारयति तत्र।ततः पवनञ्जयो रावणपार्श्वे गन्तुकामो मातरं नन्तुं गतः। तत्र मातरं नमन् भक्त्या प्रियामप्यपश्यत् । कांतां पादनतामप्यवज्ञाय पवनञ्जयः ससैन्यो व्योममार्गेण सरसीतीरे गत्वोवास रात्रौ । तत्र तां वियोगार्तचक्रवाकी चक्रवाकवियुक्तां रुदतीं वीक्ष्य पवनञ्जयः खां प्रियां सस्मार । तदैव मित्रेण प्रहसितेन सह तत्र गत्वा कामविह्वलामञ्जनासुन्दरी भोगदानेन | सुखिनी चकार । प्रातः पतिर्गच्छन्नञ्जनसुन्दर्योक्तः त्वमद्यात्रागतोऽसि । मम गर्भो ववृधे । अथ निजां मुद्राम-ला भिज्ञाननिमित्तं तस्यै च दत्त्वा प्राह-मा भैषीस्त्वं । अहं वैरिणं जित्वा यावत्पश्चादायामि तावत् सुखं तिष्ठ ।। ततः पवनञ्जयः शिबिरे गतः। पवनञ्जयश्वचालाग्रतः । इतस्तस्या गर्भो ववृधे । अथाऽञ्जनासुन्दरी सगी । दृष्ट्वा श्वश्रूः साधिक्षेपमदोऽवदत् । हे हले ! किमिदमुदरवृद्धिखरूपं कुलकलङ्ककारि कृतं त्वया देशान्तरगते पत्यौ । ततो रुदती अञ्जना पतिदत्तां मुद्रिका दर्शयन्ती तस्यै पतिप्राप्तिसमुत्पन्नगर्भखरूपं दर्शयामास । Jain Educat ional For Private Personal Use Only W ww .jainelibrary.org Page #282 -------------------------------------------------------------------------- ________________ अजना ॥ श्रीभरते- ततोऽपि क्रुद्दा श्वश्रूः प्राह-स्नुषे ! किमीदृशमकार्यं कृत्वा खचित्तकल्पितमुत्तरं मदने विधत्से ?। तदेवं वचो | सूतान ते प्रत्येमि । इत्यादि कर्कशं वदन्ती श्वश्रूस्तलारनरैश्च रथमारोप्य तां माहेन्द्रपुरोपान्ते विसर्जयामास । सुन्दर चरित्रम्। ततोऽञ्जनासुन्दरी पितृगृहं गता। पिताऽपि माताऽपि च सदोषां पुत्रीं मन्यमानौ निजालयाद्वसन्ततिलकादासीयुतां । तदैव निरवासयताम् । पितृग्रामेषु पितृनिर्देशात् प्रवेशमलभमानाऽञ्जनासुन्दरी अरण्यं गता । यतः-" स्फुरन्त्युपायाः शान्त्यर्थमनुकूले. ॥१॥" तिष्ठन्ती दुःखेनान्यदा यतिमेकं तपस्विनं वीक्ष्यानंसीत् । ततस्तत्र धर्मोपदेशमाकाञ्जनासुन्दरीप्रेरिता सखी प्राह-भगवन् ! अनया किं कर्म कृतं येनास्याः कलङ्क ईदृशो लग्नः? ततो मुनिर्जगौ-देवलोकात् प्रच्युतोऽस्या गर्भेऽवतीर्णोऽस्ति जीवः। स जातःसन् मुक्तिगामी भविष्यति ।अन्यच्च श्रूयताम्-पूर्व कस्मिंश्चित् पुरे कनकरथराज्ञः उभे पत्न्यौ लक्ष्मीवतीकनकोदर्यो परमाहत्यौ अभूताम् । तस्या लक्ष्मीवत्या अर्हदों कुर्वत्या जैनी प्रतिमां हृत्वाऽन्यदा सापत्न्यात् कनकोदरी रहो मुमोच । प्रतिमां गतां N ar ज्ञात्वा दुःखिन्यभूत् लक्ष्मीवती। कनकोदरी साध्वीपार्श्वे जिनप्रतिमाहरणपापमाकर्ण्य पश्चात् स्वस्थानके च मुमोच प्रतिमाम् । ततः प्रान्ते धर्मावबोधात् सा कनकोदरी खर्गे देव्यभूत् ॥ ततश्च्युता सा कनकोदरी देवी अञ्जना * MAP & NS Jain EducatioC jainelibrary.org For Private 8 Personal Use Only ional Page #283 -------------------------------------------------------------------------- ________________ सुन्दरी तव सखी जाता । पूर्वभवाहप्रतिमाहरणपापादिदानीमर्तिभागभूदेषा । भुक्तप्रायं कर्मास्या बभूव ।। अधुना विशेषात् पुण्यं कुरु । ततोऽञ्जनासुन्दरी स्वपूर्वभवकृतं कर्म तत्प्रतिमाहरणं श्रुत्वा धर्मकर्मणि सादMalराऽभूत् । यतः-"धर्मश्चिन्तामणिः श्रेष्ठः० ॥१॥” तत्रस्था सा कतिभिर्दिनैः कन्दरायां पुत्रमसूताऽञ्जनासु न्दरी । क्रमात्तां रुदतीं वीक्ष्य प्रतिसूर्यखेचरस्तत्रागतः संस्तां भागिनेयीमितिकृत्वा तामादाय स चचाल । व्योम्नि। विमाने वेगतो याति जनन्युत्सङ्गतोऽभकोऽपतत् । स बालः पर्वतशिखरात् पतन शीलां चूणींचकार । प्रतिसूर्यो वेगेन बालमादायाक्षताङ्गं भगिन्यै ददौ । प्राह च पर्वतस्य चूर्णीभवनखरूपम् । प्रतिरूपस्तं निजे । द्रङ्गे हनुरुद्राभिधे निनाय । जातमात्रोऽयं बालो हनुरुद्रे समागादिति हनुमानिति नाम दत्तं मातुलेन । क्रमादृद्धि प्राप । इतश्च सान्निध्यं कृत्वा स्वपुरमागात् पवनञ्जयः । श्रुत्वा प्रियागमनादिवृत्तान्तं श्वशुरौकसि गतः पवनञ्जयः । ततस्तां तत्राप्यवीक्ष्य वनाहनं बभ्राम । पवनञ्जयः शोकाकुलः तां न प्रियामपश्यत् । पवनञ्जयो मित्रं प्रहसितं प्रेक्ष्य नतिपूर्वं निजमृतिकरणवरूपं ज्ञापयामास । सोऽपि नतिपूर्व प्रल्हादाय । प्रल्हादोऽथ पुत्रस्य स्वरूपं तच्छ्रुत्वा दुःखितस्तत्क्षणादेवोत्थाय विद्याधरैः सह अञ्जनासुन्दरी वीक्षितुं चचाल । । Jain Education a l For Private & Personel Use Only S inelibrary.org Page #284 -------------------------------------------------------------------------- ________________ ॥ श्रीभरते- Malप्रल्हादो भ्रमन् वने खं पुत्रं प्रियावियोगिनं वह्नौ प्रविशन्तं वीक्ष्य प्राह-भोः पुत्र! मा कुरु त्वमिदं बालमरणम् || अञ्जनाश्वरवृत्ती २विभागे अस्मान्मरणात् दुर्गतौ पातः स्यात् ।-" रज्जुग्गह विसभक्खण, जलजलणपवेस तिण्हछुहदुहिओ लसुन्दरी चरित्रम् । गिरिसिरवडणा उ मुआ, सुहभावा हुंति वंतरिआ ॥ १ ॥” ततोऽकस्मात् पवनञ्जयं मरणं कुर्वाणं ॥३१५॥ प्रियावियोगाच्छ्रुत्वा प्रतिसूर्यखेचरोऽञ्जनासुन्दरीयुतस्तत्रागात् । ततः सर्वेऽपि हृष्टाः। प्रतिसूर्योपरोधतः प्रल्हादपवनादयो हृष्टा हनुरुद्रपुरमागुः । ततः सर्वेऽपि खं खं पुरं जग्मुः खगाः । पवनाञ्जने पुत्रेण सह तत्र तस्थतः । हनुमानथ तत्रस्थो ववृधे । जनहर्षदोऽभूत् । कलाविद्या भूरिशो हनुमानग्रहीत्। वरुणस्य सङ्ग्रामे हनुमद्दलं दृष्ट्वा । हृष्टो दशास्यस्तस्य प्रसादं सच्च (महान्तं च) के।ततः पवनञ्जयोऽञ्जनासुन्दरीहनुमत्पुत्रयुतः स्वपुरं समेत्य मातापितरौ । ननाम। अत्रान्तरे सीतापहारात हनुमान् श्रीरामस्य मिलितः। तत्र रामस्य सीताबालनाऽवसरे सर्वबलेन हनुमान | सान्निध्यं चकार यत्तत्सर्व विदितमेवास्ति । देवाज्ञापय किं करोमि ? किमहं लङ्कामिहैवानये ?, जम्बूद्वीपमिहानये ||2|| किमथवा ? वारांनिधिं शोषये । हेलोत्पाटितविन्ध्यमन्दरहिमस्वर्णत्रिकूटाचलं, पक्षक्षेपविवर्धमानसलिलं बनामि || |वारांनिधिम् ? ॥ १ ॥ पातालतः किमु सुधारसमानयामि ?, निष्पीड्य चन्द्रममृतं किमु वाऽऽनयामि । उद्यन्त Jain Education a nal For Private & Personel Use Only M ainelibrary.org Page #285 -------------------------------------------------------------------------- ________________ मुष्णकिरणं किमु वारयामि ?, कीनाशमाशु कणशः किमु चूर्णयामि ? ॥ २ ॥ इत्यादि जल्पनं हनुमतो ज्ञातव्यं । बहुशः। ततः पवनञ्जयः वपुत्राय हनुमते राज्यं दत्त्वा दीक्षां गृहीत्वा सर्वकर्मक्षयं कृत्वा मुक्तिं गतः । अञ्जनासुन्दर्यपि मुनिचन्द्रसूरिपाघे संयमग्रहणात् क्षीणकर्मणी मुक्तिं गता। हनुमानपि चिरकालं पृथिवीं पालयन् श्रीशत्रुञ्जयादितीर्थेषु यात्रां चकार । पुनः स्वपुत्रं राज्ये निवेश्य श्रीदेवसूरिगुरुपार्श्वे दीक्षा जग्राह हनुमान् । क्रमादुनमहातपः कुर्वाणः शत्रुञ्जये गतः। तत्र केवलज्ञानमवाप्य मुक्तिं ययौ हनुमान् । इति अञ्जनासुन्दरीकथा समाप्ता ॥१४॥ __ अत्र केनापि हेतुना सिरिदेवीकहा नत्थि ॥ १५ ॥ N मनसा वचसाऽङ्गेन, शुद्धं शीलं प्रपालयेत् । ज्येष्ठेव लभते प्राणी, कल्याणसुखसम्पदम् ॥१॥ तथाहि-कुण्डग्रामे सिद्धार्थभूपतिायाध्वना पृथ्वीं पालयामास । तस्य प्रिया त्रिशलाहा राज्ञी सच्छीलशालिनी बभूव । तयोः सत्स्वप्नसूचितः शुभे वासरे पुत्रोऽभवत् । तस्य जन्मोत्सवं कृत्वा नन्दिवईन इति नाम दत्तम् । क्रमावर्धमानः कुमारः शस्त्रशास्त्रकलाः पण्डितोपान्ते पाठितः। इतः कालान्तरे चतुर्दशवप्नसूचितः । IN पुत्रोऽजनि । तत इन्द्रादिभिर्जन्ममहः कृतः। मातापितृभ्यां वईमान इति नाम दत्तम् । इतो विशालायां पुर्या । JainEducation For Private Personel Use Only Hainelibrary.org Page #286 -------------------------------------------------------------------------- ________________ ज्येष्ठाकया। ॥ श्रीभरते- चेटको राजा राज्यं करोति स्म । तस्य पुत्री ज्येष्ठा रूपलावण्यशालिनी बभूव । क्रमात् सर्वकलाकुशलाऽजनिष्ट । धागा एकदा राज्ञोक्तं-भो मत्रिन् ! इयं कन्या कस्मै वराय दास्यते । तदा मत्रिणोतं-कुण्डग्रामे सिद्धार्थभूपस्य नन्दि वईनो नाम्ना कुमारोऽस्ति । सोऽस्याः कन्याया योग्योऽस्ति । ततस्तेन राज्ञा चेटकेन दूतप्रेषणादिना ज्ञापितं । मम पुत्री समस्ति, तव पुत्रोऽस्ति, द्वयोर्विवाहः क्रियते । ततोऽवमृश्य राज्ञोक्तम्-अस्तु । ततो राज्ञा चेटकेन । ज्येष्ठा पुत्री नन्दिवर्द्धनाय विश्राणिता महामहपूर्वम् । ज्येष्ठा श्रीवईमानपार्श्वेऽन्येचुर्धर्म श्रोतुं गता। तत्र धर्मोपदेशः । श्रुत इति-"धर्माजन्म कुले शरीरपटुता सौभाग्यमायुर्बलं, धर्मेणैव भवन्ति निर्मलयशोविद्यार्थसम्पत्तयः ॥" पद्मावत्या ज्येष्ठापराभिधया सम्यक्त्वमूलो द्वादशवतसमन्वितो धर्मोऽङ्गीकृतः । पद्मावती तु देवैरपि खशीलाचाल्यमाना न चलति । इति शक्रमुखात् कोऽपि देवः श्रुत्वा तां शीलाच्चालयितुं तत्राभ्येत्यापहृत्य वने मुमोच । तत्र च ज्येष्ठा वधर्म कुर्वाणा मनाग न चचाल । स च देवो भूरितुरङ्गेभपत्तिप्रभृतिमहासेनां विकुळ तत्रागात्तां पद्मावती चालयितुम् । तत्र तस्याः पार्श्वे गत्वा प्राह-भो मृगनेत्रे ! त्वमत्रैकाकिनी वर्तसे । ममैवंविधा विभू-N तिरस्ति । तेन त्वं मम पत्नी भव । सुखमेकान्तिकं भविष्यति । तया तु कर्णयोरङ्गुल्यौ क्षिप्त्वा प्रोक्तम्-यदि ॥३६॥ Jain Education LIST For Private & Personel Use Only Mainelibrary.org Page #287 -------------------------------------------------------------------------- ________________ देवकुमारः समेति तदाऽहं खयमङ्गीकृतं पति मुक्त्वा नान्यमङ्गीकरोमि।ततो राज्ञोक्तं त्वमेकाकिनी वनेऽत्रासि । अहन्तु यदि बलादपि त्वामङ्गीकरिष्यामि तदा त्वया किं करिष्यते ? । पद्मावत्योक्तं-यदि समधिकं करिष्यसि | तदाऽहमात्महत्यां तुभ्यं दास्यामि । एवं बहुशोऽपि तेन जल्पितेन यदा सा पद्मावती न चचाल, तदा स देवः प्रादुर्भूय पाह-त्वं धन्यासि कृतपुण्यासि सतीतमासि।इत्युक्त्वा तस्याः स्तुतिं कृत्वा देवः कुण्डलद्वयं वितीर्य खस्थाने मुमोच। देवो भूपाने वदति-भूप! तवेयं पत्नी महासती। मया चालिताऽपि न चलिता शीलात् । ततो देवः स्वर्गे गतः। क्रमात् पद्मावती श्रीवईमानखामिपार्श्वे दीक्षां गृहीत्वा सर्वकर्मक्षयान्मुक्तिं गता। इति ज्येष्ठाकथा समाप्ता ॥ १६॥ जिननाथोदितं धर्म, कुर्वाणो भावतोऽनिशम्। सुज्येष्ठेवाक्षयं स्थानं, भवति (लभते) भविको जनः॥१॥ M तथाहि-विशालायां पुरि चेटको राजा राज्यं कुरुते स्म । तस्य द्वे सुते मिथः प्रीतिस्यूते सुज्येष्ठाचिल्लणे बभूNवतुः । प्रपञ्चेन चिल्लणा श्रेणिकेन परिणीता । सुज्येष्ठा तु चिल्लणाविरहाद्विरागवत्यभूत् । सुज्येष्ठा श्रीचन्दनाया अन्तिके व्रतं जग्राह । तीव्रतपःपरा सुज्येष्ठा बभूव । अन्तर्वसति गुप्तेव, कदाचित्तपनातपे । आतापनां प्रतायन्ती, |जिनातां तनुते स्म सा ॥१॥ इतश्च नाम्ना पेढालः, परिबाडेति खेचरः। सिद्धोऽनवद्यविद्यानां, न्यासपात्रं Jain EducationHEPILEmail For Private Personal Use Only Page #288 -------------------------------------------------------------------------- ________________ ॥ श्रीमरतेश्वरवृत्ती २ विभागे ॥ ३१७ ॥ Jain Education | समीहते ॥ २ ॥ परिव्रणितलीनाया, निष्कामाया य आत्मजः । जातो ब्रह्मविदः स स्याद्विद्यानां पात्रमुत्तमम् ॥ ३ ॥ ततः पेढालेन विद्याभृताऽन्यदा विमानारूढेन गच्छता साध्वी तपः कुर्वती दृष्टा । तां पश्यन् मोहितः खगः । स च विद्याभृत् मधुकरं विकुर्व्य तस्याः साध्व्या आतापनां कुर्वत्या योनौ भ्रमररूपेण स्ववीर्यमक्षिपत् । क्रमेण सुज्येष्ठाया गर्भः साध्वीभिर्ज्ञातः । हक्किता सा ताभिः - रे पापिष्ठे ! त्वमेवंविधं कार्यं किं कृतवती ? | तया प्रोचे - भो महासति ! मया कुत्रापि मनसाऽपि शीलं न खण्डितम् । शरीरं पश्चात्तिष्ठतु । ततस्ताभिर्ज्ञानी पृष्टः । भगवन्नियं सती अथवा असती ? । तेन ज्ञानिनोक्तम् - इयं साध्वी सर्वासु सतीषु मुख्याऽस्ति । अस्या योनौ | विद्याधरेण खं वीर्यं रहसि क्षिप्तम् । अनया तु न ज्ञातम् । ततः सुज्येष्ठया पुत्रोऽसावि । स तु बालः श्राद्धालये वर्द्धितः । सत्यकिरिति नाम जातम् । स सत्यकिः साध्वीभिः सहैकदा श्रीवीरजिनपार्श्वे गतः । साध्वीभिः | प्रभुर्नतः । तदा कालसंदीपनामा खेटकस्तत्र समवसरणे प्रभुं पृष्टवान्-भगवन् ! को मां हन्ता भविष्यति ? । प्रभुणोक्तम् - इतः सत्यकितो मृत्युस्ते भविष्यति । ततः स कालसंदीपो मनसि दध्यौ - अहो कौतुकं, मामेष बालो हनिष्यति । स बाल आर्याभिर्लालितो धीमानेकादशाङ्गानि कर्णश्रुत्यैवाध्यगात् । तीव्रप्राग्जन्मसंस्कारात् स सुज्येष्ठा कथा। ॥ ३१७ ॥ Melibrary.org Page #289 -------------------------------------------------------------------------- ________________ बालो विद्या अनेकशोऽतीवाना अस्मरत् । प्रसद्य प्रसन्ना देवतास्तं प्रति प्रोचुः। त्वं रोहिणी केवलां साधय। तस्यां सिद्धायां रोहिण्यां वयं सिद्धा भविष्यामस्तव । तां रोहिणी साधयतस्तव सप्तमो भवः । तया विद्यया । त्वं पातकीतिकृत्वा पञ्चसु जन्मसु हतः। षष्ठे तु भवे षण्मासशेषायुषि सति रोहिणी तुष्टाऽभूत्त्वयि । तदा त्वया । खल्पायुष्कत्वान्नाङ्गीकृता । तेनास्मिन् भवे तव प्रसन्ना भविष्यति रोहिणी सद्यो विघ्नापहारिणी । ततोऽसौ ॥ सत्यकिर्ध्वमुखस्तपस्तपति । विद्यासाधनार्थमुच्चैश्चितां निष्पाद्य देहदाहार्थं वह्नि लात्वा चितामध्यस्थ एवं प्राह-अहमस्यां चितायां प्रविश्य ज्वलिष्यामि रोहिणी विद्यासाधनाथ, तेन सिध्यतु सा विद्या ममेति प्राह । ततो हूतवह्निना जाज्वल्यमानायां संचरन् सत्यकिरङ्गुष्ठेन विद्यां स्मरंश्च मत्रं पुनः पुनर्जपति स्म । तदा समेत्य । कालसंदीपस्तां चितां भूरिकाष्ठभरैर्बभार तथा यथाऽसौ भस्मसाद्भवति । एवं तस्य कालसंदीपस्य विनं कुर्वतः सप्तमे दिने प्रत्यक्षीभूय देवता तं विघ्नकारकं न्यवारयत् । तं सत्यकिं प्रति देवता रोहिणी प्राहयच्छ त्वं प्रतीकमेकं मे येन प्रतीकेन तवाङ्गं प्रविशामि । ततः सत्यकिना खं भालं दत्तम् । ततः सा रोहिणी भालेन कृत्वा तस्य सत्यकेहं प्रविवेश । ततस्तदा तस्य तृतीयं नेत्रमभूत् । असौ त्रिनेत्र इति ख्याति Jain Educat i onal For Private & Personel Use Only jainelibrary.org Page #290 -------------------------------------------------------------------------- ________________ कथा। ॥३१८॥ ॥ श्रीभरते- मगात् । मातुर्मे ब्रह्मनिष्ठाया अनेन पेढालेन ब्रह्मविप्लवेन कलङ्को विदधे इति ध्यात्वा सत्यकिः पेढालं सुज्येष्ठाश्वरवृत्ती विभाहतवान् । ततः सत्यकिर्विद्यया बलिष्ठः स कालसंदीपं हन्तुं बम्भ्रमीति सदा । ततः कालसंदीपो बिभ्यत् पुरत्रयं । दृढं कृत्वा वयं तन्मध्येऽस्थात् । तच्च पुरत्रयं सत्यकिर्भस्मसाच्चक्रे । पलायमानो वारिधेरंतः प्रविश्य स्थितः कालसंदीपः । सत्यकिना हतो नरके जगाम । तत्र क्रमात् सत्यकिः विद्याबलादनेकासु तपस्विपत्नीषु भोगान् । भुङ्क्ते स्म । यः कश्चित्तेन सह विरोधं करोति तमग्निना भस्मीकरोति सत्यकिः । स्त्रीलम्पटः सत्यकिविद्याबलाद्यां यां वयाँ स्त्रीं पश्यति तां तां भुङ्क्ते स्म । ततो भिक्षुवेषभृत् विश्वं भ्रमति स्म । पुष्पकेतनविमानं विद्यया निष्पाद्य | । तदारूढो व्योम्नि चचाल। नन्दीनन्दीकेशनामानौ मित्रे द्वे तस्याभूताम् । अथ उज्जयिनीशस्य प्रद्योतनस्य भूपस्य | शिवां प्रियां मुक्त्वा सर्वाः प्रिया भुते स्म सत्यकिः । ततस्तं सत्यकिं स्त्रीलम्पटं विज्ञाय राजा तस्य वधाय पृथक् पृथग् जनान् पप्रच्छ । उमानाम्नी गणिका सत्यकिवधाय बीटकं जग्राह । अहं तस्य हननविषये मर्म||३८ । विलोकयामि इत्युक्त्वा गवाक्षे तस्थौ । तामुमा रूपवतीं दृष्ट्वा सत्यकिः कामयामास । पुष्पकविमानाधिरूढां । IN तां कृत्वा सत्यकिश्चचाल । तया सह भोगान् भुते । सा बाणान् पञ्च मुञ्चति । तान् बाणान् सत्यकिर्जग्राह । तैः Jain Education N inelibrary.org Page #291 -------------------------------------------------------------------------- ________________ भरते. ५४ पञ्चभिर्बाणैः सत्यकिर्जगद् वशीचकार । तया सह संवसतस्तस्य बहुः कालो गतः । अन्येद्युस्तं विश्वस्तं साऽपृच्छत्तव वर्ष्मणि सदा सन्निहिता विद्याः स्युरथवा पार्श्वे कस्य ( हिं) चित् ? । स प्राह - सदैव यत्रितस्यान्ते, रतियत्रक्षणं विना । सदा सन्निहिताः सन्ति, सत्यमित्याह सत्यकिः ॥ १ ॥ ततः सा छन्नं प्रद्योतपार्श्वमेत्य प्राह-अयं सत्यकिर्यदा मया सह भोगं भुङ्क्ते तदा खां रोहिणीं विद्यां खड्ने मुञ्चति । तदा कोऽपि समेत्य तं हन्ति तदा हन्यते । अन्यथा न केनापि हन्तुं शक्यते । तदा राज्ञा एको भृत्यो गणितपत्रच्छेददक्षस्तस्य वधायादिष्टः । उक्तं च राज्ञातथा त्वया सत्यकिः खड्गेन हन्तव्यो यथा वेश्यासौ उमानाम्नी न हन्यते । तेन भृत्येनोक्तं- तथा मया कर्तव्यं यथा स एव हनिष्यते मया । ततः सा वेश्या सत्यकिपार्श्वे गता । यदा सत्यकिस्तया सह मैथुनं कर्तुं प्रथमं खां रोहिणीं विद्यां खड्ने पृथग् मुमोच । ततो यावत्तया सह भोगान् भोक्तुं लग्नः तदा स भृत्यो यावत्तं हन्तुं लग्नः तदा | परैर्भटैः प्रोक्तः- तथा त्वया कर्तव्यं यथाऽसौ सन्निहितो म्रियते । तदा तेन भृत्येन सत्यकिः सप्रियो हतः । निजखामिनं हतं ज्ञात्वा ( पुर्युपरि शिलां कृत्वा ) नन्दीशेनोक्तं - मम स्वामी त्वया घातितस्तेनाहं त्वां स्त्रपुरसहितं हनिष्यामि । ततः प्रद्योतः प्राह-यत्त्वं कथयसि तदहं करिष्यामि । शिलां पश्चात्कुरु । ततो नन्दीशो जगौ - मदीयस्वामी elibrary.org Page #292 -------------------------------------------------------------------------- ________________ ॥ श्रीभरते. श्वरवृत्तौ १२ विभागे ॥ ३१९ ॥ Jain Education I यादृश्यामवस्थायां हतस्तादृश्यामवस्थायां प्रासादे स्वपरिवारयुतः पूज्यते तदा मुञ्चामि । ततः प्रद्योतस्तथा चकार । ततस्तेन नन्दीशेन खखामी सर्वत्र ग्रामे ग्रामे पूजितः कारितः । ततोऽपि लोकैस्तथा पूज्यते । इतः सुज्येष्ठा महासती श्रीमहावीर जिनोपदेशान्नानाविधं तपः कुर्वाणा क्रमात्सर्वकर्मक्षयात्केवलज्ञानं प्राप्य मुक्ति ययौ । प्रद्योतभूपस्य पत्नी शिवाऽपि श्रीवीरपार्श्वे दीक्षां लात्वा शुद्धशीला सर्वकर्मक्षयान्मुक्तिं ययौ । इति शिवाकथाप्यत्र ज्ञेया । इति सुज्येष्ठाशिवयोः कथा समाप्ता ॥ १७ ॥ जीवो निन्दन् स्वयं कर्म, कुत्सितं स्वान्यगर्हितम् । मृगावतीव लभते, केवलज्ञानमद्भुतम् ॥ १ ॥ तथाहि - साकेतनानि पत्तने सुरप्रियावो यक्षोऽभूत् । विचित्रं रूपं तस्य यक्षस्य प्रतिवर्षं चित्र्यते । स यक्षश्चित्रितः सन् चित्रकं हन्ति । यदि न चित्र्यते स तदा ग्रामलोकं हन्ति वर्षं यावत् । ततश्चित्रकरकुलं नष्टम् । ततो राजा प्रजादुष्टमारिभीरुश्चित्रकरान् खभटान् प्रेष्य समीपे आनैषीत् । ततस्तेषां चित्रकराणां सर्वेषां नामानि लिखित्वा कुम्भे क्षिप्तानि । यस्य नाम निस्सरति स यात्रादिने चित्रयति यक्षं । ततस्तं चित्रकरं यक्षो हन्ति स्म । एवं काले गच्छति कोऽपि चित्रकरदारकः कौशाम्बीतः सच्चित्रकौशलसिद्धये वृद्धायाश्चित्रकर्या गृहे मृगावतीवृत्तं । ॥ ३१९ ॥ inelibrary.org Page #293 -------------------------------------------------------------------------- ________________ समागात् । तां मातरं कृत्वा स्थितः सः। पुत्रस्य घटे नाम्नि तदाऽऽयाते कृतान्तलेख इव वृद्धा नन्ती वक्षः कराघातैः स्वपुत्रपुरो रुरोदतराम्। ततश्चित्रको वैदेशिकः प्राहेति-चित्रयिष्याम्यहं यक्षं, यक्षाराधनदक्षधीः । मह्यं न ह्यन्तको माता, तत्र घातक्षमो भवेत् ॥ १॥ इति प्रबोध्य तां वृद्धां कृत्वा षष्ठं तपः पवित्रीभूय तस्मिन् पर्वदिने स युवा यक्षगृहे गतः। चारुचन्द्रकस्तूरीकाद्यधिवासितैर्नवैः कूर्चकैर्वेष्टयित्वा अष्टधामुखं पद्यामुखप्रदत्तसारसौरभमूर्तेर्यक्षस्याचा चित्रयामास चित्रको भक्त्या ।मनोवचनकायैः संवरितात्मा चित्रको यक्षमेकाग्रचेतसा चित्रयित्वाऽग्रे भूत्वा च कृताञ्जलिराह-" मया चित्रयता त्वां यदयुक्तं विहितं मनाम्। प्रसद्यः तत्समं सद्यः, क्षमख त्वं ममोपरि ॥ १ ॥ त्वमेव त्रिजगजन्तुहितवात्सल्यकारकः । त्वयि तुष्टे जनः किं किं ?, शुभं न लभते । खलु ॥ २ ॥” आकर्यैतत् सुरप्रिययक्षो हृष्टोऽवग्-भो चित्रक! तुष्टोऽस्मि तुभ्यं । वरं मार्गय । चित्रको जगौयदि तुष्टोऽसि त्वं तदाऽतः परं प्रजाघातः श्वभ्रप्रदो न कर्तव्यः। यतः-"जीवानां हिंसया जीवा, लभन्ते नरकेसुखम् । यो न कुर्याद्वधं जन्तोस्तस्य स्वर्गसुखं भवेत् ॥ १॥” इत्यादि तद्वाक्यं श्रुत्वा हृष्टो यक्षो जगाद-अतः | परं जीवहिंसा मया न कर्तव्या । अयं तु वरः परोपकाराय मम हितकृते याचितस्त्वया । स्वस्मै वरं वृणीष्व । Jain Educati o nal For Private & Personel Use Only jainelibrary.org Page #294 -------------------------------------------------------------------------- ________________ श्वरवृत्ती २ विभागे वृत्चं। ॥३२०॥ ततः चित्रकः प्राहेति-भो! भो! यक्षपते! तात, विश्रान्तोऽस्मि (सि) तदस्तु मे।दृष्टे मयाऽङ्गदेशेऽपि, सर्व भवतु तद्वपुः। मृगावती॥१॥ यक्षः प्राह-एवं भवतु । ततो हृष्टश्चित्रको यक्षं नत्वा पुरमध्ये सर्वं यक्षदत्तवरादिस्वरूपं ज्ञापयित्वा राजानं । प्रमोदयामास । ततः पुरमध्ये महोत्सवोऽभूत् । ततः क्रमात् स कौशाम्बी शतानीकभूपपालितां ययौ चित्रकृत् । राज्ञो मिलितश्च । राज्ञा खां चित्रशालां चित्रयितुं तस्मै दत्ता । तस्य चित्रशालां चित्रयतो नानाव्याघ्रहंसमृगजम्बूकैणादिरूपैः एकदा मृगावत्या नृपपत्न्याश्चेटकभूपसुताया गवाक्षस्थाया जालकान्तरेण क्रमाङ्गुलिदृष्टिगोचरे पपात । तदा तस्य चित्रकस्य तस्य रूपं चित्रयतो यक्षदत्तवराद्यादृशं समस्ति तादृशमभूत् । ऊरौ मषीलवोऽप-IN तत् । स चित्रकृन्मषीबिन्दु ममार्ज । मार्जितं मषीबिन्दु मृगावतीरूपस्योरौ पुनः पुनः पतन्तं दृष्ट्वा चित्रकृच्चिन्तयामासेति ।-निर्भाग्यस्य विपत्ताप, इवोन्मृष्टोऽपि यन्मुहुः । मषीलवोऽपतत्तस्यास्तन्मन्येऽस्तीह लाञ्छनम् ॥ १॥ ततस्तद्रूपं मृगावत्याश्चित्रितं वीक्ष्य हृष्टोऽपि भूप ऊरुबिन्दुदर्शनात् क्रुद्धोऽभूत्तस्मिन् चित्रकरे । दध्यौ च भूपः- ॥ ३२० ॥ एष पापमानवोऽस्ति । अनेन मृगावती विप्लुतैव । इहोरौ संस्थायी बिन्दुरित्यन्यथा कथं जानात्येषः ? । ततो रुष्टो राजा चित्रकारं हन्तुमादिष्टवान् । तदा चित्रकारास्तत्रैत्य प्रोचुः-स्वामिन् ! अस्य यक्षदत्तः प्रसादोऽस्ति । तेनै Join Educatio nal For Private Personel Use Only Page #295 -------------------------------------------------------------------------- ________________ विविधं रूपं लिखितमनेन । असौ निर्दोषोऽस्ति । तदभिज्ञानाय कुजिकाया दास्या मुखे दर्शिते तस्या यथास्थित रूपं लिखितं चित्रे तेन । तथापि राजा रुष्टः सन् तस्याङ्गलीमेकां छिन्नवान् । ततश्चित्रकरोऽमर्षरसोत्कर्षी चिन्त-d Talयामासेति-राजानं धिगस्तु । येनाहं मुधा प्रापितोऽवस्थामीदृशीम् । तथा कुर्वे यथाऽस्या राज्ञा सह वियोगं कारयिष्यामि । इति विचिन्त्य मृगावत्या रूपं पटलिखितं विधायावन्त्यां गत्वा चण्डप्रद्योताय तद्वैरिणे दर्शयामास । स तद्रूपं चित्रलिखितं वीक्ष्य चमत्कृतो राजा मस्तकं धूनयन्नाह-कस्या रूपमिदम् ? । तेनोक्तं-शतानीकभूपस्य पत्या मृगावत्याः । ग्राह्या शक्त्या बलेन मयाऽसाविति दध्यौ चण्डप्रद्योतः। ततो वज्रजङ्घाख्यं दूत मृगावत्या याचनाय शतानीकभूपपार्श्वे प्रेषयामास । तत्र गत्वा दूतो जगौ-चण्डप्रद्योतो मृगावती याचते । त्वां। प्रत्येवं प्राह च-त्रपुणीव मणि वं, त्वय्याभाति मृगावती । साऽस्मभ्यं प्रेष्यतां नांघौ, मौलिौलौ हि युज्यते । N॥ १॥ जीवितव्यं च राज्यं च, प्रेष्य रक्ष मृगावतीम् । सर्वनाशोऽशनाशेन, रक्षणीयो विचक्षणैः ॥ २॥ त्यजेदेकं कुलस्यार्थे० ॥ ३ ॥ ततो रुष्टः शतानीको जगौ-मद्गिरा जल्प त्वं गत्वा स्वस्खाम्यन्तिके इति-त्रपुणीव मणिनॆव, त्वयि भाति मृगावती । इहास्तु तदियं नांघौ, मौलिमौलौ हि युज्यते ॥ १॥ राज्यं च जीवितव्यं । Jain Education For Private Personel Use Only onal M ainelibrary.org Page #296 -------------------------------------------------------------------------- ________________ ॥ श्रीभरते- च, रक्ष्यं प्रेष्य वरं धनम् । सर्वनाशोऽशनाशेन, रक्षणीयो विचक्षणैः ॥ २ ॥ ततः स दूतोऽभ्येत्य चण्डप्रद्योत मृगावतीश्वरवृत्ती २ विभागे प्रति प्राह शतानीकोक्तम् । ततश्चण्डश्चतुर्दशनृपान्वितोऽहाय प्रयाणं चक्रे । ग्रीष्मरविरिव शोषयन् जलाशयान | वृत्त । INप्रचण्डपवन इव धूल्या नभश्छादयन् चण्डप्रद्योतः प्रतस्थे मार्गे। तमायान्तं चण्डं श्रुत्वा सन्नह्य सर्वसैन्यं स्थितः। ॥३२१॥ कियती वेलां युद्धं कृत्वा शतानीको वैरिसेनां बह्रीं विलोक्याकस्मादतीसारान्मृतिं गतः । प्रियं मृतं मत्वा मृगावती दध्यौ-सूनुमें बालोऽस्ति, वैरिषु तु बलवान् भर्ता परलोकं गतः। तेन छलेन खशीलं रक्षणीयं मया। भर्तुःप्रेतकर्म || कृत्वा दूतं शिक्षयित्वा मृगावती चण्डपार्श्वेऽप्रैषीत् । चण्डपार्चे गत्वाऽवग् दूतो मृगावत्योक्तमिति-मृगावती वक्ति-al भर्ता मम मृतः, पुत्रस्तूदयनो लघुरस्ति । तस्य राज्यं भवति तदा मया त्वद्वाञ्छा पूर्यते । अधुना तु भर्तृशोकोऽस्ति । प्रथमममुं वनं सज्जं कारय । धनधान्यादिभिर्भर । मम पुत्रो राज्ययोग्यो भवति । ततोऽहं सुस्थिता पुत्रमत्र मुक्त्वा | तव पार्श्वे समेष्यामि । यदि त्वं मयि बलात्कारं करिष्यसि तदाऽहमात्महत्यां करिष्यामि । यथा तथा तु त्वया ॥३१॥ राज्यं ग्रहीतुं दुःशकमस्ति । इत्थं त्वावयोः समाधिर्भवति । अत्र द्विषो बहवः समीपे सन्ति बलिष्ठाः। अधुना पश्चाद्गच्छ । ततश्चण्डप्रद्योतो हृष्टः स्वपुरमेत्य चतुर्दशभूपैः सह अवन्तीकौशाम्ब्योरन्तरे पुरुषमात्रे भूतले पुरु Jain Educatio n al For Private Personal Use Only linelibrary.org Page #297 -------------------------------------------------------------------------- ________________ Jain Education In षान्निवेश्य हस्ताद्धस्तमिष्टिकानिचयैस्तूर्णमानीतैर्वप्रं कारयामास । तदा मृगावत्या ज्ञापितम् अहं न त्वां मनसाऽपीच्छामि, कायस्तु दूरे तिष्ठतु । मया तु शीलरक्षायै प्रपञ्चोऽयं वप्रकरणरूपः कृतः । ततः क्रुद्धः प्रद्योतः सन्नह्य सर्वां सेनां चचाल कौशाम्बीं प्रति । कौशाम्बीसमीपे गत्वा चण्डेन ज्ञापितम् - भो मृगावति ! यदि त्वमात्मनश्चात्मपुत्रस्य हितं वाञ्छसि तदाऽत्रागच्छ, नो चेत्सवं राज्यादि गतमेव तव । इतः श्रीवीरजिनः सर्वज्ञस्तच्छी लमाहात्म्य कर्षितस्तत्रागत्य समवासार्षीत् । मृगावती प्रभुमागतं ज्ञात्वा पुरद्वारमुदघाट्य श्रीवर्द्धमानं नन्तुं समवसरणे गता । देवा अनेके तत्रागताः । प्रभोरनुभावाद्वैरं मुक्त्वा चण्डप्रद्योतोऽपि श्रीवीरं प्रणम्य धर्मं श्रोतुमुपविष्टः ! । प्रभुणा धर्मदेशना विदधे । इतः कोऽपि तदा नाथं तत्राभ्येत्य हृदयेगूढं खमीहितं दधानः प्रभोः पुरः स्थितः । प्रभुणोक्तं - पृच्छतु भवान् । स जगौ धन्वी - भगवन् ! या सा सा सेति ? । तदा प्रभुणोक्तंभो धन्विन् ! या सा सा सैव । तदा गौतमः प्रपच्छ. भगवन् ! कः प्रश्नोऽयं कृतोऽनेन ? । अस्य प्रत्युत्तरं विस्तरात् कथय । भगवानाह - चम्पापुर्यामेकः स्वर्णकारो धनी । यां यां कन्यां विलोकते स्म ततो ततो धनदानेन व्युवाह सः । क्रमात् पञ्चशती कन्यानामभृत् तस्य गृहे । सर्वासां प्रत्येकमाभरणादीनि भूषणानि कारयामास । nelibrary.org Page #298 -------------------------------------------------------------------------- ________________ ॥ श्रीभरतेश्वरवृत्तौ २ विभागे ॥ ३२२ ॥ Jain Education यस्या वारो यस्मिन् दिने भवति सा शृङ्गारं करोति । नान्या । इतः कस्मिंश्चित् कार्ये स्वर्णकारे गते सर्वाः शृङ्गारं चक्रुः । तदा ताः कृतशृङ्गारा दृष्ट्वा स स्वर्णकृद् द्विष्टस्तास्तास्ताडयामास । ततस्तासां रक्षार्थं द्वारे एव तिष्ठति स्वर्णकृत् । स कदापि निजे गृहे किमपि मित्रं न भोजयति । स्वयं कस्यापि गृहे न याति । ताः सर्वाः कारागार इव | स्वगृहे स्थिताः स्वं स्वं मन्यन्ते । एकदा बलात् केनापि सुहृदा खगृहे भोजयितुं खर्णकृन्निमन्त्रितः गतः। ताः सर्वा हृष्टाः। | कृतस्नानलेपमण्डनाः पश्यन्त्यो दर्पणेषु स्वं स्वं मुखं तस्थुः । तदाऽकस्मात् खर्णकृत् तत्रागात् । भार्यास्ताः तथाविधा वीक्ष्य एकां तावत् क्रुधा हन्तुं दधावे । तां मस्तके जघान यदा तदाऽन्याभिः पत्नीभिर्विमृश्य स्वप्राणरक्षार्थं दर्पणाः क्षिप्ताः । तासां सर्वासां दर्पणघातान्मृतः स्वर्णकृदपि । पश्चात्तापपरा ता अपि अग्निप्रवेशादिना खमृतिं चक्रुः । ता विषद्य पश्चात्तापेनाकामनिर्जरया च स्त्रीणामेकोना पञ्चशती पल्यां पुंस्त्वेनोत्पन्नाः । ते च क्रमात् पल्यां तस्करा बभूवुः । पूर्वमृता स्वर्णकृत्प्रिया कस्यापि रोरस्य विप्रस्य पुत्रोऽभृत् । स्वर्णकारस्तु कस्यचिच्छ्रेष्ठिनः पुत्री जाता । बालायाः पितृभ्यां तस्या बालायाः पालकः कृतः । सा तु बाला शिशुत्वेन रुरोदात्यर्थं । स बालपालको यदा यदा तस्या गुह्ये हस्तं दत्ते तदा तदा सा मुदिता भवति । अन्यथा रौति स्म । तं तथा कुर्वाणं तदा पितृभ्यां मृगावती वृत्तं । ॥ ३२२ ॥ ainelibrary.org Page #299 -------------------------------------------------------------------------- ________________ वीक्ष्य हक्कितो। निष्काशितश्च स्वगृहात् । ततो भ्रमन् एकोनपञ्चशतचौराणां मिलितः। पञ्चशती जाता । सवें । सम्भूय चौर्यं कुर्वन्ति । एकदा ते चौराः श्रेष्ठिगृहे चौर्यार्थं प्रविष्टाः। तान् धनं गृह्णानान् वीक्ष्य साऽऽकुला श्रेष्ठिपुत्री जगौ-यूयं किं धनमेव गृह्णीत ? । मां स्त्रीं कथं न गृह्णीत? । ततस्तैः सा जगृहे । स्वस्थाने नीता । गतेस्तैरेकैव पत्नी कृता। सा तु सर्वेषां तेषां रतदानेन न तृप्यति । चौरैर्विमृष्टम्-इयं वराकी एकाकिन्यस्ति । वयं तु बहवः स्मः । तेन मरिष्यति।ततो द्वितीया तैरानीता प्रिया । सा पूर्वस्त्री तां सपत्नीमसहमाना हन्तुमिच्छति ।। इतो गतेषु तेषु चौरेषु चौर्याय पूर्वभार्याऽतिकोपिनी तां नवीनां कूपे प्रक्षेपयामास । ततस्तैरागतैस्तस्याः। स्त्रिया वृत्तान्ते पृष्टे सा पत्नी जगौ-अहं किं तस्या रक्षणे यामिकीकृताऽस्मि ? । ते दध्युचौराः-अनयैव सा हता। हिजोऽपि व्यमृशत्-किं मे सा स्वसा?। यस्या मया पूर्व योनि स्पृशता सुखमभूत् । इहागतोऽस्ति सर्वज्ञ इति ध्यात्वा समागत्यात्र मनसा संशयमपृच्छम्। लज्जया भगवन् ! या सा सा सा । अस्माभिस्तु प्रोक्तं-या सा सा सैवेति। यतः"एवं च वञ्चनाचञ्चत्पञ्चत्वादिविडम्बनैः । रागद्वेषादयो लोकान्, दुःखयन्ति भवे भवे!॥१॥” इत्याकर्ण्य स चौरः संविग्मवान् प्रभोः पार्श्वे व्रतं प्राप्य पल्लीं गत्वा प्रबोध्य तांश्चौरान प्राब्राजयन्निजान् । उत्थाय नाथमानम्य, For Private Personal Use Only Jain Education lainelibrary.org Page #300 -------------------------------------------------------------------------- ________________ वृत्तं। ॥ श्रीभरते- जगाद च मृगावती । प्रत्रजिष्याम्यहं चण्डप्रद्योतानुज्ञया प्रभो!॥१॥ चण्डः प्राह-यद्रोचते तत् कुरु । मृगावतीश्वरवृत्ती २विभागे त्वत्पुत्रः खं राज्यं करोतु । ततः प्रद्योतो वीरवचसा प्रमृष्टवैरो मृगावतीसुतमुदयनं कौशाम्ब्यां राज्येऽतिष्ठिपत् । प्रद्योतस्याष्टाभिः प्रियाभिः सह मृगावती व्रतं जग्राह । ततः प्रभुणा ताः सर्वा मृगावतीयुताश्चन्दनायै सामाचारी ३३२३॥ शिक्षितुमर्पिताः। ततश्चण्डप्रद्योतो धर्ममङ्गीकृत्य स्वपुरं ययौ । ततः प्रभुः पृथ्वीं प्रतिबोध्य बहुकालेन पुनरपि कौशाम्ब्यां समवासार्षीत् । तदा तृतीयपौरुष्यां भगवद्वचः श्रोतुं चन्द्रसूर्यो स्वस्खविमानगौ प्रभु नन्तुं चागतौ ।। व रविविमानतेजोभिस्तदा रात्रिः समायाताऽपि केनापि न ज्ञाता । सन्ध्यां मत्वा तदा चन्दना प्रवर्तिनी खोपाश्रये गत्वा । प्रतिक्रमणादि सर्वां क्रियां कृत्वा सुप्ता । इतश्चन्द्रसूर्ययोः स्वस्थानं गतयोर्मगावती भीता । खोपाश्रयं गता। ईर्या-INT पथिकी प्रतिक्रम्य प्रतिक्रमणं कृत्वा स्वामिनी प्रति प्राह मृगावती-अहं मुग्धा सती इयती वेलां तत्र स्थिता । चन्दनाऽवग्-महति कुले समुत्पन्नाया गृहीतदीक्षाया रात्रौ उपाश्रयाबहिः स्थातुं न युक्तम् । मृगावती पदयो- ॥ ३२३॥ गर्लगित्वाऽवग-अचैतन्यादिदं जज्ञे तत् क्षम्यतां भगवति । चन्दनायास्तदा निद्रा समागात् । मृगावती स्वयंकृतं । कर्म निन्दन्ती सर्व कर्म शुभाशुभं क्षिप्त्वा केवलज्ञानं प्राप । तदानीं तत्र सर्पमागच्छन्तं दृष्ट्वा मृगावती भगवत्या al Jain Education G TIMILI For Private 3 Personal Use Only WIlinelibrary.org Page #301 -------------------------------------------------------------------------- ________________ Jain Educati हस्तमन्यतश्चकार । तदा सहसा चन्दना जागरिता सती प्राह रे दुराचारे! मम हस्तोऽन्यत्र कथं कृतः १ । | तयोचे - सर्प आगच्छन्नस्ति । तेन वचसोत्थाय चन्दना जगौ-त्वं कथमीदृशे ध्वान्ते सर्प द्रक्ष्यसि ? । तयोक्तंज्ञानेन । चन्दनया चोक्तं- किं ज्ञानं, प्रतिपाति अप्रतिपाति वा ? । मृगावत्योक्तं-त्वत्प्रसादादप्रतिपाति । ततस्तदा चन्दनाया मृगावत्याः पादयोः पतित्वा क्षमणकं कुर्वत्याः केवलज्ञानमुत्पन्नम् । इति मृगावतीकथा ॥ १८ ॥ प्रभावतीकथा उदयनकथामध्ये ज्ञेया ॥ १९ ॥ पालयन् रुचिरं शीलं, शुद्धभावेन देहवान् । चिलणेव समाप्नोति, कल्याणकमलां किल ॥ १ ॥ तथाहि-विशालायां पुरि चेटीकृतारातिश्वेटको राजा राज्यं न्यायाध्वना करोति स्म । पृथक्पृथग्राज्ञीभवाः सुखप्रसूचिताः सप्त कन्या जज्ञिरे । क्रमात्तासु राज्ञा वीतभये उदयनभूपतेर्दत्ता प्रभावती १ । पद्मावती चम्पेशस्य | दधिवाहनस्य दत्ता २ । मृगावती कौशाम्बीनाथस्य शतानीकस्य दत्ता ३ । शिवा प्रद्योतनस्य भूपस्योज्जयिनीशस्य | दत्ता ४ | सुज्येष्ठा तु कुण्डग्रामाधिपस्य श्रीवीरज्येष्ठभ्रातृनन्दिवर्द्धनस्य दत्ता ५ । सुज्येष्ठाचिल्लणे २ कुमारिके राज| भुवने देवकुमारिके इव तिष्ठन्त्यौ धर्मकर्मकुशले बभूवतुः । ते रूपश्रिया रतिप्रीतितुल्ये अभूताम् । कुलकलाविज्ञे ational w.jainelibrary.org Page #302 -------------------------------------------------------------------------- ________________ ॥ श्रीभरते- ते मिथः प्रीतिपरे साक्षात् सरस्वत्योर्मूर्ती इव रमेते । अन्येद्युः सुज्येष्ठाचिल्लणाभ्यामलते शुद्धान्ते कापि 1 चेणाश्वरवृत्तौ । वाला स्थविरा तापसी समागात् । सा च शिवधर्ममाचष्ट । तदा तु सुज्येष्ठा तापस्या प्रोक्तं धर्ममिति निराकरोत्-“कूपेषु । चाधमं स्नानं, वापीस्नानं च मध्यमम् । तडागे वर्जयेत् स्नानं, गृहस्नानं च कारयेत् ॥ १॥ गृहे चैवोत्तमं । ॥३२४॥ स्नानं, जलं चैवानुशोधितम् । तस्मात्त्वं पाण्डव० २” इत्यादि सुज्येष्ठया जिनधर्मे स्थापिते सति सा तापसी | उल्लुण्ठतया जल्पति । ततः स्वचेटिकापार्थादर्धचन्द्रप्रदानेन गले गृहीत्वा सा तापसी पुराबहिर्निष्कासिता ।। फालच्युतद्वीपीव सा तापसी अलब्धसन्माना प्राप्तपराभवा दध्यौ-इमां सुज्येष्ठां दुष्टगर्वितां भूयसीषु सपत्नीषु सपत्नीदुःखपात्रीकरोमि अहम् । एवं ध्यात्वा तापसी सुज्येष्ठारूपं चित्रपट्टलिखितं कृत्वा राजगृहपुरे श्रेणि-IN |कायोपनिन्ये । तां सुज्येष्ठां चित्रपट्टलिखितां दृष्ट्वा राजा हृतचित्तो दध्यौ-किं पातालकन्या ? इत्यादि । अप-10 |च्छद्राजा-कस्येयं पुत्री ? । विद्यमाना त्वया लिखिता अथवा अविद्यमाना ?। परिणीता विद्यतेऽथवा अपरिणीता ? | ॥ ३२४ ॥ | तापसी प्राह-विशालेशस्य चेटकस्य भूपस्य सुज्येष्ठारूपं मया लिखितमत्र । तां कन्यामुद्रोढं त्वमर्हसि । नान्यः। || किञ्चिदानं वितीर्य तस्यै राजा तामुद्रोढुकामः शून्यचित्त इवाजनि । ततो दूतं प्रेष्य श्रेणिकराजा सुज्येष्ठां Jain Educatio t ional For Private & Personel Use Only djainelibrary.org Page #303 -------------------------------------------------------------------------- ________________ प्रार्थयामास चेटकम् । न दास्ये पुत्रीमिमां श्रेणिकायेत्यब्रवीच्चेटकः । दूतमुखाच्चेटकोक्तमाकर्ण्य श्रेणिकः खिन्नोऽभूत्। ततस्तातमनोगतभावमिङ्गिताकारेण ज्ञात्वा अभयकुमारोऽवग्-तात ! मा शोचीस्त्वं । समीहितं च करिष्ये:हम् । ततः पितृमनोरथपूरणाय वैनयिकबुद्ध्याऽभ्येत्य स्वगृहेऽभयश्चित्रपटे पितृरूपमलीलिखत् । ततो गुलिकया। स्वरवर्णभेदं कृत्वा वणिग्वेषं च गृहीत्वा विशाली पुरीं ययौ । उपचेटकराजान्तःपुरमापणमग्रहीदभयः। तत्रान्तःपुरचेटीनां क्रेतव्यमधिकं ददौ च । अन्येचुरभयं श्रेणिकरूपं चित्रपट्टलिखितं नमन्तं वीक्ष्य सुज्येष्ठादासी l जगौ-कस्येति ? । उक्तम् । ततस्तया दास्या स्वामिन्या अग्रे प्रोक्तम् । ततः सुज्येष्ठया पारम्पर्येण श्रेणिकस्य रूपं ज्ञात्वा स्वदासीपार्थादभयं प्रति प्रोक्तम्-तस्य श्रेणिकस्य मया सह पाणिग्रहणं कारय।अभयेन ज्ञापितं छन्नं । किन क्रियते ? । तव पिता त्वां तस्मै न ददाति । ततः सुज्येष्ठया ज्ञापितं । छन्नं श्रेणिकमत्रानय। अभयेन ज्ञापितम्सुरङ्गायोगेनात्रानेष्यते मया। स त्वां परिणेष्यति। ततोऽभयेन ज्ञापितं श्रेणिकाय-यत् त्वयाऽमुष्मिन् दिने समा-2 गन्तव्यं । तस्मिन्नवसरे सा सुज्येष्ठा त्वामङ्गीकरिष्यति । ततः श्रेणिको हृष्टः। ततोऽभयेन तदपि सुज्येष्ठायै ज्ञापित दिनम् । अभयेन ज्ञापिते दिने श्रेणिकः सुलसायाः सुतैत्रिंशद्भिः सहापरैश्च सेवकैर्युतश्च रथारूढः सुरङ्गायां भरते.५५ Jain Education indian For Private Personel Use Only Page #304 -------------------------------------------------------------------------- ________________ ॥ श्रीभरते- समागात् । इतस्तु सुज्येष्ठां चलचित्तां गन्तुं मानसां दृष्ट्वा चिल्लणा जगौ-त्वं कुत्र गच्छन्त्यसि ?। तयोक्तं नाह- चेलणा मस्मि कुत्र गत्री ? । साऽवग-भगिनि ! सत्यं कथय । मया किमपि अद्य यावत् त्वयि गूढं न कृतम् । त्वमेवं वृत्तं। IN कथं कुरुषे ? । ततः सुज्येष्ठा वगमनोदन्तं जगौ । चिल्लणा जगौत्वां विना नाहं क्षणमपि स्थास्यामि । इतः । रथमारोपयद् । अथ सुज्येष्ठा चिल्लणां प्रत्यवग्-मम रत्नकरण्डिका विस्मृताऽस्ति तामानेतुं यान्त्यस्मि । सुज्येष्ठा रत्नकरण्डिकां लातुं गता । इतस्तां चिल्लणां सुज्येष्ठाबुद्ध्या रथोपविष्टां वीक्ष्य भटैरुक्तम्-अत्र वैरिगृहे चिरं स्थातुं | न युक्तम् । ततो रथाः पश्चाद्वालिताः । अग्रे रथस्थश्रेणिकश्चिल्लणायुतोऽचालीत् सुरङ्गायाः । इतः सुज्येष्ठा | सरत्नकरण्डिका तत्रागता । श्रेणिकमप्रेक्ष्य व्याकुला म्लानमुखी खभगिनीवियोगपीडिता उच्चैःवरं गाढं पूच्चकारेति-चिल्लणा हृता, अहं हताऽस्मि । सुज्येष्ठारोदनं श्रुत्वा ततश्चेटकः संनह्य तत्र वैरिपृष्ठौ गन्तुं सुरङ्गापाचँ । समागादू यावत् तावद्वैरङ्गिको मुख्यसुभटोऽवग्-स्वामिन्नत्र मयि सेवके ईदृक्षे सति तव क उद्यमः? । ममादेशं ॥ ३२५ ॥ देहि ।क्षणमात्रतो वैरिणं हत्वा चिल्लणां पश्चादानयिष्यामि। ततः स्वाम्यादेशं प्राप्य वैरङ्गिको रथस्थःश्रेणिकपृष्ठेऽचालीत् । वैरङ्गिकेन सुरङ्गामध्ये गत्वा युद्धं कुर्वाणेन सुलसायाः पुत्रा द्वात्रिंशत् हताः। ततः श्रेणिकः सुरङ्गाया Thelibrary.org Jain Education in For Private 3 Personal Use Only Page #305 -------------------------------------------------------------------------- ________________ Jain Educatio निःसृत्य राजगृहं प्रत्यचालीत् । वैरङ्गिके पश्चात् समागते चिल्लणावियोगात् सुज्येष्ठा विषयविरक्ता पितरमापृच्छ्य चन्दनायाः समीपे प्रव्रज्यामुपाददौ । इतः सुज्येष्ठा इति जल्पन्तं श्रेणिकं प्रति चिल्लणाऽवग्-सुज्येष्ठा नागताऽत्रेश ! | तत्कनिष्ठाऽस्मि चिणा । श्रेणिको व्याजहार - मुधा ममायासोऽभूत् । चिल्लुणाऽवम् - अहमपि तत्कनिष्ठाऽस्मि । | चिल्लणाऽपि भगिनीवियोगाद्दुःखिन्यभूत् । सुपतिलाभात् सुखिन्यभूत् । श्रेणिकस्तु तादृक्पत्नीलाभात् सुलसापुत्राणां मारणश्रुतेश्च हर्षविषादाभ्यां युतोऽभूत् । पुरमध्ये समेत्य श्रेणिकश्चिलणां पर्यणैषीत् । इतः सुलसायाः पुत्रान् मृतान् श्रुत्वा रुदत्याः शोकः अभयकुमार उत्तारयामास । इतः कदाचिद्राजा हृष्टचिल्लणादेव्याः कृते । | एकस्तम्भगृहकरणायाभयमादिशत् । तेनाभयेन कोऽपि सुर आराधितः । तस्य पार्श्वादेकस्तम्भं धवलगृहं कारितं । सर्वर्तुफला वाटिका च । सा तत्र वसन्ती एकाग्रचित्ता जिनमर्चति । क्रमाच्छीलविषये तथा दृढाऽभूत् चेल्लणा यथा जिनोऽपि वीरः सुलसाया इव तस्याः श्लाघां करोति । कदाचिद् हिमसमये रात्रौ ' स कथं भावी' ति चिल्लणाव्याहृतिं श्रुत्वा प्रातर्नृपो रुष्टो वीरं समवसरणे पप्रच्छ - भगवन् ! चिलणा प्रिया सती न वा ? । प्रभुणोक्तम् - सर्वास्तव पत्यः सत्य एव । कल्ये कायोत्सर्गस्थः साधुस्त्वया वन्दितः । स एव कथं भावीति कृपया तयोक्तम् । ainelibrary.org Page #306 -------------------------------------------------------------------------- ________________ बाबीसन्दरीवा ॥३२६॥ ॥ श्रीभरते- रात्रौ निरुत्तरीयकं तमृषि तदानीं च स्मृत्वा सोवाच कृपालुचेताः। शीते ईदृशे पतिते अधुना कथं स भवितेति वरवृत्ती २ विभागे। ध्यात। न मनोविकारोऽस्याः। ततः श्रीवीरोक्तं धर्म कृत्वा चिल्लणा सती श्रीवीरपार्श्वे दीक्षां गृहीत्वा प्रक्षीणसर्व कर्मसञ्चया मुक्तिं गता ॥ सुज्येष्ठाऽपि साध्वी शुद्धं चारित्रं प्रपाल्य मुक्तिं गता ॥ इति चिल्लणाकथा समाप्ता॥२०॥ MEभी सुंदरि रुप्पिणी, रेई कुंती सिवीं जयंती यँ । देवेंइ दोइ धारणी, कलाई घुप्फचूला य ॥३॥ लसत्तपःसुशीलादि, पालयन सततं जनः । सर्वकर्मक्षयं कृत्वा, ब्राह्मीव याति निर्वृतिम् ॥ १ ॥ तथाहि-अयोध्यायां श्रीऋषभो राजा नाभिकुलकरस्य पुत्रो राज्यं करोति स्म । तस्य सुमङ्गलासुनन्दे पत्न्यौ अभूताम् । सुमङ्गला चतुर्दशमहास्वप्नसूचितं पुत्रपुत्रीयुग्ममसूत । भरतबाहयौ नाम तयोरदादाजा। सुनभन्दा तु बाहुबलिसुन्दर्यावसूत । सुमङ्गला पुनरेकोनपञ्चाशत्पुत्रयुगलान्यसूत । इन्द्रेण प्रभू राज्येऽभिषिक्तः । सर्वलोकव्यवहारा दर्शिताः प्रभुणा । शिल्पशतं प्रकाशितं च भरताय इत्यादि । अष्टादश लिपीाझी पाठयामास । सुन्दरी गणितं शिक्षयामास प्रभुः । व्यशीतिपूर्वलक्षप्रान्ते प्रभुर्भरतं खे राज्येऽभिषिच्यापरेषां बाहुब ॥ ३२६ ॥ For Private 8 Personal Use Only W anelibrary org Jain Educatioli ional HAR Page #307 -------------------------------------------------------------------------- ________________ ल्यादिपुत्राणां देशान् पृथक् पृथग् ददौ । ततः सांवत्सरिकं दानं दत्त्वा श्रीऋषभप्रभुदीक्षा ललौ । क्रमात् कर्म BIक्षित्वा केवलज्ञानं वटस्याधः प्राप। देवैः समवसरणं कृतं । प्रभणा धर्मोपदेशो ददे। "जराऽऽधिव्याधिदौर्गत्या-I.GI दिकनकचयाकले। किं सुखं प्राणिनामत्र, संसारक्षारसागरे?॥१॥दरापास्तसखे नित्यं, दाखलक्षशताकले। रति बन्नाति संसारे, मरुस्थल इवात्र कः? ॥२॥ ऋरावसाना नियतं, विषयाः खलवाक्यवत् । पकं फलमिव प्रेम, पतनान्तं शरीरिणाम् ॥ ३ ॥ चातुर्गतिकसंसारं, दुःखरूपं विचार्य तत् । यतध्वं खलु मोक्षाय, सर्वथा । भो मनीषिणः! ॥ ४॥ स पुनर्दुर्लभः सर्वसावद्यविरतिं विना । दीयतां सर्वदुःखेभ्यस्तमादाय जलाञ्जलिम् ॥ ५॥” इत्यादिधर्मदेशनामाकर्ण्य पुत्राणां पञ्चभिः शतैः भरतस्याददे दीक्षा प्रपौत्रस्य सप्तशतीयुतैः । तदा IN भरतस्यानुज्ञया ब्राह्मी दीक्षा जग्राह । सुन्दरी तु बाहुबलिना विसृष्टा भरतेन दीक्षां गृह्णती निषिद्धा श्राविका । प्रथमाऽभूत् । भरतः सुन्दरी पट्टराज्ञीं कर्तुं स्थापयामास । भरतोऽपि प्रथमः श्रावकोऽभूत् । भरतपुत्रः पुण्डरीको गणधर आद्योऽभूत् । इतो भरतोऽखिलान् देशान् साधयितुं चचाल । इतः सुन्दर्या आचाम्लतपः कर्तुमारब्धम् । भरतः षट्खण्डभुवं साधयित्वा स्त्रीरत्नं नमिविनमिभगिनीं प्राप्य स्वपुरं प्राप । तदा हिमानीसम्पातदीनां कम-N Jain Educati o nal For Private & Personel Use Only Mainelibrary.org Page #308 -------------------------------------------------------------------------- ________________ ॥ श्रीभरतेभ्वरवृत्तौ २ विभागे ॥ ३२७ ॥ Jain Education लिनीमिव । कदलीमिव संशुष्कां, दिवा चन्द्रकलाप्रियाम् ॥ १ ॥ प्रम्लानरूपलावण्यामस्थिशेषतनूलताम् । | ददर्श भरतस्तत्र, सुन्दरीं सुन्दराशयाम् ॥ २ ॥ कृशां भवान्तरायातामिवान्यादृशविग्रहाम् । निरीक्ष्य सुन्दरीं राजा, स्वयुक्तानित्यभाषत ॥ ३ ॥ किं रे मम गृहे शस्यसम्पत्तिस्तादृशी न हि ? । बीजसूरपि निर्बीजा, तर्हि सम्भवति ध्रुवम् ॥ ४ ॥ न भोक्तुं लभते खैरं कोऽपि कार्पण्यतोऽत्र वा । क्षारश्रद्धालवस्तर्हि, क्षारोदधिगृहा अपि ॥ ५ ॥ किमङ्गी सूपकारो वा, भोज्यं न कुरुते मनाक् । किंवाऽस्या विद्यते रोगः ?, कृशता दृश्यतेऽधुना ॥ ६ ॥ खर्जूरोत्पत्तिका द्राक्षा, नालिकेरफलादिकाः । सुखासिका न किं सन्ति, द्विरदस्येव वेश्मनि ॥ ७ ॥ ततस्ते सूपकारा जगुः - न दुर्लभं किमप्यत्र कल्पद्रोरिव ते गृहे । यदा श्रीभरतेन भवता सुन्दरी प्रत्रजन्ती निषिद्धा ततः परमनया वैराग्यवासितया प्रवर्तिन्येवाचाम्लतपः परया स्थितम् । अस्माभिर्बहुशः कथितं विकृतिं गृहाण । षष्टिवर्षसहस्राणि आचाम्लानि कुर्वत्या अस्या बभूवुः । श्रुत्वैतद्भरतः खिन्नो व्याचष्ट - धिग्वयं विषयासक्ताः, प्रोन्मत्ता इव हेलया । हिताहितमजानाना, मूर्च्छामो राज्यसम्पदि ॥ १ ॥ अनेन वपुषा धन्यैः, प्राप्यते निर्वृतींदिरा । अमुना नरके वासो, लभ्यते भोगवाञ्छ्या ॥ २ ॥ आधिव्याधिशकृन्मूत्रमल श्लेषात्मकं tional ब्राह्मीसुन्द वृतं । ॥ ३२७ ॥ lainelibrary.org Page #309 -------------------------------------------------------------------------- ________________ वपुः । न शक्यं सुरभीकर्तुं पलाण्डुशकलं यथा ॥ ३ ॥ तस्मादियं मम भगिनी धन्या । यस्या एवंविधस्त| पसि रागोऽस्ति । तेनासौ संयमं गृह्णातु । इतो भगवान् विहरमाणस्तत्रागात् । प्रभुं स बहिरुद्याने समागतं श्रुत्वा दानं दत्त्वा यथेष्टं प्रभुं नन्तुं गतो भरतः । सुन्दर्यपि तत्रागात् । ततस्तत्र धर्मोपदेशमाकर्ण्य भरतः प्राह - भगवन् ! मयाऽस्याः सुन्दर्याश्चारित्रग्रहणेऽन्तरायः कृतः तेन महत्पापं मम लग्नम् | अहं तु बद्द्वारम्भविधानरतः । इत्युक्त्वा सुन्दरीं क्षमयामास भरतः । तदा सुन्दरी प्राह- ममेयान् कालो गतो दीक्षां विना यत् तत्कर्मविलसितम् । यतः - " पत्थरेणाह • ॥ १ ॥” ततः सुन्दरी प्रभुपार्श्वे भरतानुज्ञाता दीक्षां जग्राह । ततो विशेषतः शुद्धं चारित्रं पालयन्ती तपः करोति सुन्दरी । ब्राहृयपि प्रभुपादप्रोक्तं संयमं विशुद्धं पालयामास । अनित्यं संसारं भावयतः द्वे अपि नित्यम् । निहत्य घातिकर्माणि, निरवद्यतपःक्रमैः । केवलज्ञानमह्नाय, प्रापतुस्ते वराशये ॥२॥ प्रभूतं कालं भव्यजीवान् प्रबोध्य अष्टापदतीर्थं जग्मतुः । आयुःक्षये क्रमाचे ब्राह्मीसुन्दयौं मुक्ति ययतुः ॥ इति ब्राह्मीसुन्दरीकथा || २१ | २२ || रुक्मिणीकथा कथायां कृष्णाग्राष्टमहिषीकथायां ज्ञातव्या ॥ २३ ॥ Jain Educational w.jainelibrary.org Page #310 -------------------------------------------------------------------------- ________________ ॥ श्रीभरतेश्वरवृत्ती २ विभागे। रेवतीकथा। ओषध्यादिप्रदानेन, साधूनां शुद्धभावतः । रेवतीव शिवं कर्मक्षयाद् याति जनः क्रमात् ॥१॥ तथाहि-भगवान् महावीरो विहारं कुर्वाणोऽन्येद्युः श्रावत्यां पुयाँ बहिरुद्याने समवासार्षीत् । तदा तत्रानेके भूपादयो भव्यजना धर्म श्रोतुं समाजग्मुः। प्रभुर्धर्मोपदेशमेवं ददौ ।-"सुलहो विमाणवासो, एगच्छत्ता य मेइणी सुलहा । दुलहा उण जीवाणं, जिणिंदवरसासणे बोही ॥१॥ पंचिंदियत्तणं माणुसत्तणं आरिए जणे सुकुलं । साहुसमागम सुणणा, सद्दहणा राग पवजा ॥ २ ॥ आउं संविल्लंतो, सिढिलंतो बंधणाई सव्वाइं । देहं विणिम्मुअंतो, झायइ कलुणं बहुं जीवो ॥३॥ न तहिं दिवसा पक्खा, मासा वरिसावि संगणिजंति । जे । मूलउत्तरगुणा, अक्खलिया ते गणिजंति ॥ ४ ॥" धर्मोपदेशं श्रुत्वा तत्र बहुभिर्जनैः सम्यक्त्वमूला द्वादशवती गृहीता । तदा तदानीं गोशालः समागात् । प्रभोः सेवां करोति स्म । अहं तव सेवकोऽस्मि इत्यादि । जल्पन क्रमात् प्रत्यर्थीभूय गोशालः साधिततेजोलेश्याकः प्रभुं प्रति तेजोलेश्यां मुमोच । तदा निईन्द्वगुरु- भक्तिभासुरः सुनक्षत्रो मुनिरन्तराले तस्थौ । तदा तेजोलेश्यया सुनक्षत्रो दग्धः । प्रभुभक्त्या शुभध्यानान्मृत्वाऽच्युते स्वर्गे देवोऽभवत् । सा तेजोलेश्या प्रतिहतशक्तिका प्रभौ लग्ना । ततः प्रभोः षण्मासी यावदतीसारोऽजनि । ३२८॥ Jain Educati o nal For Private Personal Use Only M ainelibrary.org Page #311 -------------------------------------------------------------------------- ________________ तस्मिन्नतीसारेऽत्यर्थं जायमाने कोऽपि वैद्यस्तत्रागतः प्रभुं वीक्ष्येति प्राह-यद्यस्य परमेश्वरस्यातीसारस्फेटनसमर्थ || बीजपूरकावलेहभेषजं दीयते तदाऽतीसाररोगःप्रशाम्यति। तया रेवत्या त्रिभुवनगुरो रोगोपशान्तिनिमित्तं भावोल्लासपूर्वमौषधं दत्तम् । तदा तया प्रभोर्भक्त्या तीर्थङ्करकर्मोपार्जितम् । यतः-"ज्ञानवान् ज्ञानदानेन, निर्भयोऽभयदानतः । अन्नदानात् सुखी नित्यं, निर्व्याधिर्भेषजात् भवेत् ॥ १॥ दानेन भूतानि वशीभवन्ति, दानेन , वैराण्यपि यान्ति नाशम् । परोऽपि बन्धुत्वमुपैति दानात्, तस्मात् सुदानं सततं प्रदेयम् ! ॥ २ ॥ सततं ददतो दातुः, पात्रयोगोऽपि सम्भवेत् । वर्षन् क्षीरार्णवेऽप्यन्दो, मुक्तात्मा क्वापि जायते ! ॥ ३ ॥” तत औषधात् । प्रभोनीरोगता जाता । रेवती तेनौषधदानपुण्येनातनचतुर्विंशतौ सप्तदशमः समाधिर्नामा तीर्थङ्करो भविष्यति ।। यदुक्तं-"धर्मायापटुतां हन्तुं, दद्याद्भेषजमुत्तमः । रेवती यजिने दत्त्वा, भविष्यति जिनेश्वरः ॥ १॥" इति सत्पात्रौषधदानोपरि रेवतीकथा समाप्ता ॥ २४ ॥ Mall सद्धर्मकर्मनिरता, भव्यलोका निरन्तरम् । लभन्ते निर्वृति सद्यः, कुन्तीव वरमानसा ॥१॥ तथाहि-मथुरायां पुर्यां भोजवृष्णे राज्यं पालयत उग्रसेनः पुत्रोऽभूत् । शौर्यपुरेऽन्धकवृष्णेतुश्च सुभद्रा दश। Jain Education For Private & Personel Use Only Vatinelibrary.org Page #312 -------------------------------------------------------------------------- ________________ कथा। ॥३२९॥ ॥ श्रीभरते- पुत्रानसूत। ते चेमे पुत्राः। तथाहि-समुद्रविजयोऽक्षोभ्य, स्तिमितः सागरस्तथा। हिमवानचलश्चैव, धरणः पूरण- कुन्तीश्वरवृत्ती वाण स्तथा ॥१॥अभिचन्द्रो वसुदेवो, दशार्हाख्या दशापि ते। गुणैर्दश समानास्ते, दशार्हा लक्षणैर्यथा॥२ते सर्वे || पुत्रा विक्रमभाजो व्यधुः पित्रोभक्तिम् । तेषां वे भगिन्यौ कुन्तीमाद्यावभूतां । रूपनिर्जितरतिप्रीती बभूवतुः । इतो, हस्तिनागपुरे पाण्डुराजा क्रीडार्थ वने ययौ। तत्र राजैवंविधोऽभूत्। माकन्दे समदी चारु, नारङ्गे रङ्गवानरम् । चम्पके कामदेवस्य, दीपको दीप्यतांतराम् ॥१॥अलंचकार स मुदं, बकुले कुड्मलाकुलः । अशोके गतशोकोऽभून्, मल्लिकामाल्यमालितः ॥ २ ॥ युग्मम् । राजा तत्र भ्रमन् पुरतचूततले फलकं पश्यन्तं मुहुर्मुहुर्निमेषपरं नरं कञ्चिदप-1॥ श्यत् । आच्छादयन्तं वसनाञ्चलेन नृपस्तं प्रति प्राह-किमत्र फलके विद्यते ? । तेनोक्तं-स्त्रीरूपमस्ति । फलके | भादर्शिते राजा नारीरूपमद्भुतं वीक्ष्य दध्यौ शिरो धूनयन्निति-अहो सर्वाङ्गसौन्दर्यमहो लवणिमा नवः । अहो N कान्तिभरः कश्चित्, सहजोऽस्याः शरीरजः ॥ १॥ अस्याः सविधमासाद्य, पद्मेन्दुतिमिराण्यपि । चक्षुर्वक्रकच- ॥ २९॥ |व्याजादमुश्चन्नित्यवैरिताम् ॥ २॥ अस्याश्चित्रकृतो हेमलतयोः पल्लवाः करौ । पुष्पदन्तौ च सौगन्धः, फलानि || निविडौ कुचौ ॥ ३ ॥ इत्यादि । अस्याः स्त्रिया यो वरो भविष्यति स धन्यः। पाण्डुायन्निति प्राह-कस्येयं Jain Education Hotel For Private & Personel Use Only Tallinelibrary.org Page #313 -------------------------------------------------------------------------- ________________ मूर्तिः । सोऽप्याचख्यौ-शौर्यपुरान्धकवृष्णिजाता कुन्तीनाम्नी स्त्री । चतुःषष्टिकलादक्षा, तारुण्यतरुमञ्जरी । सदृग्वरैकदारिद्याच्चिन्ताब्धौ पितरं न्यधात् ॥ १॥ तस्या रूपमिदं मया फलके लिखितमस्ति ।तं फलकं गृहीत्वा । तस्मै बहु धनं वितीर्य च स्वगृहे ययौ। चित्रे तां बालां दर्श दर्श राजा तन्मयोऽभूत् । ततो राजा तां ध्यायन् । पुनः पुनः सर्वतो वनं बभ्राम । तत्र चम्पकवीथीषु, नरं कञ्चिन्नियत्रितम् । कीलितं लोहनाराचैर्मूछितमपश्यत् (अपश्यन्मूर्छितं) पुरः ॥१॥तं नरं तादृशं दृष्ट्वा राजा करुणापरः कोऽयमित्यमृशत् । ततश्च तस्याग्रे खड्गमेकमपश्यत् राजा । तमसिं लात्वा प्रतीकारमकरोत् । ओषधीवलये तत्र चापश्यत् । एकयौषध्या नरं विशल्यं चक्र द्वितीयया सहजरूपं चक्रे राजा । कस्त्वमित्युक्ते भूपेन नरो जगौ-अहं वैदेशोऽनिलगतिर्नाम्नाऽस्मि । विद्याभृ-IN || दशनिवेगो मम प्रियामपाहरत् । तस्य पृष्ठौ गतोऽहं । तेन विद्येशेनेदृशी दशां प्रापितः। निष्कारणोपकारिणा | लात्वयाऽत्रागतेन मद्भाग्यात् तादृशाहुःखान्मोचितः । इति जीवितदातुस्तव किं प्रत्युपकारं करोमि ? । पाण्डुः । प्राह-मम वीतरागप्रसादात् सर्वमपि समस्ति । विद्याभृत् प्राह-इमे दे औषध्यौ मुद्रिकां च कामुकां गृहाण । कल्पितस्थानगामी त्वं भविष्यसि मुद्रायोगात् ।स्मृतोऽहं च तुभ्यं समीहितं दास्यामि पूरयिष्यामि च ।स विद्या Jain Educational For Private Personal Use Only Page #314 -------------------------------------------------------------------------- ________________ कुन्ती का ॥३३०॥ ॥श्रीभरते. भृत् स्वस्थाने गतः । राजा तां ध्यायन्निजपुरमलश्चकार । इतः सूर्यपुरे गत्वा फलकहस्तः पाण्डुरूपमवर्णयत् । वायत्ततच्छत्वाऽन्धकवृष्णिर्मुमोद। परं दातुं नेहते। भर्तृदुर्लभतां ज्ञात्वा कुन्ती खं हन्तुंगले पाशं बनती प्राह-मातः! २ विभागे कुलदेवि! अहमभ्यर्थये कृताञ्जलिः । भर्तृप्राप्तिं विनेदानी, म्रिये ह्यशरणा पुनः ॥ १॥ अस्मिन् भवे यदि पाण्डः कान्तो नाभवतर्हि अग्रेतनेऽपि भवे पतिरेष भूयान्मम । यावदिति वदन्त्यात्मानमधस्तान्मुञ्चति कन्ती Ka तावत् पाण्डुर्मुद्राप्रभावात्तत्रागत्यार्गलापाशं छित्त्वा प्राह-मा मरणं कुरु । अहं पाण्डुरस्मि । ततस्तयोपलक्षितः।। तदानीं सख्या गान्धर्वविवाहेन पाण्डुकुन्त्यो परिणायितौ । तत्र तस्थुषः पाण्डोः कुन्त्या ऋतुस्नाताया गर्भोऽभूत् ।। || कुन्ती गर्भस्वरूपं पाण्डवे प्राह। कृतकृत्योऽथ राजा मुद्रायोगात् स्वपुरं गतः । कुन्त्यपि स्वगृहं गता । धात्रीभि-| गोप्यमाना सा कुन्ती पुत्रमसूत । निशीथे कांस्यपेटायां क्षिप्त्वा कुन्ती तं बालं गङ्गाप्रवाहे प्रवाहयामास । क्रमात् | सा पेटी हस्तिनागपुरे गता । सूतसारथिना स्वगृहे नीता । कर्णपार्श्वदत्तहस्तं बालं दृष्ट्वा कर्ण इति नाम चक्रे । ततः पत्नी प्राहेति-मया गूढगर्भया पुत्रो जनित इति लोकाग्रे त्वया वाच्यम् । कर्णः सूतगृहे ववृधे । इतश्च | कन्यायाः कुन्त्या मनोभावमन्धकवृष्णिभूपः पाण्डुभूपासक्तं दृढं मत्वा तां कुन्तीं पाण्डुराज्ञे ददौ । पाण्डुमुदवाह ॥३०॥ Jain Education For Private & Personel Use Only inelibrary.org Page #315 -------------------------------------------------------------------------- ________________ यत् । मद्रकोऽथ भूपो मद्रकी नन्दिनीं पाण्डुभूपाय च ददौ । इतो देशेशस्य सूबलस्य राज्ञः सुता गान्धारीप्रमुखा बभूवुः । गान्धारी धृतराष्ट्राय ददौ राजा। कुन्ती स्वप्ने सुराचलं क्षीराब्धि भास्करं चन्द्रं श्रियं चालोकय-11 निशि । धर्मे चातीव सादराऽभूत् । कुन्ती सुलग्ने सुदिने पुत्रमसूत । जन्मोत्सवं सूनोः कृत्वा राज्ञा धर्मपुत्रो युधिIN||ष्ठिर इति नाम ददे । गान्धारी दुर्योधनप्रमुखपुत्राणां शतमसूत । कुन्ती पुनर्वायुदेवसूचितं भीममसूत । सूर्यदेलावसूचितमर्जुनम् । माद्री नकुलसहदेवौ सुतावसूत । कुन्ती नासिक्यपुरे पुत्रपार्थात् चन्द्रप्रभस्वामिनः प्रासादं चन्द्ररत्नमयबिम्बयुतं कारयामास । पाण्डुः स्वपुत्रं युधिष्ठिरं राज्येऽभिषिच्य व्रतं गृहीत्वा स्वर्गं गतः । युधिष्ठिरो मात्रा सह विस्तरात् श्रीशत्रुञ्जये यात्रां कृत्वोद्धारं चकार । तत्र श्रीनेमीश्वरपार्श्वे कुन्ती पुत्रयुता जिनधर्म प्रपद्य शुद्धं पालयामास । पाण्डवानां राज्यगमनप्राप्त्यादिवरूपं विस्तराद्वक्तव्यम् । पाण्डवाः पञ्चापि वपुत्रान् | राज्ये निवेश्य गुरुपार्श्वे मातृपत्नीयुता दीक्षां जगृहः । क्रमाद्गुरुपार्श्वे तीव्र तपस्तन्वानाः श्रीशत्रुञ्जये। घोरतरतपःपराः पञ्चापि पाण्डवाः कुन्तीयुताः सर्वकर्मवियुक्ता मुक्तिं ययुः । द्रौपदी तु पञ्चमकल्पं ययौ ॥ इति कुन्तीकथा समाप्ता ॥ २५ ॥ भरते. ५६ Jnin Education in de For Private Personal use only library.org Page #316 -------------------------------------------------------------------------- ________________ ॥ श्रीभरतेश्वरवृत्तौ २ विभागे ॥ ३३९ ॥ Jain Education शीलं शुद्धतरं सम्यगाराधयन्निरन्तरम् । जनौघो लभते शर्म, शिवा श्राद्धीव हेलया ॥ १ ॥ तथाहि - उज्जयिन्यां प्रद्योतनो भूपो न्यायाध्वना पृथ्वीं पालयामास । एकदा राजा सभायामुपविष्टो यावत् तावत् कोऽपि दूतस्तत्राभ्येत्य प्राञ्जलिर्भूपं प्रणनाम । राजा पप्रच्छ - कस्त्वं ? किमर्थमागाः १ । स दूतो जगौ - विशालायां पुरि चेटको राजा राज्यं कुरुते । तस्य शिवाहा कुमारी देवकुमारीतुल्याऽस्ति । चतुःषष्टिकलाकुशलां तां पुत्रीं चेटकभूपस्तुभ्यं दातुकामोऽस्ति । यदि रोचते तदा तां त्वमेव परिणय | नो चेदन्यराज्ञे तेन राज्ञा खा पुत्री दास्यते । प्रद्योतनो जगौ - चेटको भूपो यत् कथयति तत् प्रमाणमेव । ततश्चेटकेन भूपेन महोत्सवपुरस्सरं शिवा पुत्री प्रद्योतनाय व्यतारि । सा शिवा राज्ञी अन्येद्युः श्रीवीरपार्श्वे धर्मोपदेशं श्रुत्वा धर्ममङ्गीचकार । शीलात् केनापि सुरेण चाल्यमाना सा महासती न चलिता । तस्मिन् पुरे सदा प्रदीपनं लगति । ततोऽशेषं पुरं ज्वलति । तदाऽनेके उपचाराः कृताः । परं प्रदीपनं न प्रशाम्यति । अन्यदा छलेन तत्रानीतो बुद्धिनिधा| नमभयकुमारः । राज्ञा पृष्टं - कथमिदं प्रदीपनं शाम्यति ? । अभयेनोक्तं- यदि शीलवती नारी स्वयमत्राभ्येत्य नीरेण सर्वेषां गृहाणामुपरि नीरप्रक्षेपं करोति तदा प्रदीपनं सद्यः प्रशाम्यति । ततो बहूवीभिर्नारीभिर्जलप्रक्षेपणं कृतं । शिवादेवी कथा । ॥ ३३९ ॥ nelibrary.org Page #317 -------------------------------------------------------------------------- ________________ Jain Educatio परं प्रदीपनं न प्रशाम्यति । ततः शिवया सर्वेषां गृहाणामुपरि जलप्रक्षेपे कृते तत्कालं प्रदीपनं प्रशशाम । ततः | सर्वैरपि जनैरियं शीलवती इति प्रशंसिता । लोकैरुद्घोषितम् । - "ते कह न बंदणिज्जा रूवं दुहूण परकलत्ताणं । धाराहयव वसहा, वच्चंति महीयले जंता ॥ १ ॥ देवदाणवगंधवा, जक्खरक्खसकिंनरा । बंभयारिं नमसंति, दुक्करं जे करंति ते ॥ २ ॥ शीलं नाम नृणां कुलोन्नतिकरं शीलं परं भूषणं, शीलं ह्यप्रतिपाति चित्रमनघं शीलं सुगत्यावहम् । शीलं दुर्गतिनाशनं सुविपुलं शीलं यशः पावनं, शीलं निर्वृतिहेतुरेव परमं शीलं तु कल्पद्रुमः ॥ ३॥ क्रमात् श्रीवीरपार्श्वे दीक्षां जग्राह । नानाविधतपः परा क्षीणकर्मा मुक्तिं ययौ । इति शिवा - महासतीकथा समाप्ता ॥ २६ ॥ " अत्रापि सिरिदेवी १५ वत् जयंतीकहा नत्थि ॥ २७ ॥ " शीलं चन्द्रोज्वलं शश्वत् पालयन् सततं जनः । देवकीव समाप्नोति ख्यातिं मुक्तिसुखं पुनः ॥१॥ तथाहि–वसुदेवः समुद्रविजयभूपादात्मनोऽपमानं स्वयं मन्यमानो विदेशं प्रति चचाल । क्रमादनेकेषु देशेषु भूरिकन्यानां पाणिग्रहणं कुर्वाणो वसुदेवो मृत्तिकावत्यां गतः । तत्र कंसपितृव्यो देवको राजा राज्यं न्यायाध्वना tional 31 jainelibrary.org Page #318 -------------------------------------------------------------------------- ________________ देवकीकथा ॥३३२॥ ॥श्रीभरते. चकार । तस्य पुत्री देवकी समजनि । क्रमावर्धमाना चतुःषष्टिकलाकुशलाऽजनि । देवको राजा वसुदेवं शौर्यश्वरवृत्ती २विभागे वीर्यविक्रमादिशालिनं वीक्ष्य स्वपुत्री दातुकामोऽभूत् । महामहोत्सवपूर्व देवको राजा वसुदेवाय वपुत्रीं ददौ । विवाहादनन्तरं दशगोकुलनायकं गोकोटियुतं नन्दं वसुदेवाय देवको ददौ । तस्मिन् विवाहमहोत्सवे जायमाने कंसानुजन्मा पूर्वोपात्तव्रतोऽतिमुक्तकनामा मुनिः पारणार्थी तत्रागात् । तदा सा कंसप्रिया जीवयशा मदपानमत्ता नृत्यं कुर्वती अतिमुक्तकमागतं दृष्ट्वा कण्ठे विलग्ना मुनिं प्रति प्राह-भो देवर ! वरं जातमद्य । यत एवंविधेऽवसरे त्वमायातः। एहि उद्यमं कुरु । आवां नृत्यावः । मुञ्च पात्रादिकमुपकरणम् । एवंविधोऽवसरः पुनः पुनर्न लभ्यते । तां भ्रातृजायां तथाविधमदोन्मत्तां वीक्ष्यातिमुक्तकः प्राह-याऽधुना वसुदेवेन परिणीता तस्याः कुक्षिसमुत्पन्नेन बालेन तव पतिपितरौ हनिष्यते। इति मुनिवचः श्रुत्वा जीवयशा सद्यो गलितमदाऽभशावत् । कंसाय तवृत्तान्तः प्रोक्तः पत्न्या रहसि । ततः कंसो वसुदेवयुतो मथुरायामागात् । ततः कंसो वसुदेवेन सह प्रीतिं कुर्वाणोऽन्यदा जगौ-अद्य ममैकेन देवेनेत्युक्तम्-तव मृतिर्भविष्यति शीघ्रं सप्ताष्टवर्षमध्ये। तदा मयोक्तं। कथंचिन् मम मृतिष्टलति नवा । ततो देवेनोक्तम्-यदि त्वं वसुदेवपल्या देवक्याः सप्तगर्भान् खगृहे पालयसि ॥ ३३ ॥ an Educa For Private Personal Use Only Smainelibrary.org Page #319 -------------------------------------------------------------------------- ________________ Jain Education | तदा तव मृतिर्न भवति । ततो वसुदेवदेवकीभ्यां कंसवचः प्रतिपन्नम् । जातान् जातान् गर्भान् कंसेन गृहीत्वा | शिलायामाच्छोटिताः छन्नम् । तदाऽन्तराले हरिणेगमेषी देवो भद्दिलपुरे नागश्रेष्ठिनः प्रियायाः सुलसायाः सुतान् | मृतान् कंसगृहे वसुदेवपुत्रस्थाने मुञ्चति स्म । तांश्च वसुदेवपुत्रान् षट् नागश्रेष्ठिगृहे मुमोच । तेषां नामानि नाम्नाऽनीकयशोऽनंगसेनावजितसेनकः । मथितारिर्देवयशा, शत्रुसेनश्च ते त्वमी ॥ १ ॥ अथ देवक्याः सप्तमे गर्भे उत्पन्ने सा स्वप्नानि सिंहार्काग्निगजध्वजसरोविमानानि सप्त ददर्श । ततः क्रमात् सप्तमे गर्भे समुत्पन्ने देवक्योक्तं | पत्युः पुरः - मयैकः पुत्रो न लालितः । अधुना यो भविष्यति स गृहे स्थाप्यते पाल्यते च मया । वसुदेवो जगौ - | प्रतिज्ञाभङ्गो भवत्येवं । ततः पत्न्योक्तम् - उपायेन पाल्यते । ततो वसुदेवेन गोकुले नन्दस्य पत्ल्या यशोदाया गर्भः कंसायार्पितः । स्वपुत्रश्च यशोदायाः पालनायार्पितः । ततो देवकी नवनवोत्सवमिषं कृत्वा पुत्रविलोकनाय याति । ते उत्सवा अद्यापि लोके प्रथिताः सन्ति । इत्यादि सर्वं श्रीनेमिनाथचरित्रादवगन्तव्यम् । अन्येद्युः श्रीनेमिनाथपार्श्वे धर्मं श्रुत्वा सम्यक्त्वमूलद्वादशवतं धर्ममङ्गीचकार । श्रीजिनधर्मं शुद्धं पालयित्वा सच्छीलशालिनी देवकी स्वर्गं जगाम । ततयुत्वा मर्त्यभवं प्राप्य कर्मक्षयान् मुक्तिं यास्यति । इति देवकीकथा समाप्ता ॥ २८ ॥ jainelibrary.org Page #320 -------------------------------------------------------------------------- ________________ कथा। ॥३३३॥ ॥ श्रीभरते- आपदो विलयं यान्ति, शुद्धशीलप्रपालनात् । द्रौपद्या इव सान्निध्य, कुर्वते निर्जरा अपि ॥१॥ द्रौपदीश्वरवृत्ती २ विभागे NI तथाहि-पाञ्चालदेशविभूषणं काम्पील्यपुरं पत्तनं शोभते स्म । तत्र द्रुपदो राजा न्यायाध्वना पृथिवीं पाल यामास । तस्यान्यदा पुत्री बभूव । तस्या जन्मोत्सवं कृत्वा द्रौपदीति नाम दत्तम् । द्रौपदी वर्धमाना क्रमात पापित्रा धर्मकर्मशास्त्राणि पाठिता । यतः-"प्रथमे नार्जिता विद्या, द्वितीये नार्जितं धनम् । तृतीये नार्जितो धर्म-IN श्चतुर्थे किं करिष्यति ? ॥ १॥ रूपयौवनसम्पन्ना, विशालकुलसम्भवाः । विद्याहीना न शोभन्ते, निर्गन्धा इव किंशुकाः! ॥ २॥” अन्यदा राजा यौवनं प्राप्तां परिणयनयोग्यां दृष्ट्वा वरचिन्ताशोकसागरे पपात । यतः जम्मंतीए सोगो वड्ती य वडए चिंता। परिणीयाए दंडो जुवइपिया दुक्खिओ निच्चं ॥१॥नियघरसोसा पर-12 IN | गेहमंडणी कुलकलंककलिभवणं । जेहिं न जाया धूआ ते सुहिआ जीवलोगंमि ॥ २ ॥” ततस्तदा राज्ञो- II दातम्-यो राधावेधं साधयिष्यति स ममेमां पुत्री परिणेष्यति। ततो बहुषु देशेषु देशदेशेषु कुङ्कुमपत्रिकाः प्रेष्य बहून् युधिष्ठिरादिभूपान् आनिनाय । षोडशारं चक्रमुच्चैः स्तम्भस्योपरि मण्डितम् । अधस्तात्तैलभृतः कटाहो || || मण्डितः । सृष्टिसंहाराभ्यां भ्रमतश्चक्रस्योपरि स्थितायाः पुत्तलिकाया वामचक्षुरूर्ध्वमुष्टिरधोदृष्टिनरो यदा विध्यति || ॥३३३॥ Jain Education R adional For Private & Personel Use Only ainelibrary.org Page #321 -------------------------------------------------------------------------- ________________ Bio-Asiपापा Augaan IELDEST YEAUDIOy BUOD on er तदा राधावेधः साधितः कथ्यते । एवंविधो राधावेधो न केनापि भूपेन साधितः । ततोऽर्जुनेन राधावेधः साधितः। ततो द्रौपदी यावदर्जुनस्य कण्ठकन्दले वरमालां चिक्षेप तावत् परेषां चतुर्णा युधिष्ठिरभीमनकुलसहदेवानां कण्ठे पपात भूयो भूयः । द्रुपदो भूपो जगौ-किं करिष्यते ?, माला तु पञ्चानामपि कण्ठे पपात ।। तदाऽकस्मात्तत्र चारणश्रमणो महात्माऽऽगात् । ततः सर्वे भूपास्तं नन्तुं ययुः। तत्र धर्मोपदेशं श्रुत्वा द्रुपदो राजा पप्रच्छ-भगवन् ! अनया पुत्र्याऽर्जुनकण्ठे क्षिप्ता सती वरमाला कथमन्येषां चतुर्णां कण्ठे पपात ?। अग्रतः किं | IN करिष्यते ? । ततो यतिः पूर्वभवकृतं कर्म अस्या द्रौपद्या यथा समागात्तथा प्राह-पूर्वं चम्पायां पुर्यों सोमदेव-| सोमभूतिसोमदत्ताहास्त्रयो भ्रातरो द्विजा वसन्ति स्म । तेषां क्रमात्तिस्रो नागश्रीरतिभूतश्रीयज्ञश्रीनाम्न्यः प्रिया आसन् । त्रयाणामपि प्रियाभिः स्वस्ववारके भोजनं कुटुम्बार्थ निष्पाद्यते । अन्येयुः खवारकदिने नागश्रीर्वयां | रसवतीं वरव्यञ्जनादिपेशलां कुर्वाणा वयं तुम्बफलं रन्धयामास। ज्ञानतः कटुतुम्बीफलं ज्ञात्वा नागश्रीर्दथ्यौ- बहुद्रव्यव्ययोऽत्र लग्नः, तेन मया कथं त्यक्ष्यते ? । क्वापि भाजने तत्फलं क्षिप्त्वा नागश्रीरन्यया रसवत्या सर्व | MIlकुटुम्बं भोजयामास । इतश्च श्रीधर्मघोषसूरयस्तत्राययुः। तेषां शिष्यो धर्मरुचिर्यतिर्मासक्षपणपारणे नागश्री-| Page #322 -------------------------------------------------------------------------- ________________ ॥ श्रीभरतेश्वरवृत्ती १२ विभागे ॥ ३३४ ॥ Jain Education In निलयं ययौ भिक्षायै । तया नागश्रिया यतिद्विष्टया तस्मै मुनये तत् कटुतुम्बीफलं ज्ञात्वा बहु विश्राणितम् । धर्मरुचिर्मुनिर्गुरूणां पार्श्वे समेत्य तत् कटुतुम्बीफलं बहुद्रव्यसंस्कारितं दर्शयामास । गुरवस्तं तद् दृष्ट्वा प्रोचुःकटुतुम्बीफलमिदं भूरिप्राणिप्राणापहारकं विद्यते । तदिदं कटुतुम्बीफलं क्वापि निरवद्ये स्थण्डिले परिष्ठापय | यत्नतः । गुरूपदेशात्तत्फलं धर्मरुचिस्त्यक्तुं बहिरुद्याने गतः । कथंचिदेकस्मिन् बिन्दौ भुवि पतिते बह्वीः सहस्रमिताः पिपीलिका मृता दृष्ट्वा धर्मरुचिर्दध्यौ - यदैतत् कटुतुम्बीफलं परिष्ठाप्यते तदा बहवो जीवा मरिष्यन्ति । तस्मादहमेतद्भक्षयामि । एवं विमृश्य स्वयमेव धर्मरुचिर्भुङ्के स्म । स यतिः शुद्धं संयममाराध्य पञ्चपरमेष्ठिध्यानपरो मृत्वा सर्वार्थसिद्धिविमाने ययौ । तदा धर्मरुचेर्बहिर्गतस्य बहूवीं वेलां ज्ञात्वा तस्य साधोर्विलोकनार्थं मुनयः | प्रेषिता गुरुभिः । ततस्ते यतयस्तं साधुं मृतं दृष्ट्वा तस्योपकरणं गुरुपार्श्वे आनिन्युः । सूरयस्तस्य साधोः सर्वार्थसिद्धिगमनं ज्ञात्वा साधूनां पार्श्वे जगुः = धर्मरुचेर्यतेर्भाग्यवतो जीवो यतनया मृत्वा सर्वार्थसिद्धिविमाने ययौ । नागश्रीरकृतालोचना क्रमान्मृता षष्ठे नरके ययौ । ततो मत्स्योऽभृत् । ततः सप्तमे नरके ययौ । ततोऽपि मीनस्त - तोऽपि नरके गता । एवं सप्तवारनरकगमनं मत्स्यभवोद्भवनं चाभूत्तस्याः । एवं बहून् भवान् भ्रान्त्वा गिरिनदी द्रौपदी कथा । ॥ ३३४ ॥ nelibrary.org Page #323 -------------------------------------------------------------------------- ________________ Jain Education ग्रावन्यायेन नागश्रीजीवश्चम्पापुर्यां सागरदत्तश्रेष्ठिनः सुभद्रापत्नीकुक्षाववततार । क्रमात् प्राप्तसमये सुभद्रा पुत्री - मसूत । तस्या मातापितृभ्यां सुकुमारिकेति नाम दत्तम् । तत्रैव पुरे जिनदत्तश्रेष्ठिनः पुत्रः सागरः सतां सुकुमा|रिकां क्रमात् परिणिन्ये । श्रेष्ठिना सागरदत्तेन स जामाता स्वगृहे स्थापितः । अन्यदा सुकुमारिकया सह याव - द्रात्रौ शय्यायां सुप्तः तावत्तस्या ज्वलत्खदिराङ्गारतुल्यदेहस्पर्शं ज्ञात्वा सागरो विरागवान् जातस्तस्याम् । ततस्तां सुकुमारिकां सुप्तामेव मुक्त्वा स्वगृहे गतः । सागरं गतं मत्वा प्रातः सुकुमारिका भृशं रुरोदेति- मां मुक्त्वाऽद्य पतिर्गतः । ततः पुत्रीरोदनकारणं मातापितृभ्यां ज्ञात्वा दासीपार्श्वात् तत्रागतम् । भो पुत्रि ! मा रोदनं कुरु । कर्मणोऽग्रे कोऽपि न छुटितो राजा वा रङ्को वा । त्वया पूर्वभवे कस्यापि वियोगः कृतस्तेनाधुनाऽभूत्तव । ततः सागरदत्तोऽभ्येत्य जिनदतांतिके जगौ - त्वत्पुत्रो न वर्यः । यो मदीयां पुत्रीं परिणीय गतोऽन्यत्र । तेन स त्वत्पुत्रो मत्पुत्रीं पुनरङ्गीकरोतु । जिनदत्तः श्रेष्ठी स्वपुत्रमाकार्य प्राह - पुत्र ! येन नरेण या नारी अङ्गीकृता सा नारी न मोक्तव्या । त्वं त्वेवं तां कथं मुञ्च, कुलीनेन त्वया सुत ! । कथमेवंविधा श्रेष्ठिपुत्री त्यक्ताऽधुना इह ॥ १ ॥ सगुणं निर्गुणं चापि मुच्यतेऽङ्गीकृतं नहि । सकलङ्कं सकोट्यल्पं, चन्द्रं नोज्झति inelibrary.org Page #324 -------------------------------------------------------------------------- ________________ कथा। ॥३३५॥ ॥ श्रीभरते. धूर्जटिः ॥ २ ॥ तस्मादिमां प्रियां सद्य, आद्रियस्व मनोरमाम् । मातापित्रोर्वचः सम्यक्, क्रियते हितमिच्छुना दौपदीश्वरवृत्ती २ विभागे ॥३॥सागरस्ततः ताताग्रे पाह-प्रविशामि ज्वलत्यग्नौ, मज्जामि जलधौ पुनः। न पुनर्गेहिनीमेना, श्रयेऽहं दुःखदायिनीम् ॥१॥ अस्याः पल्या वपुःस्पर्शोऽङ्गारतुल्योऽस्ति निर्भरम् । तेनास्या अन्तिके स्थातुं, शक्यते न मया मनाक् ॥ २॥ एतच्छ्रुत्वा सागरदत्तः पुत्रिकायाः पार्थे समेत्यावग्-सागरो मनसाऽपि त्वां, न ध्यायति । सुते! मनाक् । वार्ता तिष्ठतु दूरे तु, ततोऽन्यं रमणं वृणु ॥ १॥ वयं वरं कुलीनं च, विनीतं हितकारकम् ।। त्वत्कृते आनयिष्यामि, दुःखं कार्य त्वयाऽत्र न ॥२॥ ततः सागरदत्तेन द्वित्रा वरा आनीताः ये स्वपुत्र्याः पाणि ग्रहणार्थं ते सर्वे तां सुप्तां मुक्त्वा गताः । ततः सागरदत्तेन रङ्क एको भिक्षार्थ मार्गयन् तत्र खगृहे आनीतः। || तं रत कर्पूरवासिताम्बुप्रक्षालिताङ्गं नानाविधभूषणभूषितं कृत्वा खां पुत्रीं तस्मै दत्ता सागरदत्तेन । सोऽपि al रङ्कस्तां सुकुमारिकामङ्गारतुल्यशरीरां ज्ञात्वा दध्यौ-किमङ्गारशकटीयं स्त्री ? राक्षसीयं वा ?। एवंविधां तां ॥ ३३५॥ प्रज्ञात्वा सोऽपि रङ्कः सुकुमारिकां त्यक्त्वा गतः। पुनर्जग्राह खर्परं रङ्कः । पृष्टः श्रेष्ठिना-भो महाभाग ! || किं त्वया मदीया पुत्री त्यक्ता ? । रङ्कोऽवक्-अग्निप्रवेशो वर्यः। न पुनरस्यास्तव पुत्र्याः स्पर्शः। ततः पूर्ववत्तां| Jain Educatan di Awainelibrary.org Page #325 -------------------------------------------------------------------------- ________________ Jain Educati पुत्रीं रुदतीं वीक्ष्य सागरदत्तस्तत्रैत्य पुत्रीं प्रति प्राह - पूर्वकृतकर्मणः कोऽपि न छुट्यते । यतः" सूर्योऽपि भ्राम्यति व्योम्नि, गुणी भिक्षामटाट्यते । मूर्खोऽपि सम्पदं भुते, विपाकात् पूर्वकर्मणाम् ॥ १ ॥ आरोहति गिरिशिखरं समुद्रमुल्लंघ्य याति पातालम् । विधिलिखिताक्षरमालं फलति कपालं न भूपालः ! ॥ २ ॥” ततः सुकुमारिके ! प्राक्कर्मच्छित्त्यै दानं देहि । तपः कुरु । शान्तात्मा त्वं तिष्ठ । ततः सा सुकुमारिका सन्तोषं कृत्वा | जैनधर्मं कुरुते स्म । तस्या गृहे एकदा साध्व्यो विहृत्यर्थं समागमन्। तया शुद्धान्नपानैर्भावतः प्रतिलाभिताः साध्व्यः । तासां साध्वीनां पार्श्वे सुकुमारिका दीक्षां जग्राह । सा सुकुमारिका पूर्वार्जितनिबिडकर्मच्छिदे दुष्करं तपः कर्तुं लग्ना । कदाप्येषा सुकुमारिका प्रवर्तिनीं प्रणम्य प्राह-जनरिक्ते वने गत्वा, रवौ दत्तेक्षणा स्फुटम् । एकाग्रमानसा षष्ठाष्टमादिसत्तपः परा ॥ १ ॥ आतापनामहं कर्तुं वाञ्छामि साम्प्रतं किल । पूर्वसंसारसम्बन्धि, कर्म बहस्ति मे दृढम् ॥ २ ॥ प्रवर्तिनी जगौ वत्से !, स्वच्छे आतापना मनाक् । युज्यते बहिरुद्याने, कर्तुं साध्व्या कदापि न ॥ ३ ॥ सुकुमारिका जगौ - यद्यपि बहिरुद्याने आतापना कर्तुं साध्व्या न युज्यते, तथाप्यहं बहिरुद्याने कर्मच्छेदायातापनां करिष्ये । आदेशं देहि । बलादादेशं प्राप्यातापनां लातुं सुकुमारिका बहिरुद्याने गता Page #326 -------------------------------------------------------------------------- ________________ ॥ श्रीभरतेश्वरवृत्ती २ विभागे ॥ ३३६ ॥ Jain Education सप्ताष्टौ दिनानि । एकदा यावत्सुकुमारिका आतापनां ला लग्ना तावदकस्मादेका वेश्या तत्रागता । सा कीदृशी अस्ति ? । एकस्य नरस्योत्सङ्गे सुप्तां नारीं वेश्यां सुकुमारिका ददर्श । द्वितीयो नरस्तस्या मस्तके पुष्पावतंसं बध्नाति । तृतीयो नरस्तालवृन्तेन वातप्रक्षेपं करोति । चतुर्थो नरस्तस्या मस्तकस्योपरि छत्रं धत्ते । पञ्चमस्तस्या अङ्गे विश्रामणां | कुरुते स्म । एवंविधां गणिकां दृष्ट्वा सुकुमारिका दध्यौ - असौ नारी धन्या । यस्याः पञ्च नरा एवंविधां शुश्रूषां कुर्वन्ति । अहं तु पुनः पुनः पुरुषेण त्यक्ताऽस्मिन् भवे । ततः सुकुमारिका एवं निदानं चकार-यद्याचीर्णस्य चेदस्य, तपसोऽ| स्ति फलं मम । तदानीं देवदत्तेव भवेयं पञ्चभर्तृका ॥ १ ॥ साध्वीभिः सा तथा तपस्यन्ती निदानं कुर्वती यदा न निवृत्ता तदा सुकुमारिका पृथगुपाश्रये स्थापिता । क्रमात् संलेखनामष्टौ मासान् कृत्वा नवपल्योपमस्थितिका सुरी सौधर्मे बभूव । ततश्युत्वा सा सुरी अस्मिन् काम्पील्यपुरपत्तने द्रुपदभूपतेः पुत्री द्रौपदी पञ्चानां पाण्डवानां कण्ठे वरमालां चिक्षेप | निदानकर्मत एवमस्याः कर्मोदयः समागात् । कर्मणः पुरतः कोऽपि न छुटति । यतः - " किं करोति नरः प्राज्ञः, प्रेर्यमाणः स्वकर्मभिः ? । प्रायेण हि मनुष्याणां, बुद्धिः कर्मानुसारिणी ॥ १ ॥ यदुपात्तमन्यजन्मनि शुभमशुभं वा स्वकर्म परिणत्या । तच्छक्यमन्यथा नैव कर्तुं देवासुरैरपि हि ॥ २ ॥ द्रौपदीकथा । ॥ ३३६ ॥ Page #327 -------------------------------------------------------------------------- ________________ ततो बहुभिर्जनैस्तदा जिनधर्मः प्रपेदे। ततो द्रौपदी पञ्चभिः पाण्डवैः वारकेण स्वस्खदिने भोक्तव्या, यस्मिन् दिने यस्य वारकः तस्मिन् दिनेऽन्येन नागन्तव्यम् । अन्येद्यौपदी यावदन्तःपुरे स्थिता खात्मप्रमाणमादर्श विलोकयति तावदितो नारदस्तत्रागात्। तदा द्रौपदी खवपुः पुनः पुनर्विलोकयन्ती मनसाऽपि न सम्भावयामास । ततो नारदो रुष्टः।। तत उत्थाय धातकीखण्डमध्यस्थापरकङ्कापुर्यां ययौ । तत्र पद्मोत्तरो राजा राज्यं कुरुते स्म । तस्याग्रे यावन्नारदो गतः तावत् पद्मोत्तरो राजा जगौ। क क गतस्त्वं ? । कुतोऽत्रागाः । नारदोऽवग्-हस्तिनागपुरेऽहं गतः। तत्र पञ्चानां पाण्डवानामन्तःपुरे यादृशी द्रौपदी अस्ति तादृशी तवान्तःपुरे नास्त्येकाऽपि पत्नी। ततः स पद्मोत्तरो राजा तामङ्गीकर्तुकाम एकं देवमाराध्य द्रौपदीं खपार्श्वे आनिनाय । ततः पद्मोत्तरो राजा जगौ-भो द्रौपदि ! त्वं मया सह भोगान् भुंक्ष्व । इदं राज्यं तव वर्तते । पट्टकूलादि त्वं गृहाण । सर्वासां पत्नीनां त्वं मुख्या भव । त्वां पृष्दैवाहं सर्व कार्य करिष्यामि । तदा बहुभिः प्रकारैस्तस्याः शीलं खण्डितुमुपक्रमः कृतो. राज्ञा । तस्या द्रौपद्या मनागपि न मनो विकारं गतम् । द्रौपदी पञ्चपरमेष्ठिनमस्कारं कुर्वाणा षष्ठाष्टमादितपःमरते. ५७ INपरा बभूव । इतः पञ्चापि पाण्डवाः कृष्णपार्श्वे गत्वा द्रौपदीगमनवृत्तान्तं प्रोचुः । कृष्णोऽवग्-साम्प्रतं न For Private Personal Use Only in Education Mainelibrary.org Page #328 -------------------------------------------------------------------------- ________________ कथा। ॥श्रीभरते- ज्ञायते केन द्रौपदी हृता ?। इतो नारदः पुनस्तत्र कृष्णपाधैं समागात् । कृष्णोऽवग-भो नारद! त्वया कुत्रचिद् द्रौपदीश्वरवृत्ती द्रौपदी दृष्टा ? । नारदोऽवग्-धातकीखण्डमध्यस्थापरकङ्कास्वामिनः पद्मोत्तरस्य राज्ञोऽन्तःपुरे द्रौपदीतुल्या नारी || २ विभागे N एका दृष्टा । ततः कृष्णः पञ्चभिः पाण्डवैः सह सुस्थितदेवमाराध्य षडपि रथस्थाः समुद्रमध्ये भूत्वा तत्रापर कङ्कापुर्या बहिर्गताः । प्रथमं कृष्णं निषिध्य पाण्डवैः पद्मोत्तरेण सह युद्धं कृतम् । तत्र पाण्डवैरेरितम् || ततः कृष्णेन तत्र युद्धं मण्डितम् । तेनापरकङ्केशेन पद्मोत्तरभूपेन सम्मुखं समेत्य पाण्डवैः कृष्णेन च सह युद्धं ||५|| कृतं। पद्मोत्तरो भग्नो। वप्रमध्ये प्रविश्य प्रतोली दृढं दापयित्वा मध्ये स्थितः। ततः कृष्णः प्राकारस्योपरि स्थित्वा ।। नरसिंहरूपं कृत्वा वनं तथा कम्पयामास यथा राज्ञो वपुरपि चकम्पे । लोकानां तदानीं गृहाणि पेतुः । पद्मो-16 त्तरो राजा बिभ्यत् कृष्णस्य पार्श्वे समेत्य प्रणणाम। कृष्णस्य पादयोः पतित्वा क्षमयामास । मया मौढ्यं कृतं । प्रथमं यद् दौपदी हृता। द्वितीयं मौढ्यं मया कृतं भवता सह युद्धं कुर्वता । ममोपरि कृपां कुरु । द्रौपदीमङ्गी-IN||॥ ३३७ ॥ कुरु । उत्तमानां प्रणामान्तः कोपो भवति। ततः कृष्णेन स्वरूपं कृतं । पुरमध्ये नीतः कृष्णः। पद्मोत्तरेण राज्ञा | भक्तिः कृता भोजनदानेन । द्रौपदी समानीयान्तःपुरात् कृष्णायार्पिता । ततः कृष्णो द्रौपदी महासती वाल Jain Education H a na For Private & Personel Use Only PREnelibrary.org LALI Page #329 -------------------------------------------------------------------------- ________________ Jain Education In यित्वा लात्वा पश्चाद्दलितः । इतस्तद्वीपोत्पन्नजिनपार्श्वे जम्बूद्वीपसत्कं कृष्णमागतं श्रुत्वा तत्रत्यो वासुदेवः समुद्रोपकण्ठे समागात् । द्वाभ्यां कृष्णाभ्यां शङ्खः पूरितः । शब्दौ मीलितौ । सागरमुत्तीर्य गङ्गातटे सर्वे समीयुः । पूर्वं पाण्डवा नावा नदीमुत्तीर्य कृष्णस्य बलं विलोक्यते इतिकृत्वा तैः नौर्न प्रेषिता । कृष्णो भुजाभ्यां नदीमुत्तीर्य पाण्डवपार्श्व प्राप । ततः कृष्णेन रुष्टेन राज्यमुद्दाल्य जगृहे । दक्षिणमथुरा दत्ता कुन्तीवचसा । द्रौपदी हृष्टा । ततः खगृहे समागता सती पुण्यं चकार । कृष्णो द्वारिकायां गतः । एकदा श्रीनेमिनाथस्तत्र समवासार्षीत् । तत्र कुन्ती पञ्चभिः पुत्रैस्तत्पत्नीभिः सह नेमिं नन्तुं गता । श्रीनेमिनाथेन धर्मोपदेशो ददे । तथाहि - " माणुसखित्तजाई, कुलरूवारुग्गमाउयं बुद्धी । सवणुग्गह सद्धा संजमो य लोगंमि दुलहाई ॥ १ ॥” इत्यादिधर्मं श्रुत्वा कुन्ती - द्रौपद्यौ पञ्चापि पाण्डवाः सम्यक्त्वमूलां द्वादशव्रतीं जगृहुः । क्रमात् पञ्चापि पाण्डवाः स्वं पुत्रं राज्येऽभिषिच्य कुन्ती द्रौपदीयुताः श्रीगुरुपार्श्वे दीक्षां ललुः । ततो द्रौपदी नानाविधं तपः कुरुते । अन्येद्युः श्रीशत्रुञ्जये | द्रौपदी साध्वी समागात् । तत्रापि बहुतपः कुर्वाणा क्रमादायुषः क्षये पञ्चमे खर्गे जगाम द्रौपदी । ततश्युत्वा क्रमात् स्तोकभवमध्ये द्रौपदी महासती मुक्तिं यास्यति । इति द्रौपदीमहासती कथा समाप्ता ॥ २९ ॥ elibrary.org Page #330 -------------------------------------------------------------------------- ________________ ॥ श्रीभरतेश्वरवृत्ती २ विभागे कथा। धारिणीकथा चन्दनबालाकथायां समस्ति ॥ ३० ॥ धारिणीसच्छीलपालनपरा, जीवाः सद्धर्मकारिणः । धारिणीव श्रयन्यत्र, परत्र च सुखश्रियम् ॥१॥ तथाहि-उज्जयिन्यां चण्डप्रद्योतो भूपः पृथ्वी प्रशशास न्यायाध्वना । तस्य भूपस्य द्वौ सहोदरौ-पालकगोपालको। मिथःप्रीतिभाजौ भवतः स्म । अन्येास्तत्र श्रीधर्मघोषसूरिः समागात् । तत्र धर्म श्रोतुं गोपालकोऽगमत् ।। " संसाराम्बुनिधौ सत्त्वा, ऊर्मिभिः परिघट्टिताः। संयुज्यन्ते वियुज्यन्ते, तत्र कः कस्य बान्धवः॥१॥ऋतुर्व्यतीतः परिवर्तते पुनः, क्षयं प्रयातः पुनरेति चन्द्रमाः । गतं गतं नैव तु सन्निवर्तते, जलं नदीनां च नृणां च । जीवितम् ॥ २ ॥” इत्यादि धर्मोपदेशं श्रुत्वा गोपालकः प्रव्रज्यां ललौ । पालकस्य द्वौ पुत्रौ बभूवतुः । एको|ऽवन्तिवर्द्धनो द्वितीयो राष्ट्रवर्द्धनश्च । द्वावपि धर्मकर्मशास्त्रं पठतः स्म ।-" रूपयौवनसम्पन्ना, विशालकुलN| सम्भवाः । विद्याहीना न शोभन्ते, निर्गन्धा इव किंशुकाः! ॥ १ ॥ विद्वत्त्वं च नृपत्वं च, नैव तुल्यं ॥ ३३८ ॥ कदाचन । स्वदेशे पूज्यते राजा, विद्वान् सर्वत्र पूज्यते ! ॥२॥” क्रमाद् द्वावपि पुत्रौ भूपपुत्र्यौ परिणायितौ । अन्येचुरसारसंसारसुखं क्षणभङ्गुरं मत्वा अवन्तिवर्द्धनराष्ट्रवर्द्धनयोर्यथायोग्यं राजपदवीं युवराजपदवीं च वितीर्य । oil o Jain Educati nal For Private & Personel Use Only M ainelibrary.org Page #331 -------------------------------------------------------------------------- ________________ IN पालकः संयम जग्राह । यतः-"जह चयइ चकवट्टी पवित्थरं तत्तियं मुहुत्तेण । न चयइ तहा अहन्नो दुब्बुद्धी खप्परं दमओ॥१॥” राष्ट्रवईनस्य भार्या धारिणी सच्छीलशालिनी बभूव । तस्याः पुत्रोऽवन्तिसेनोऽजनि । अन्यदा धारिणीमप्सरोनिभां वीक्ष्य राजा दूतीपार्थाद्ययाचे इति-मम पत्नी भव त्वम् । तदा तया जल्पितं-किमयं भूपो धन लज्जते लघुभ्रातृपत्नी याचमानः ?। परस्त्रीगमनात् पुरुषो नरकं याति । यतः- “ विक्रमाकान्तविश्वोऽपि, IN कापरस्त्रीषु रिम्सया । कृत्वा कुलक्षयं प्राप, नरकं दशकन्धरः!॥१॥ ते कह न वंदणिज्जा, रूवं दळूण परकलत्ताणं । धाराहयत्व वसहा वच्चंति महीं पलोयंता ? ॥ २ ॥ अलसा होन्ति अकज्जे पाणिवहे पंगुला होइ (गरा धन्ना)। परतत्तीसु य बहिरा जच्चंधा परकलत्तेसु ॥३॥ देवदाणगंधवा जक्खरक्खसीकनरा । बंभयारि नमसंति दुक्कर जे करंति ते ॥ ४ ॥” एतद्धारिणीप्रोक्तं भूपः श्रुत्वा गूढमनाः स्थितः । राजा दध्यौ-भ्रातरि जीवति एषा मां नाडीकरिष्यति। तेनादौ भ्रातरं हन्मि । पश्चादहमिमामङ्गीकरिष्यामि। एवं ध्यात्वाऽन्येद्य पो धारिणीमिच्छन् भ्रातरं हतवान् । धारिणी खकान्तं ज्येष्ठेन हतं मत्वा प्रच्छन्नं शीलरक्षार्थ सहसा कौशाम्ब्यां गता । धारिणी सगर्भा खं गर्भमनाख्याय समुत्पन्नवैराग्या महत्तरोपान्ते दीक्षा जग्राह । काले गर्भो ज्ञातो महत्तरया । हक्किता Jain Education Icona For Private & Personel Use Only hinelibrary.org Page #332 -------------------------------------------------------------------------- ________________ ॥ श्रीभरते- विभाग धारिणी कथा। ॥३३१॥ सा-भो धारिणि ! किमिदं त्वया कृतम् ?। धारिणी जगौ-मया दीक्षाग्रहणावसरे ध्यातं, यद्यहं गर्भस्वरूपमकथ- यिष्यं पुरा तदा त्वया मह्यं दीक्षा न दास्यते स्म ! । अतो मया गर्भस्वरूपं न प्रोक्तम् । ततः काले सुतोऽजनि । नाममुद्राभरणैरलङ्कृतं सुतं कृत्वा भूपगृहाङ्गणे मुक्तोऽङ्गजः। तदा क्षणान्तरेण तत्रागतेन जितसेनभृपेन गृहीतः स बालः । स्वगृहे नीत्वा पुत्रवत्तं स्थापयित्वा जन्ममहोत्सवपूर्व मणिप्रभ इति नाम दत्तं राज्ञा । क्रमाद्राज्ञि परलोकं गते मणिप्रभो राज्येऽभिषिक्तोऽमात्यैः कृतः । इतोऽवन्तिवर्द्धनो राष्ट्रवर्द्धनभ्रातृवधोद्भुतपश्चात्तापात् धारिणीपुत्रस्यावन्तिसेनस्य स्वपुत्राभावाद्राज्यं वितीर्य गुरुपार्श्वे दीक्षा ललौ । सोऽवन्तिसेनो बली मणिप्रभं भूपं दण्डं याचते स्म । दण्डादानेन सर्वबलेन कौशाम्बीमवन्तीसेनो वेष्टयामास । तदा मात्रा साध्व्या तया तत्राभ्येत्य खरूपमुक्त्वा सुतौ युद्धान्निवारितौ । मिलितौ परस्परं। प्रीतिभाजौ भूपौ जातौ । ततो द्वावपि भ्रातरावुज्जयिनी । प्रति चलितौ । मातापि महत्तरा तत्राभ्येति। धर्मोपदेशं ददौ । यतः-"धर्माज्जन्म कुले शरीरपटुता सौभाग्यमायुर्बलं, धर्मेणैव भवन्ति निर्मलयशोविद्यार्थसम्पत्तयः। कान्ताराच्च महाभयाञ्च सततं धर्मः परित्रायते, धर्मः सम्यगुपासितो भवतु वः स्वर्गापवर्गप्रदः ॥१॥” ततो द्वावपि भूपौ मातृपाघे सम्यक्त्वमूलं द्वादशव्रतं ललतुः । ॥३३९॥ in Education Malhelibrary.org Page #333 -------------------------------------------------------------------------- ________________ | मार्गे धर्मोपदेशं शृण्वानौ हावपि भ्रातरौ जिनेन्द्रधर्म कुरुतः स्म । धारिणी चिरं संयमं प्रतिपाल्य सर्वकर्मक्षयान्मुक्तिं । ययौ । इति धारिणीकथा समाप्ता ॥ ३० ॥ | वैयावृत्त्यं वितन्वानः, साधूनां सततं जनः । पुष्पचूलेव लभते, सद्यः केवलिसम्पदम् ॥१॥ देवाः कुर्वति सान्निध्यं, श्रद्धाशीलप्रभावतः । कलावत्या यथा रश्मिः, प्रियायाः शङ्खभूपतेः!॥२॥ तथाहि-इहैव जम्बूद्वीपे मङ्गलादेशभूषणे शङ्खपुरे प्रजानुकूलः श्रीमान् शङ्खभूपो राज्यं करोति स्म ।तं भूपमेकदा सिंहासनस्थं गजश्रेष्ठिपुत्रो दत्तो मुदा ननाम । राजा प्राह-भो दत्त ! यत् किञ्चित् कौतुकं दृष्टं भ्रमता भुवि तत्कथ्यतां त्वया। ततो जगौ-देवाहं ! देवशालपुरे गतोऽभूवं वाणिज्यार्थम् । वाणिज्यसागरे यस्मादस्माकं श्रीः प्रव-IN र्धते । तत्र यन्मया कौतुकं दृष्टं तस्य स्वरूपं वक्तुं न शक्यते । वदन्निति दत्तो नृपाग्रे चित्रपाटिकां न्यधात् । तत्र लिखितां काञ्चिद्वरां नारी विलोक्य देवीति मन्यमानो व्यधूनयत् भूपपुरन्दरः शिरः। ततो दत्तः सस्मेरं प्राहदेव ! नेयं देवी, किन्तु मानुषी विद्यते । राजाऽवक्-कस्येयं पुत्री ?। दत्तोऽवक्-देवशालपुरे विजयसेनभूपस्य भी Jain Educa t ion For Private Personel Use Only Shajainelibrary.org Page #334 -------------------------------------------------------------------------- ________________ ॥ श्रीभरतेश्वरवृत्ती २ विभागे कथा। श्रीमती प्रियाऽभूत् । तस्य च पुत्री कलावती रूपलावण्यपराभूतामरी विद्यते । सा विधातुराद्या सृष्टिरिव सती कलावतीक्रमात् सर्ववर्यधर्मकलाकुशला बभूव । उहाहयोग्यां तां पुत्री भूपो मत्वा विवाहमेलनचिन्तासागरे ममज्ज । इतोऽन्येद्युस्तया पुत्र्या पितुरग्रे प्रोक्तमिति । यो मे प्रश्नचतुष्टयीं पूरयिष्यति स एव मया परिणेतव्यः । ततो गाढतहरचिन्ताब्धौ भूपो निमग्नोऽतीवाभवत् । तस्याः पुत्र्या विवाहार्थ राजा स्वयंवरमण्डपं कारयामास । मासद्वयान्ते चैत्रशुक्लपक्षे एकादशीदिने लग्नमस्ति । सा पुनः कलावती जिनधर्मकुशलाऽस्ति ! । एतन्मया तत्र व्यवसायार्थ गतेन दृष्टम् । तत्र च पुरे विजयसेनभूपस्य जयसेनावं सुतं सर्पदष्टमहमजीवयम्। सुखासनसमारूढं कृत्वा राजा हृष्टस्तं पुत्रं स्वगृहमानयामास । ततो राजा मां सहस्त्राभरणादिदानात् सच्चकार पुत्रमिव । अन्यदा मां सभासमक्षं नरराजः समादिशत् । खबन्धोर्जयसेनस्य यथोपकृतं त्वया तथा स्वसुः कलावत्या अस्यास्तुल्यवरकथनेन । मां वरचिन्तासागरादुत्तारय । तदा त्वां योग्यं मत्वा तस्या रूपं चित्रपटे लिखित्वाऽहमत्राऽऽगमम् । इदं हि रूपं ॥ ३४० ॥ वर्णिकामात्रं तस्या इहानीतं प्रभुविलोकनाय । यादृशमस्ति तस्या रूपं तादृशं देवोऽपि वक्तुं न क्षमः । यावती प्रभा भानोः प्रतिबिम्बेऽपि किं तादृशी दृश्यते ? । तद्विम्बं पश्यन् भूपः क्षणं मुकुलितेक्षणो।धूनयित्वा च शिरो| Jain Education L o nal For Private & Personel Use Only l inelibrary.org Page #335 -------------------------------------------------------------------------- ________________ दत्तं प्रति तदैवं मधुरमूचिवान् ( एषा मां समीहिष्यते कथम् ।?) ततस्तं राजानं खिन्नं दत्तः प्राह-वामिन् ! न क्रियते खेदः, चेतसा शकुनैः पुनः । नूनं कलावती सैव, पत्नी तव भविष्यति ॥ १॥ परमाराध्यतां देव!, द्रुतं वागीश्वरी सुरी । यथा प्रश्नचतुष्टय्या, निर्णयो ज्ञायते त्वया॥ २॥ ततः श्रीशङ्खभूपो ब्रह्मचर्यादिक्रियादिभिर्वाग्देवीं तथा तोषयामास यथा सा प्रत्यक्षीभूयावदत् । यतः त्वत्पाणिपातयोगेन, शालभञ्ज्यपि तत्क्षणात् ।। | कर्ता कलावतीप्रोक्तप्रश्नानां वर्णनिर्णयम् ॥ १॥ प्रणम्य देवीं वचनं जग्राह । ततो देवी तिरोदधे । ततः कृतकृत्यो भूपः समं दत्तेन सत्वरं प्रतस्थे देवशालपुरं प्रति।तं भूपमागच्छन्तं श्रुत्वा विजयसेनो नृपोऽपि विजयं| || पुत्रं शङ्खभूपतेः सम्मुखं प्रैषीत् । शङ्खस्य विजयो मिलितः । पुरमध्ये समहं प्रवेशितः स शङ्खो विजय सेनेन । अथ स्वयंवरे भूपाः समीयुः । उपविष्टा मञ्चोन्मञ्चेषु । शङ्खोऽप्युपविष्टः । ततः सुखासनारूढा सखी-IN परिवृता धृतातपत्रा कलावती स्वयंवरमण्डपे आययौ। अथ प्राहरिकप्रतिहारीमुखात् समस्याचतुष्कं पृथक् पृथक् | कलावती पपृच्छेति-को देवः १ को गुरुः २ किं वा, तत्त्वं ३ सत्त्वं ४ च कीदृशम् ? । स्पष्टीकर्ताऽर्हति स्पष्टं, कलावत्या वरस्रजम् ॥१॥ स्वस्खप्रज्ञानुसारेण, ततः सर्वेऽपि भूधवाः। उत्तरं प्रददुनैव, मेने सा परमाहती ॥ २ ॥ Jain Educatio C itional For Private Personel Use Only Page #336 -------------------------------------------------------------------------- ________________ कथा। श्रीभरते- ततः शङ्खभूपः प्राह-एषा पाञ्चाली स्तम्भस्था अनयोक्तायाः प्रत्युत्तरं कथयिष्यति । इत्युत्तवा पाञ्चालीमूर्ध्नि पाणि-कलावतीश्वरवृत्ती २ विभागे IN कुशेशयं शङ्खभूपो ददौ यावत्तावत् स्तम्भस्था पाञ्चाली प्राह प्रश्नप्रत्युत्तरमिति-वीतरागः परो देवो १, महाव्रतधरो गुरुः २ । तत्त्वं जीवदया ज्ञेया ३, सत्त्वं चेन्द्रियनिग्रहः ४ ॥ १ ॥ ततः प्रमुदिता पूर्णकामा । ॥३४१॥ कामं कलावती । कण्ठे श्रीशङ्खभूभर्तुश्चिक्षेप वरणस्रजम् ॥ २ ॥ ततः कलावतीशीलप्रभावेण महौजसः । । सामर्षा अपि भूपाला, न शङ्ख प्राभवंस्तदा ॥ ३ ॥ ततस्तयोर्विवाहोत्सवः कृतो मातापितृभ्याम् । ततो राजा परिणयने वराय जात्येभाश्वादीन् बहून् ददौ । मुत्कलाप्य श्वशुरवर्ग शङ्खभूपतिः कलावतीयुतः प्रतस्थे खपुरीं । का प्रति । दत्तोऽपि विजयसेनभूपादेशात् कलावत्या सह चचाल। एकस्यन्दनमारूढौ तौ दम्पती महामहोत्सवपुरस्सरं || पुरमध्ये प्रविविशतुः । तया कलावत्या समं सुखमनुभवन् शङ्खभूपो भूयांसमनेहसं समक्षिपत् । अन्येयुः स्वप्ने । पीयूषकुम्भं प्रपूर्णमालोक्य पत्युः पुरः प्राह कलावती । श्रुत्वैतत्स्वरूपं भूपो हृष्टः प्राह-भो भद्रे ! तव पुत्रो वर्यो ३४१॥ न भविष्यति । इतः मौक्तिकं ताम्रपर्णा वा, देव्या गर्भ दधानया।अष्टमासी व्यतिक्रान्ता, विंशत्याऽभ्यधिका दिनैः । ॥प्रसूयते किल स्त्री प्राग, पितृगेहे इति श्रुतिः। विजयः खनरान् प्रैषीदित्यावातुं कलावतीम् ॥२॥तेषां भृत्यानां । Jain Educationa lional For Private Personal use only ainelibrary.org Page #337 -------------------------------------------------------------------------- ________________ हस्तेन, सांशुकामङ्गदद्वयीम् । भगिन्यै प्रेषयामास, मूर्त स्नेहमिवात्मनः॥२॥ते भृत्यास्तत्र गताः। राज्ञोऽग्रे कथित तैः-कलावतीं प्रेषय पितृगृहे। राज्ञा न मानितम् । ततस्ते कलावत्यै सांशुकामङ्गदद्वयीं कुशलोदन्तकथनपूर्व ददुः। ततस्ते पश्चाद्गताः । बन्धुस्नेहात् करे धृत्वा, तदानीमङ्गदे मुदा । भुजामूले महादेवी, वयस्याभिरनीनहत् ॥ १॥ ततः कलावती वर्षे अङ्गदे भुजामूले बढे दृष्ट्वा प्रमोदमेदुरा सखीभिः सह गवाक्षस्था वार्ता कर्तुं लगा । अहो | प्रेमा प्रस्थिते हि, मयि तस्य चिरायुषः । येनेदमद्भुतं प्रैषि, केयूरद्वयमद्य मे! ॥ १॥ चिरादय मया प्राप्त, वस्तु तत्पाणिसङ्गतम् । शोभते स्म तथा जातं, जन्म मे सफलं स्फुटम् ! ॥ २ ॥ सख्योऽप्यूचुर्महादेवि, तस्य विश्वाभिनन्दिनः । चन्द्रस्येव कुमुदत्यां, त्वयि प्रेमातिरिच्यते ॥ ३ ॥ तदानीमेतज्जल्पमानां कलावती ॥ सखीभ्यां राजा गवाक्षस्याधस्ताद् व्रजन् अशृणोत् । ततः समुत्पन्नातीवकोपो भूपो दध्यौ-एवंविधं कलावत्या, यद्यकृत्यं प्रजायते । तदा विधोः समुत्पन्नाऽङ्गारवृष्टिरसातकृत् ॥१॥ बहिरेव ध्रुवं रक्तां, गुञ्जामिव चलेक्षणाम् ।। घिगिमां कपिवत् कामजाड्यलोलो नरः स्फुटम् ॥ २॥ तदिमां महाऽसतीमङ्गमाल्यमिव त्यजामि । इति गूढं। ध्यायन् भूपः स्वस्थाने समागात् । ज्ञात्वा कलावत्या दुःखागमनं द्रष्टुमशक्नुवानो रविरस्तं गतः । प्रच्छन्नं नृपेण । a Jan Educati on For Private Personal use only how.jainelibrary.org Page #338 -------------------------------------------------------------------------- ________________ ॥ श्रीभरते. कथा। श्वरवृत्ती २ विभागे ॥३४२॥ मातङ्गयुगलमाकार्य प्रोक्तम्-इयं कलावती वने त्याज्या युवाभ्यां । हस्तयुगं साङ्गदं छित्त्वा युवाभ्यामानेयं मम कलायतीपार्श्वे । ततस्तौ मातङ्गौ कलावती वने निन्यतुः। प्रोचतुश्च तौ-देवि ! न ज्ञायते सम्यक् केन दोषेण राजा त्यांनी त्याजयति ? । तव साङ्गदे भुजे छेत्तुमादेशो दत्तोऽस्ति। राज्ञ आदेशः कृतो विलोक्यते एवं । कलावती जगौVIभो मातडौ! युवयोर्न दूषणं। पत्युश्चापि न दूषणं । मम कर्मण एव दूषणम् । ततस्तौ मातङ्गौ तस्याः कलावत्याःसाङदे भुजे छेदयामासतुः। तदा कलावत्योक्तं तयोरग्रे-मम कर्मणेदं कृतं, तेन को दोषो भवतोः?। तौ मातङ्गौ भुजे साङ्गदे । लात्वा स्वपुरं प्रति चेलतुः। इतस्तत्र कलावती पुत्रमसूत । कलावती पुत्रं प्राह-तव यदि पितुर्रहे जन्माभविष्यत् । | तदाऽनेकवाद्यनिनादाद्युत्सवः पित्रा करिष्यते स्म । अत्र तु शृगालादिशब्दैरुत्सवो जायमानोऽस्ति । इतस्तत्र नदीपूरो वृक्षादीनुन्मूलयितुमारेभे। परमेष्ठिनमस्कारं स्मृत्वा सा प्राह-पतिव्रताधर्मो यदि मे त्रिशुद्धया पालितोऽभूत् शीलं च पालितं मया सम्यग् भवति तदा मदीयौ भुजौ पुनवौं भवेतां, नदीप्रवाहश्चानुकूलो भवतु। ततः शीलप्रभावेण ॥ ३४२ ॥ तस्या भुजौ पुनर्नवौ जातौ । अत्रान्तरे कश्चित्तापसस्तत्राभ्येत्य प्राह-तवात्र स्थातुं न युक्तं । यतो भवती प्रासूत पुत्रम् । ततः कलावती जगौ-देवगुरुप्रसादात् सर्व वयं समस्ति । ततः सा कुलपतेः पाद्यं गता । For Private in Education Intematon F Personal Use Only inelibrary.org प Page #339 -------------------------------------------------------------------------- ________________ || कुलपतिना पृष्टा दुःखकारणं कलावती खवनवाससम्बन्धं प्राह । तापसाधिपतिः प्राह-भद्रे ! मा खियेथाः वृथा। जानाम्यहं लक्षणैस्तव श्रेयांसि पुनर्भविष्यन्ति । एवमाश्वासिता तेन हृष्टा कलावती विजयसेनभूपपुत्री तापसीभिः समं तस्थौ । इतस्ताभ्यां मातङ्गाभ्यां कलावत्याः साङ्गदे भुजे भूपाय दत्ते । राजा तु तयोरङ्गदयो-IN विजयसेनाख्येत्यक्षराणि वीक्ष्य साकुलो दत्तमाहूय पप्रच्छ-को नु देवशालापुरादत्रागात् कल्ये ?। तेनोक्तं-तत्रनात्या राजभृत्या आगता अभूवन् । देव्याः कृते भ्रात्रा अङ्गदवयं प्रेषितं विजयेन । तस्याः पार्थे समस्ति । श्रुत्वै-IAll तद्भूपो वज्राहत इव क्षणं भूत्वा सिंहासनात् पपात मुमूर्छ च । कथश्चिञ्चन्दनादिभिश्चैतन्यं लम्भितो राजा पश्चात्तापपरो वक्षस्ताडयन्निदमूचे । यतः-अहो मे मूढकारित्वमहो मे मन्दभाग्यता। अहो मे निर्विचारित्व-INI || महो मम कुशीलता !॥१॥ किमेतदित्यसौ पृष्टो, विलपन्निति मत्रिभिः । सलजं सानुतापं च, सपूत्कार-II मयोऽवदत् ॥२॥क यामि किमु वा वच्मि, क विशामि करोमि किम् ?। आत्मनैव मयाऽऽत्माऽसौ, हन्त कष्टे निपा-1 शातितः ॥ ३ ॥ अनादृत्य कुलाचारमप्यचिन्त्य निजोचितम् । धर्मच्छेदमनालोच्य, हा किं चक्रे दुरात्मना ? ॥ ४ ॥ लक्ष्मेव चन्द्रलेखायां, दुग्धे पूतरकानिव । हा हा ! दोषमसम्भाव्यं, तस्यां कथमभावयम् ? ॥ ५॥ तत् कस्य | भरते. ५८ Jain Education ine mal For Private & Personel Use Only NEnelibrary.org Page #340 -------------------------------------------------------------------------- ________________ ॥ श्रीमरतेश्वरवृत्ती २ विभागे ॥ ३४३ ॥ दर्शयिष्यामि स्वकीयमाननं । मया मौढ्यांत् प्रिया त्यक्ता । ततः प्रगुणीकृत्य चितामहं काष्ठभक्षण करिष्यामि' ततोऽमात्याः प्रोचुः - स्वामिन् ! एका तावन्मृता देवी केनापि निजकर्मणा । द्वितीयं त्वमात्महत्यां कर्तुमिच्छसि तस्माद्विवेकिन् ! अमुं कदाग्रहं मुञ्च । इत्यादि पौरामात्यानां युक्तियुक्तवचांस्यप्यनादृत्य नृपो वेगान्मृत्यवे काननेऽगमत् । समयज्ञो गजश्रेष्ठी कालक्षेपचिकीः मधुराक्षरमाह स्म श्रीशङ्खधरणीधवम् - भो राजन् ! दिनेशान् जिनेन्द्रानर्चय तवापदो गमिष्यन्ति । ततः प्रथमं जिनं पूजयितुं श्रीजिनप्रासादे गतो राजा । तंत्र जिनं पूजयित्वा ततोऽमिततेजसं मुनिं वन्दितुं गतः । मुनिरिति देशनां ददौ - "जीवाः संसारकान्तारे, पूर्वकर्मवशेरिताः वातप्रम्य इव व्यर्थं भ्राम्यन्ति भ्रान्तिसम्भृताः ॥ १ ॥ सुखं सुखमिति भ्रान्ता, दुःखपृक्ताः पदे पदे ! जीवाः क्लिश्यन्ति संसारे, वातोद्धूतपलाशव (तू) ॥ २ ॥ कल्पद्रुमिव मा हाषद्, भवोद्विनों भवी हहा । न सेवते जिनाधीशं, परत्रेह च शर्मदम् ! ॥ ३ ॥ दुष्प्रापं प्राप्य जन्मेदं भवकोटिषु दुर्लभम् । कर्तव्यो हि तथा धर्मो, यथा स्यान्मुक्तिशर्म च ॥ ४ ॥ मुनेर्वचनमाकर्ण्य, सद्यः सञ्जातनन्दथुः । विशश्राम विशामीशस्तत्रैव खलु तां निशम् ॥ ५ ॥ अथ विभातकल्पायां निशि स्वप्नमालोक्य भूपो गुरोः पुरतः प्राह - "अपक्कैकफला Jain Education onal कलावती कथा । ॥ ३४३ ॥ jainelibrary.org Page #341 -------------------------------------------------------------------------- ________________ वल्ली, पतिता कल्पपादपात् । आरुरोह पुनः पूर्णफला सा तत्र तत्क्षणात् ॥१॥” तं स्वप्नं श्रुत्वा गुरुराह-भवान् कल्पवल्लीमहीरुहः, वल्ली प्रिया ते, साऽसूत पुत्रं, साऽत्र समेष्यति। ततो हृष्टो राजा। पुरमध्ये समागात् ।। जनांस्तां द्रष्टुं प्रैषीत् । दत्तोऽपि भूपप्रेषितो वनाद्वनं भ्रमन् तापसवनमेकमद्राक्षीत् । तत्र गत्वा दत्तः कलावतीसम्बन्धं तापसं पप्रच्छ । प्रोवाच मुनिः-भद्र ! किं तया कार्य तव ?। दत्तोऽवग्-शङ्खभूपस्य प्रिया न लभ्यते।। तेन स भूपः प्रियावियोगान्मरिष्यति । ततो मुनिराह-अस्मिन् वने एका स्त्री सपुत्राऽस्ति । ततो दत्तः कलावती द्रष्टुं निर्ययौ। दूरतो दत्तमालोक्य, जाग्रच्छोका कलावती। रुरोद रोदसीकुक्षिम्भरिपूर्णप्रतिस्वनैः॥१॥ दत्तः प्राह स्वसर्मा त्वं, रोदीः कर्मफलं ह्यदः।अभुक्त्वा प्राग्भवोपात्तं, न मुच्यन्ते जिना अपि ॥ २ ॥ यतः-तद्विवेकिनि! धीरत्वमादाय रथमारुह । खदर्शनसुधावृष्टया, नृपमाश्वासय द्रुतम् ॥३॥ पश्चात्तापपरो भूत्वा, वह्निमहाय सोऽवि शत् (विशन्नहाय सोऽनलम् )। दिनमद्यतनं कष्टात्, स्थापितोऽस्ति नरेश्वरः॥४॥कुलीना मानमुन्मुच्य, प्रियIN कारुण्यतस्ततः। नत्वा कुलपतिं सद्य, आपप्रच्छ कलावती ॥५॥ ततस्तेनापि दत्ताशीः, प्रहिता हितमिच्छुना। चचाल सह दत्तेन, साङ्गजा विजयाङ्गजा ॥ ६॥ आकाथ पुरोपान्ते समायातां कलावती राजा हृष्टः पुरप्र-al Jain Education anal For Private & Personel Use Only LSMainelibrary.org Page #342 -------------------------------------------------------------------------- ________________ कथा। ॥ ३४४॥ ॥श्रीभरते. वेशमहोत्सवं तस्याश्चकार । प्राह च भूपः-निर्दोषाऽपि तथा भद्रे !, यन्मया त्वं विडम्बिता । मोचिता च वनेकलावतीश्वरवृत्ती २ विभागे तन्मे, क्षम्यतां देवि! दुष्कृतम् !॥१ततः कलावतीयुतो राजा सुखेन राज्यं चकार । कलावतीपुत्रस्य जन्ममहो-IN INत्सवं कृत्वा स्वप्नानुसारतः पुष्पकलशेत्यभिधां खसूनोर्ददौ । कलावत्याऽन्यदोक्तं-खामिन्नहं केन दोषेण त्वया 0 वने त्याजिता? । राजाऽवक्-भो भद्रे! त्वयि दोषो न मनाग विद्यते । किन्तु ते प्राग्भवाचीर्ण कर्म तत् विद्यते।। मया त्वं भुजे साङ्गदे दधाना सखीपार्श्वे (दृष्टा, त्वं) 'तेन प्रेमपात्रेण मे इदं दत्त'मिति प्राह तदा तच्छ्रतं मया। ततो मया रुष्टेन तव भुजच्छेदः कारितः। भूपोऽवग्-प्रिये ! श्रीअमिततेजा मुनिर्वने समागतोऽस्ति । तस्य पार्श्वे गत्वा तव प्राग्भवखरूपं पृच्छ्यते साम्प्रतम् । ततः कलावतीयुतो राजा मुनिपार्श्वे धर्म श्रोतुं ययौ । देशनान्ते महीपालः। पप्रच्छ-भगवन् ! किं कर्म कृतं कलावत्या परभवे ? । येन कर्मणा निर्दोषाया अस्या मया कथं (कृप) छेदितौ । मुजौ ? । मुनिः प्राह-अस्ति श्रीमद्विदेहोव्यां श्रीमहेन्द्राह्यं पुरम्। तत्र नरविक्रमो राजा राज्यं चकार । लीला-IN वती तस्य जाया। असूत पुत्री सुलोचनाम्।मातापित्रोर्महाप्रेमपात्रं सुलोचनाऽभूत् । सा प्राप तारुण्यं क्रमात् । Kel पुत्र्यामुत्सङ्गस्थितायां भूपस्य केनचित् राजकीर उपायनीकृतः। ततः कौतुकिना राज्ञा पृष्टः कीरःप्राहाशीर्वादवच ॥३४४1 Jain Educationallammal For Private & Personel Use Only wwjainelibrary.org Page #343 -------------------------------------------------------------------------- ________________ - नेन ।-स्फुरत्तमःक्षपाघाती, राजतेजोऽभिवर्धकः । भाति प्रतापभानुस्ते, राजन् ! विश्वावभासकः ॥ १॥ प्रीतेन राज्ञा तस्मै नराय बहुदानं दत्त्वा पुत्र्यै राजशुको दत्तः। सुलोचना हृष्टा । तं शुकं गृहीत्वा स्वस्थाने समेत्य स्वर्ण॥ पञ्जरेऽक्षिपत् ।-शर्कराशकलैः शालिदाडिमाफलभक्षणैः । हारहूरादिपानैश्च, प्रमोदात्तमपोषयत् ॥ १॥ तं शुकं । करस्थं हृदयस्थं अंससंस्थं पञ्जरस्थं पाठयन्ती सुलोचना व्यनोदयत् । यतः-भोजने शयने राजस्थाने पाने वने गृहे । योगीव मानसैकाग्र्यं, नामुञ्चत्तं सुलोचना ॥१॥ अन्येयुर्वने तं शुकं गृहीत्वा सखीयुता गता। तत्र सीमन्धरप्रासादे शुको दृष्ट्वा श्रीवीतरागं चेतस्यचिन्तयत् । 'दृष्टपूर्वमिदं बिम्बमीदृक् क्वापि मया पुरे'ति भाव यन् जातिस्मृति प्राप्य पूर्वभवं शुकः सस्मार । चारित्रं सुगतिप्रदं पूर्वभवे प्राप्तवान् । अध्यैषि सर्वशास्त्राणि, क्षयोपशमतस्ततः। क्रियां पुनरकाष न, सर्वथा पठनैकधीः॥१॥ वस्त्रपुस्तकपात्रादिमूर्छानूदिततत्त्वधीः । परोलापकारिणीकृत्य, मुधा ज्ञानमहारयम् ॥ २॥ व्रतं विराध्य पर्यन्तमसंसाध्य मुधाव्रतः । विपद्य काननेऽमुष्मिन्नहं 21 राजशुकोऽभवम् ! ॥ ३ ॥ प्राग्भवाभ्यासितविद्यावशात् तिर्यग्भवेऽपि पण्डितोऽभूवम् । तत्कथं ज्ञानदीपेऽहं, करप्राप्तेऽप्यपुण्यवान् । तिर्यग्जन्मोदधौ मग्नः, स्खलच्चरणपद्धतिः ? ॥१॥ अतः परं प्रभु श्रीसीमन्धरं प्रणम्य Jain Education For Private Personal Use Only Page #344 -------------------------------------------------------------------------- ________________ कथा। ॥ श्रीभरते- मया भोक्तव्यमित्यभिग्रहं शुको ललौ । सुलोचनाऽपि तीर्थेशं, नत्वाऽभ्यर्च्य च भक्तितः । सपञ्जरं तमादाय, कलावती. श्वरवृत्तौ २ विभागे IN निजमन्दिरमासदत्॥१॥ कीरं करेऽन्यदाऽऽदाय, राजकन्या सुलोचना । भोक्तुं यावदुपाविक्षत्, स्मृत्वा खनियम || शुकः॥१॥ तावन्नमोऽरिहंताणमित्युक्त्वा च नभोऽध्वना । उदडीयत तीर्थेशं, नन्तुं चैत्यं जगाम च ॥३४५॥ ॥२॥ युग्मम् । खैरै सीमन्धरं नत्वा, तत्रैवाने त्रिशुद्धितः । विजहार फलाहारैः, प्रीतिश्रीकुसुमाकरैः ॥ ३ ॥ इतो राजतनूजायां, क्रन्दन्त्यां तद्वियोगतः। धावन्ति स्म तदादातुं, पयोधिं गरुडा इव ॥१॥ छिन्नपादपे ते राजसेवकाः शाखिनि निविष्टं तं शुकं बड्डा भूपालपुत्र्या अग्रे उपनिन्यिरे । सा प्रेममन्मनालापैः करेणादाय जगौ शुकमिति । जननीतुल्यां मां त्यक्त्वा कथं गतः। न विश्वासमतः परं तव करोमीति जल्पन्ती राजपुत्री सुलो चना शुकस्य गतिभङ्गाय पक्षौ चिच्छेद । ततस्तं काष्ठपञ्जरे चिक्षेप । शुकोऽप्यचिन्तयत् धिङ् मे !, पराधीनIत्ववेदनाः। क्रियां नाकरवं मूर्खः, स्वाधीनामपि हा तदा!॥१॥ सह कलेवर ! खेदमचिन्तयन्, ववशता हि पुनस्त-ICI॥ ३४५॥ व दुर्लभा । बहुतरं च सहिष्यसि जीव ! हे, परवशे नच तत्र गुणोऽस्ति ते ॥२॥ इत्यादिचिन्तापरः शुकश्चणिममुञ्चत् । दुःखितोऽभूत् । स मृत्वाऽनशनेनाथ कतिपयदिवसान्तरे देवः सौधर्मकल्पे भासुरोऽभूत् । सुलोचना । Jain Education eation a l For Private Personel Use Only Lainelibrary.org Page #345 -------------------------------------------------------------------------- ________________ कीरस्य दुःखान्मृत्वाऽनशनेन मृत्युना सौधर्मेऽभूत् प्रिया तस्य । बुभुजाते च तौ सुखम्। राजन् ! शुकजीवस्त्वं । शङ्खनामा त्वं ततच्युतो बभूव । सुलोचनाजीवः पुनरेषा कलावती। प्राग्भवे यत्कलावत्या पक्षौ छिन्नौ शुकस्य ते । तत्कर्मविपाकेन त्वयाऽस्याःछेदितौ करौ । सर्वस्य कर्मणोऽवश्यं, शुभस्याप्यशुभस्य च । दशधा बहुधा चैव, विपाकः | परिपच्यते ॥१॥ ततस्तौ शङ्खकलावत्यौ दम्पती जातिस्मृति प्राप्य चारित्राभिलाषिणौ बभूवतुः । निवेश्य खराज्ये पुत्रं पुष्पकलशाख्यं शङ्खकलावत्यौ गुरोः पार्श्वे दीक्षां जगृहतुः। प्रपाल्य चारित्रं चिरं तौ दम्पती वर्गमवापतुः। ततश्युतौ नृभवं प्राप्य प्राप्तसंयमकेवलज्ञानौ मुक्तिं गमिष्यतः। इति कलावतीकथा समाप्ता॥३१॥ MI पुष्पचूलाकथा अनिकापुत्राचार्यकथायां ज्ञेया ॥ ३२ ॥ पउमावई य गोरी, गंधारी लक्खमणा सुसीमा याजंबुवई सच्चभामा रुपिणि कण्हष्टमहिसीओuruM l शीलादिरुचिरं धर्म, कुर्वाणो मानवोऽनिशम् । सत्यभामेव लभते, साधुवादं पदे पदे॥१॥ तथाहि-द्वारवत्यां कृष्णो राज्यं करोति स्म । अन्यदा नारदो भ्रमन् केलिकुतूहली हरिमन्दिरमभ्यगात् ।। हरिः कतिचित् पदान् सम्मुखं गत्वा मुनि नमाम । तत्र स्थित्वा क्षणं क्रीडालोलःशुद्धान्तमीयिवान् मुनिः। तदा Jain Education I n For Private Personal use only d ainelibrary.org Page #346 -------------------------------------------------------------------------- ________________ कथा। ॥श्रीभरतेश्वरवृत्ती २विभागे ॥ ३४६॥ सत्यभामा वदनं दर्पणे वीक्षमाणया नारदो न नमस्कृतः । देवाधीश्वरप्रिया अपि ममावज्ञां न कुर्वन्ति । सत्यभामास्म । एषा पुनरहंयुत्त्वादौचित्यमपि नाचरत् । क्रुद्धो नारदो व्योममार्गेण कुण्डिनपुरं गतः। रुक्मिराजखस्रा । 2 रुक्मिण्या सत्कृतस्तत्र । ततस्तस्याः पुरो हरिगुणानाचष्ट । कृत्वाऽनुरागिणीं विष्णौ तां रुक्मिणी तस्या रूपं चित्रपटे लिखित्वा कृष्णस्य दर्शयामास । कृष्णोऽवग्-कस्या रूपमिदं ? । नारदो जगौ-रुक्मिभूपतेर्लघुः खसा रुक्मिणी । कन्येयम् । तदा तेन वर्ण्यमानान् गुणानाकर्ण्य कृष्णोऽनुरागभारं बभार तस्याम् । कृष्णः प्राह-भो | ऋषे! तथा कुरु यथा ममेयं पत्नी भवति । मुनिराह-मया त्वय्यनुरागिणी भृशं कृताऽस्ति । दूतं तत्र प्रेष्य । मार्गय तां त्वम् । अहं तथा करिष्ये यथा तव पत्नी भविष्यति । विचारो न कर्तव्यः । कृष्णोऽभ्यर्च्य तं रुक्मिणी याचितुं दूतं प्राहिणोत् रुक्मिणं प्रति । दूतस्तत्र गत्वा कृष्णोक्तं प्रोक्तवान् । ततो रुक्मी प्राहगोपाय भगिनीमहं न दास्यामि । पुरा मयेयं शिशुपालाय दत्ताऽस्ति । तं वरं विना नासौ शोभां लभते । रत्नं ॥३४६ ॥ हेमाश्रितं भाति, ज्योत्स्ना चन्द्राश्रिता पुनः । नागवल्या मुखं यद्वत्तथेयं तेन निश्चितम् ॥ १ ॥ इत्याद्युक्त्वा दूतं पश्चात् प्रेषयामास । रुक्मीदूतः पश्चादागत्य कृष्णाय रुक्मिप्रोक्तं प्रोक्तवान् । इतो रुक्मिणीपितृस्वसा प्राह Jain Educator For Private & Personel Use Only Mainelibrary.org Page #347 -------------------------------------------------------------------------- ________________ रुक्मिण्यग्रे-त्वं विष्णुना याचिता । परं तव भ्राता तस्मै न दत्ते। तं निराकृत्य त्वां शिशुपालाय दास्यति। तदा | रुक्मिणी जगौ-मया विष्णुरेवाङ्गीकर्तव्यः। तदा पितृवसा रुक्मिणी केशवे रक्तां निश्चिकाय । पितृवसा कृष्णाय ज्ञापयामास । त्वयि रुक्मिणी सानुरागाऽस्ति । तेन त्वया गुप्तवृत्त्या माघाष्टमीदिने समागन्तव्यम् । नागपूजामहोत्सवच्छलेनाहं रुक्मिणी वने आनयिष्यामि । ततस्त्वया रुक्मिणी अङ्गीकार्या । इतश्च कुण्डिन|पुरे क्लप्तवैवाहिकमहोत्सवे शिशुपालः पाणिग्रहणोत्सवोत्सुकोऽभ्यगात् । विज्ञाय शिशुपालस्यागमं कलिप्रियमुखात् रथद्वयारूढौ शीरिशाङ्गिणौ तत्र जग्मतुः। तदा पितृस्वसा पुरस्कृतां रुक्मिणी प्रति प्राह-भद्रे ! समागतो । दूरात्त्वदीप्सितः पतिः । मा विलम्बं कुरु । रथं समारुह । तदा पितृवमुक्त्या रुक्मिणी तथाऽकरोत् । तदा पितृखस्रा विष्णु केनाप्यभज्यमानवैभवं मत्वा स्वदोषापहाराय गाढं पूच्चक्रे-धावत धावत! भो हियते हियते । रुक्मिणी हरिणा बलात्!। पूरयित्वा पाञ्चजन्यं स्वमनोरथं च लक्ष्मण(बल)युक् कृष्णः स्वपुरं प्रति चचाल । अथ भूरिबलयुतौ दमघोषरुक्मिणौ वादिबनिनादैरोदसी पूरयन्तौ रुक्मिणी हृतां ज्ञात्वा तत्पृष्ठौ दधावतुः । रुक्मिणी बह्रीं सेनां दृष्ट्वा चागच्छंती प्राह-युवामेकाकिनौ नाथ !, तो त्वसङ्ख्यबलान्वितौ । मत्कृतेऽयमपायोऽभू For Private Personal Use Only Jain Education Interational Page #348 -------------------------------------------------------------------------- ________________ ॥ श्रीभरतेश्वरवृत्तौ २ विभागे ॥ ३४७ ॥ द्युवयोराकुलाऽस्मि तत् ॥ १ ॥ ततः कृष्णः प्राह मा भैषीस्त्वं रिपुच्छेदि, शौयं पश्येति नौ ब्रुवन् । तद्भीच्छिदे हरिस्तालीं, चिच्छेदैकेन पत्रिणा ! ॥ २ ॥ प्रिये ! मदग्रे एतौ वराकौ काकाविव गमिष्यतो नाशमित्युक्तत्वा कृष्णो मुद्रिकावर्जं घटवदचूर्णयत् । ततः युद्धसंरम्भिणं कोपात् खानुजं वीक्ष्यं रथी बलस्तत्रागृह्य सप्रियः प्रैषीत् । स्वयं तत्रैव तस्थिवान् । रुक्मिणी प्राह - खामिन् ! कृष्ण तथा त्वया युद्धं कार्यं यथा क्रूरोऽपि रुक्भिभूपालो रक्षणीयो रणाङ्गणे ! । रथेन जविना गेहं, प्रस्थिते सप्रिये हरौ । अमन्थत्तूर्ण स क्षमाभृतो वैरिबलार्णवम् ॥१॥ हलेन कुलिशेनेव, विद्विषो बलसूदनः । मूसली पातयामास, दन्ताबलः शिलोच्चयान् ॥ २ ॥ तदानीं धोरे रणे जायमाने भीतः शिशुपालो नंष्ट्वा कापि जगाम । पुनः क्षणाद्युद्धं कर्तुं शिशुपालो डुढौके रुक्म्यपि च । तदानीं युद्धं कुर्वता नारायणेन शिशुपालशिरः छिन्नं कमलनालवत् । जगादैवं बली रुक्मिणं प्रति - रुक्मिणीवधूवचनान्मुक्तोऽसि गच्छ जीवितं लात्वा । तत्रैव पुरं निवेश्य रुक्मी तस्थौ । कृष्णस्तु द्वारकाया बहिरुद्याने समागात् । खपुरे स्वर्गपुरसोदरे दर्शिते हरिणा रुक्मिणी प्राह- इदं वर्यं पुरमस्ति । परं त्वयाऽहं छलेनात्रानीताऽस्मि । हरि राहत्वया खेदो न कार्यः, अहं त्वां सर्वासु पत्नीषु मुख्यां करिष्यामि । ततो गान्धर्वविवाहेन परिणेयां हरिः परिणिन्ये । Jain Educationonal सत्यभामा कथा । ॥ ३४७ ॥ Cainelibrary.org Page #349 -------------------------------------------------------------------------- ________________ Nउद्याने लक्ष्मीधवलगृहसोदरे पुरातनी लक्ष्मीमूर्तिमुत्थाप्य रुक्मिणी हरिरतिष्ठिपत् । ततो गृहे समागात कृष्णः। सत्यभामया प्रोक्तं त्वया कीदृशी प्रियाऽऽनीताऽस्ति ?। कृष्णोऽवक्-सुन्दरोद्याने मुक्ताऽस्ति यस्मिन् श्रीगृहमस्ति । ततः सत्यभामा कृष्णान्यपत्नीयुता चचाल । मार्गे श्रीगृहं प्राप । तत्र रुक्मिणीमुपविष्टां वीक्ष्य लक्ष्मी-12 भ्रान्त्या तस्याः पादयोः पपात । ततस्तां प्राह-भो लक्ष्मि ! त्वं सर्वस्य वाञ्छितं दत्से । तेन मम सर्वस्त्रीपूत्कृष्टं रूपं कुरु । तयोक्तं-भविष्यति तवोत्कृष्टं रूपम् । अग्रे सत्यभामा रुक्मिणी द्रष्टुं चचाल । तदा रुक्मिणी उत्थिता श्रीस्तत्रोपविष्टा । ततः सत्यभामा पश्चाद्वलित्वा कृष्णं प्राह-त्वयाऽहं वाहिता।अस्याः पादयोः पातिताऽस्मि । अहं मुग्धा । ततः कृष्णो हसित्वा प्राह-भो भामे ! इयं त्वया श्रीबुद्ध्याऽऽराधिता । ततोऽतः परमसौ पट्टराश्यस्तु ।। |ततः क्रुद्धा सत्यभामा खगृहं ययौ । एवं सर्वासु भार्यासु रुक्मिणी मुख्यां कृत्वा कृष्णो राज्यं करोति स्म । अन्येद्युः श्रीनेमिपार्श्वे धर्म श्रोतुं गता । तदा तत्र प्रभुणा प्रोक्तं जीवदयामयं धर्म श्रुत्वा रुक्मिणी दीक्षा ललौ । खड्गधारासहोदरं तीव्र तपस्तप्त्वा क्रमात् क्षीणकर्मा रुक्मिणी मुक्तिपुरी जगाम। इतिरुक्मिणीकथा समाप्ता ॥३३॥ द्वारकायां पुरि वसुदेवपुत्रः श्रीकृष्णस्त्रिखण्डाधिपो न्यायाध्वना पृथ्वीं पालयामास । तेन कृष्णेन पद्मावती JainEducation Inter For Private Personal Use Only Shelibrary.org Page #350 -------------------------------------------------------------------------- ________________ कृष्णाग्र महिष्यः। ॥३४८॥ ॥ श्रीभरते. गौरी गान्धारी लक्ष्मणों सुसीमा जाम्बूवती सत्यभामा रुक्मिण्यभिधा अष्टौ राजपुत्र्यो महामहोत्सवपूर्व पृथक् । श्वरवृत्ती सवाणा पृथक् परिणीताः । अष्टौ अग्रमहिष्यः कृताः कृष्णेन । एतासां परिणयनस्वरूपं विस्तरात् श्रीनेमिनाथचरित्रे । ज्ञेयम् । समुद्रविजयराजपुत्रः श्रीनेमिकुमारस्तृणवद्राजीमत्यादि राज्यं च त्यक्त्वा वर्ष यावद्दानं दत्त्वा श्रीगिरि नारगिरौ संयमं जग्राह। क्रमात् केवलज्ञानमपि प्रपेदे । स श्रीनेमिजिनोऽन्येचुर्भव्यजीवान् प्रबोधयन् द्वारकायां । बहिरुद्याने समवासार्षीत् ।प्रभुं तत्र समवसृतं श्रुत्वा कृष्णो दध्यौ। अद्य मम भ्राता श्रीनेमिरागतोऽस्ति। तेन गत्वा । कावन्दिष्ये तं जिनम् । ततस्तस्मै वर्धापनकाय पारितोषिकं ददौ । तत्र धर्म श्रोतुं श्रीकृष्णसमुद्रविजयराजवसुदेवा दयो बहवो नृपा गताः। प्रभुणेति धर्मोपदेशो ददे । तथाहि-"स्वर्गस्तस्य गृहाङ्गणं सहचरी साम्राज्यलक्ष्मीः शुभा, सौभाग्यादिगुणावलिविलसति खैरं वपुर्वेश्मनि । संसारः सुतरः शिवं करतलकोडे लुठत्यञ्जसा, यः श्रद्धाभर-1 भाजनं जिनपतेः पूजां विधत्ते जनः॥१॥ रत्नानामिव रोहणः क्षितिधरः खं तारकाणामिव, स्वर्गः कल्पमहीरुहा मिव सरः पड्केरुहाणामिव । पाथोधिः पयसामिवेन्दु महसां स्थानं गुणानामसावित्यालोच्य विरच्यतां भगवतः IN सङ्घस्य पूजाविधिः ॥ २॥” देशनान्ते श्रीकृष्णः पप्रच्छ-भगवन् ! ममामूरष्टौ अग्रमहिष्यो जाया वर्तन्ते ॥३४८॥ Jan Education For Private Personal use only LArainelibrary.org Page #351 -------------------------------------------------------------------------- ________________ ताः सर्वाः सत्य एव अथवा न सन्ति ?। श्रीनेमिनाथो जगौ-सर्वा अग्रमहिष्यः सत्य एव । ततः कृष्णः प्रोवाचभगवन् ! वर्षमध्ये का सर्वोत्कृष्टा तिथिर्विद्यते ?। प्रभुः प्राह-मार्गशीर्षस्य शुद्धा एकादशी सर्वोत्कृष्टा विद्यते।। एवं कथमुच्यते । श्रीनेमिनाथो जगौ-मार्गशीर्षस्य शुद्धायामेकादश्यां श्रीअरजिनस्य दीक्षा। श्रीमल्लिनाथस्य । जन्म दीक्षा ज्ञानं च । श्रीनमिनाथस्य दीक्षाऽभूत् । यथाऽस्मिन् भरते पञ्च कल्याणकानि जातानि तथा शेषेषु भरतेषु एरावतेषु पञ्चसु पञ्चसु पञ्च पञ्च कल्याणकानि। एवं सर्वकल्याणकानि पञ्चाशत् भवन्ति। अतः कारणात्तेषु कल्याणेषु विशेषतया तपः कार्यम् । ततः कृष्णो जाम्बुवत्यादिपत्नीयुतस्तां तिथिमारराध विशेषात् । ततो लोकैरपि एकादशी तिथिराराधिता । अद्यापि लोकैस्तां तिथिं मुक्त्वा सर्वा एकादश्यो मूढराराध्यन्तेऽपुण्यवद्भिः। तासां कृष्णस्य पत्नीनां देवैरपि समेत्य शीलचालनं न कृतं । पुनर्न मनाग् चलिताः सत्यभामादयः । उभयकालं प्रतिक्रमणं त्रिकालं जिनपूजाः सर्वाः सत्यभामादयः कुर्वते। क्रमादवसरे श्रीनेमिनाथपार्श्वे दीक्षा ललुः । ततो निरंतर यतिनीपार्श्वे षष्ठाष्टमाऽऽदि तपः कुर्वते तथा यथा क्षीणकर्मलेपा जाताः । श्रीशत्रुञ्जये गत्वा तीवं तपः कुर्वाणाः भरते.५९ IN केवलज्ञानं । स्वखायुषः क्षये मुक्तिं ययुः। इति कृष्णाग्रमहिषीकथाः सङ्क्षपात, विस्तरात्वस्थाने ज्ञातव्याः ॥३४॥ Jain Education anal For Private Personal use only Page #352 -------------------------------------------------------------------------- ________________ कथा। ॥३४९॥ ॥ श्रीभरते- जक्खा य जक्खेदिन्ना, भूया तह चेव भूयदिन्ना यासेगा रेणा वेणा, भैइणीओ थूलभद्दस्स ॥५॥ शीलवतीश्वरवृत्ती २विभागे एतासां कथा श्रीस्थूलभद्र-श्रीयककथयोरन्तरे ज्ञातव्या । इति यक्षादिकथा समाप्ता ॥ ३५ ॥ लाइचाइ महासइओ,जयंतु अकलंकसीलकलियाओ।अजवि वजह जासिं जसपडहो तिहुयणेसयले!६॥mal ___ अतोऽत्र कासांचिदगृहीताभिधानां चरित्राणि कथ्यन्ते!। पालयन्तो जनाः शीलं, सलीलं शुभभावतः । लभन्ते मुक्तिशर्माणि, सद्यः शीलवतीव सा! ॥ १॥ NI तथाहि-जम्बूद्वीपमध्ये दक्षिणभरतभुवि श्रीनन्दवननामधेयं पुरं राजते।तत्रानेकभूपसेव्योऽरिमर्दननामा राजा राज्यं कुरुते स्म । अस्य रत्नाकराभिधः श्रेष्ठी राजमान्यो विद्यते। तस्य श्रेष्ठिनःश्रीनाम्नी पत्नी निरुपमगुणमणिखानिविद्यते। श्राद्धधर्ममनाबाधं पालयन् श्रेष्ठी सुखहेतुं पुत्रं चिरेणापि कालेन न लेभे। पुत्राभावदुःखपीडिता श्रीरन्येधुः श्रेष्ठिनमाचष्ट-चैत्याग्रे जिननाथस्य, स्वामिन्नुपवने पुरः । देवी व्यक्ता महाशक्तिरास्तेऽजितबलाभिधा ॥१॥ सा ॥ ३४९॥ च पुत्रानपुत्राणां, निर्धनानां धनानि च । दुर्भगानां च सौभाग्यमाधत्ते सेविता सती ॥२॥ अपुत्ताण|| पुत्तं अवित्ताण वित्तं, अविजाण विजं असुक्खाण सुक्खं । अचक्खूण चक्खू सरोगाणऽरोगं, मणोवंछि Jain Educatio For Private & Personel Use Only jainelibrary.org Page #353 -------------------------------------------------------------------------- ________________ । यत्थं सयं देइ एसा ॥ ३ ॥ तस्मादार्यपुत्र ! पुत्रार्थ तस्या उपयाचितुमर्हसि । पुत्रार्थे हि विधीयन्ते स्वप्राणा अप्युपायनम् । तेन श्रेष्ठिनाऽऽराधिता देवी प्राह-तवाधुना पुत्राभावकृदन्तरायकर्म क्षयं गतं। पुत्रो भविष्यति । छेष्ठिनः पुत्रोऽभवत् । भाग्ययोगात फलत्येव काले खाराधिता क्रिया। अथ जन्मोत्सवं कृत्वा सूनोरजितसेनेति नाम श्रेष्ठी ददौ । क्रमाद्वाल्यमतिक्रम्य यौवनश्रियं प्राप । अजितसेनपुत्रस्य तस्यानुरूपकन्यायै श्रेष्ठी रत्नाकरो बुद्धिमानिव शास्त्रं सन्दोहमानो दध्यौ। कन्यां गुणैस्तुल्यां यद्येष मम नन्दनो लभते तदा वरम् । यतः :प्रभुः पारवश्यं दुर्विनयोऽनुगः। दुष्टा च भार्या चत्वारि, मनःशल्यानि देहिनाम् ॥ १॥” इतश्च व्यवसायार्थ तेनैव श्रेष्ठिना प्रहितः पुरा कोऽपि पश्चादभ्येत्य वणिक्सुतस्तदन्तिकमुपाविशत् ।-व्यवहारस्वरूपं च, स पृष्टः श्रेष्ठिना कृती।आयव्ययादिकं सर्व, व्याजहार यथाविधि॥१॥ ततः पश्चादागच्छन्नहं मङ्गलपुर्यामगा। तत्र जिनदत्तश्रेष्ठिना सह व्यवसायं कुर्वन् एकदा भोजनाय निमनितोऽहमद्राक्षं कन्यकां तत्रैकामद्भुताकाराम् ।। ततो भोजनानन्तरं मया प्रष्ट श्रेटिन्नियं ते देवकन्येव का कन्या विद्यते । श्रेष्ठी प्राह-ममेयं शीलवत्याहवा वरयोग्याऽस्ति । तादृशो वरो तद्योग्यो न मिलति तेनातीव चिन्ता चेतसि विद्यते मम । यतः-" किं प्राप्स्वति Jain Educat onal For Private & Personel Use Only Inswerjainelibrary.org Page #354 -------------------------------------------------------------------------- ________________ ॥ श्रीभरतेश्वरवृत्ती २विभागे ॥३५॥ वरं श्रेष्ठं ?, तदिष्टा किं भविष्यति ? । किमसौ श्वशुरादीन्वा, खगुणै रञ्जयिष्यति ? ॥१॥ पालयिष्यति शीलं शीलवतीकिं ?, प्रसविष्यति किं सुतम् ? । श्वशुरादिकवर्गोऽस्याः, कथं वा तोषयिष्यति ? ॥२॥ मा भवन्तु सपत्न्योऽस्या, N कथा दुष्येयुर्मा स्म मातरः । इत्थं पितृगृहे कन्या, मूर्त्ता चिन्तेव वईते ॥३॥” एषा पुत्री गुणमाणिक्यरोहणाचलसोदरी विद्यते। वरः सदृशो न दृश्यते । मयोक्तं-तत्र चिन्तां मा कुरु । श्रीनन्दने पुरे रत्नाकरश्रेष्ठिनः । पुत्रोऽजितसेनो विद्यते । स तव पुत्र्या योग्योऽस्ति । ततो जिनदत्तोऽवक् मां प्रति-भो भद्र ! त्वया साधूक्तं । वरचिन्तोदधौ पतितोऽहं भवताऽद्योद्धृतः । एवमुक्त्वा तेन श्रेष्ठिना खसुतां दातुं वरविलोकनार्थं च स्वपुत्रो जिन-IN शेखरः प्रहितोऽस्ति मया सार्धमत्र। स च मद्गृहे विद्यते । रत्नाकरः श्रेष्ठी जगौ-तर्हि स आकार्यताम् । ततो वणिजा ! तत्रानीतो जिनशेखरः। जिनशेखरेण वरं विलोक्य भगिन्या विवाहो मेलितः । ततोऽजितसेनस्तत्र गतवान् । शीलवतीं परिणीयाजितसेनो महामहःपूर्व पश्चादागात् । रत्नाकरः श्रेष्ठी तया स्नुषया विनीतया हृष्टः सन् खं N३०॥ कृतार्थ मन्यते स्म । यतः- "सुषया वर्यया स्वीयकुलगेहप्रदीपया । त्रिवर्गसारगार्हस्थ्यं, मन्यते मानवः खलु ॥ १ ॥” अन्यदा मध्यरात्रौ शिवाशब्दं श्रुत्वा घटं मस्तके कृत्वा च शनैर्गुहान्निस्ससार । तदा श्रेष्ठी तां । Jain Education For Private & Personel Use Only Einelibrary.org IT Page #355 -------------------------------------------------------------------------- ________________ स्नुषामकाले गच्छन्तीं दृष्ट्वा दध्यौ-इयं स्नुषा मया सुशीला ज्ञाता पूर्वम् । अधुना त्वेवं कुर्वाणा दृश्यमानाऽस्ति । ततो न ज्ञायते स्त्रीणां स्वरूपं केनापि सम्यक् । यतः-" अश्वप्लुतं माधवर्जितं च, स्त्रीणां चरित्रं भविMall तव्यतां च। अवर्षणं वापि सुवर्षणं च, देवा न जानन्ति कुतो मनुष्याः ?॥ १॥ मनस्यन्यद्वचस्यन्यत्, क्रियाया मन्यदेव हि । नारीणां विद्यते नूनं, दोषमय्यः स्त्रियो यतः॥२॥ सद्गोत्रजा अपि घना, रसकल्लोलसङ्कुलाः। प्रायः स्त्रियो भवन्त्येव, निम्नगा इव निम्नगाः ॥३॥ एताः स्वार्थपरा नार्यो, बहिरेव मनोहराः। अत्यन्तदारुणाश्चान्तः, स्वर्णा क्तच्छुरिका इव ॥ ४ ॥” एवं ध्यायति श्रेष्ठिनि निर्माया निष्कलङ्का सती शीलवती किञ्चिदनिन्दितं कार्यं कृत्वा । का पुनस्तत्र घटं मुक्त्वा स्वशय्यायामुपेत्य सुप्ता।ततश्चिन्तापरः श्रेष्ठी प्रातः प्रियाया अग्रे प्राह-वधूः शीलगुणैर्वृद्धे !, N|| कीदृशी प्रतिभाति ते?।तयोक्तं कुलमर्यादानुरूपं चेष्टतेऽखिलम् ! ॥ १॥ श्रेष्ठी जगौ प्रिये ! नैव, स्नुषाऽऽत्मीया जावरा खलु । यतोऽद्य रजनौ वापि, गच्छन्ती वीक्षिता रहः॥२॥ श्रेष्ठिन्याह-वधूरियं विरुद्धा नास्ति । श्रेष्ठय-12 गावग्-यन्नेत्रैर्वीक्ष्यते तदेव सत्यं । मयैषा मध्यरात्रे घटमादाय बहिर्गता दृष्टा । मुहूर्त यावत् केनापि नरेण सह रत्वा | गृहे प्राप्ता । ततः परोक्षात् प्रत्यक्षं बलवद्विद्यते। मया तु साक्षाद् दृष्टा । इतः प्रातरजितसेनो जिनेन्द्रगुरुक्रम Join Educat onal For Private Personel Use Only ainelibrary.org Page #356 -------------------------------------------------------------------------- ________________ ॥ श्रीभरते | सेवां कृत्वा मातापित्रोर्वन्धयोः पादप्रणामार्थ प्राप्तः। पृथक् पितुः पादौ प्रणम्य यावदग्रे स्थितः पुत्रः तावत् २ विभागे पिता सखेदं प्राह-किमिह प्रोच्यते वत्स!, विधात्राऽस्मद्गृहाङ्गणे। रोपिता वनसेहेव, पारिजातकवल्लरी ॥१॥या कथा। तादृग्वंशजाताऽपि, गुणसंसर्गवत्यपि। कौटिल्यं भजते चापलतिकेव वधूरियम् ॥ २ ॥ मयाऽद्य रात्रौ वध्वाश्चरि-1 त्रमेवं दृष्टं, रात्रौ वापि गत्वा पश्चादायाता । ततः-जाने वत्स! बधूरासीत्, कल्पवल्लीव नः कुले । साम्प्रतं । दुष्टदोषा तु, विषवल्लेविशिष्यते ॥ १ ॥ ततः को नाम स्त्रीणां विश्वासो भवति ? । यतः-" न बध्यन्ते गुणैः । पत्युन लक्ष्यन्ते परीक्षकैः। न धनेन च धार्यन्ते, शीलत्यागोद्यताः स्त्रियः॥१॥शास्त्रेषु श्रूयते यच्च, यच्च लोकेषु । गीयते । संवादयन्ति दुःशीलं, तन्नार्यः कामविह्वलाः ॥२॥” निशीथेऽद्य क गता नीरानयनदम्भतः। पुनर्मुई-। तान्तरे समागात् । तेनेयं त्याज्या त्वया। पुत्रःप्राह-तात! तव वचः प्रमाणम् । ततः श्रेष्ठी कूटप्रयोगेण वध्वाः IN अग्रे प्राह-त्वत्पित्राऽहं त्वया सहाकारितोऽस्मि । तेनाधुना तत्र गम्यते । स्नुषयोक्तं-तात ! अत्र किं कथ्यते ॥३१॥ एकं तावत्पित्रादिस्वजनमिलनं, द्वितीयं तव वचो वर्यम् । ततः शीलवत्यनुमेने श्वशुरोक्तम् । परीक्षायां सत्याः कृतायां विशेषतो गुणो जायते । यतः-यावन्न क्रियते रत्ने, परीक्षा कोविदोत्तमैः । तावत्कर्करबुद्ध्या स, झाय For Private Personal use only Page #357 -------------------------------------------------------------------------- ________________ तेऽन्यजनैः खलु !॥१॥ स्यन्दनं प्रगुणीकृत्य, शीलवत्या समन्वितः। स्वयं रत्नाकरः श्रेष्ठी, चचाल कृतमङ्गलः॥२॥ श्रेष्ठी मार्गे गच्छन् नद्यामुपेतायां शीलवतीं प्रति प्राह-पादत्राणे परित्यज्य, वत्से ! संचर पाथसि । किञ्चिद्विचार्य साऽग्रतः उपानद्युता नदीमुत्तीर्णा । श्रेष्ठी मेने तदा दुर्विनीतेयं शीलवती । पुरतो गच्छन् श्रेष्ठी मुद्गक्षेत्रं फलितं । दृष्ट्वा जगौ-अहो अस्य क्षेत्रे स्वामिनः सस्यश्रियः करगोचरा भविष्यन्ति । मुषाऽभाणीत्-यदि जग्धं नाभविष्यत्तदा तातोक्तं सर्व सत्यमभविष्यत् । श्रेष्ठी दध्यौ-इयमसम्बन्धं कथं भाषते ? । क्षेत्रं तु फलितं दृश्यमानमस्ति । क्षेत्रं भक्षितं तु मनाग न दृश्यते । समृद्ध्या धनदं द्रङ्ग, सरङ्गं जनसङ्कुलम् । पुरः पुरमथो वीक्ष्य, सश्लाघं मूर्ध धूनवान् ॥ १॥ स्नुषया तदोक्तं यदीदमुद्वसनं न भवति तदा श्लाघ्यते। ततः श्रेष्ठिना चिन्तितम्असौ सुषा मामेवं हसति । ततो हास्यफलं प्राप्स्यति । अग्रे सुभटमालोक्य, प्रहारभरजर्जरम् । श्रेष्ठी श्लाधितवानस्य, शौण्डीयं साधु साध्विति ॥ १॥ दृष्ट्वा तं सुभटं शीलवती प्राह-साध्वस्ति कुट्टितस्तावत्पामरश्चैव कातरः। । श्रेष्ठी दध्यौ-स्नुषेयं मयि प्रतिकूला विद्यते । यद्यदहं जल्पामि तत्तदसावन्यथा करोति । यतः-"सर्वस्यात्मा गुणवान् सर्वः परदोषदर्शने कुशलः । सर्वस्य चास्ति वाच्यं न चाऽऽत्मदोषान् वदति कश्चित् ॥ १ ॥ Jain Educatia For Private & Personel Use Only YAMjainelibrary.org Page #358 -------------------------------------------------------------------------- ________________ ॥ श्रीभरते. श्वरवृत्ती २ विभागे ॥ ३५२॥ एवं भावयन् मार्गे कस्यचिन्न्यग्रोधपादपस्याधस्तात् क्वापि श्रेष्ठी पथि स्थितः । वधूरपि वटच्छायां परिहत्य दूरत शीलवती कथा। आतपे पटमावृत्य तस्थौ । श्रेष्ठी जगौ-नुषे ! छायायामागच्छ । वधूः श्रुत्वाऽपि श्रेष्ठिवचः तत्रैव स्थिता । दध्यौ । च श्रेष्ठी-उपदेशानहेयं कुशिष्यवत् । तत एकं जनसङ्खलं पुरं दृष्ट्वा श्रेष्ठ्यक्-कीदृशं पुरं सप्तभिः पाटकैर्वसदस्ति । वधूराह-अयमुहसग्रामः । श्वशुरेण चिन्तितं-मदुक्तमेषाऽन्यथा कुरुते एव । ततः क्वापि गतः श्रेष्ठी, त्रिचतुरांस्तृणकुटीरान् वीक्ष्य प्राह-उद्वसोऽयं ग्रामः। ततः शीलवती विमृश्येति जगौ-जनतासङ्कुलमिदं स्थानम्। ततः श्रेष्ठी जगौ-सर्वथा विपरीतेयं कुशिक्षिततुरङ्गवत् । अनर्थे रभसा पातयिष्यति मां हठात् किल। एवं श्रेष्ठी यावद् दध्यौ तावन्मातुलः शीलवत्यास्तत्राभ्येत्य सगौरवं श्रेष्ठिनं स्वगृहे नीत्वा भोजनाद्यैरुपाचरत् । साग्रह स्थाप्यमानोऽपि तेन वणिजा दत्तकरम्बकशम्बलयुतः श्रेष्ठी सोत्सुकोऽग्रतः प्रतस्थे सवधूकः । ततो मार्गे चलन् । श्रेष्ठी कस्यचित्करीरवृक्षस्य पार्श्वे तस्थौ। वटस्याधः करम्ब भुक्त्वा सुप्तः। स्नुषा तु भोक्तुं यावल्लग्ना तावद्वायसो ३५२ ॥ रौति स्म ।तं वायसं रुदन्तं श्रुत्वा स्नुषा प्राह-भो काक ! किं कर्करायसे ? । तव यन्मनसि वर्तते तदहं जानामि। श्रेष्ठी सुप्तोऽपि वधूवचः श्रुत्वा दध्यौ-इयं काकादीनामपि भाषितं जानाति । पुनः पुनः काकस्याभिप्रायं ज्ञात्वा Jain Educati o nal For Private & Personel Use Only IMMainelibrary.org Page #359 -------------------------------------------------------------------------- ________________ शीलवती जगौ-भो काक! पूर्वमेकेन मुधाऽलीकेन पत्या सहाहं वियुक्ताऽभूवं । यदि पुनरपि किमपि क्रियते | जलप्यते वा तदा न मिलामि मातापित्रोरपि । जागरूकः श्रेष्ठी तस्या वचः श्रुत्वा पप्रच्छ-किं वत्से ! दुर्विनीते त्वयेत्युदीर्यते ? । सा प्राह-यदि सत्यं प्रोच्यते तदा दोषाय मे गुणा भवन्ति । यत-"कुसुमनिचयः शाखाभङ्गं तनोति वनस्पतेरलसगमनं बऱ्याटोपे वधाय शिखण्डिनः। चतुरगमनो यो जात्योऽश्वः स गौरिव वाह्यते, गुणवति जने प्रायेणैते गुणाः खलु वैरिणः ॥ १ ॥” बाल्ये बन्धूपरोधेन सर्वशास्त्राणि भणन्ती पक्षिरुताह्वयं शास्त्रं साथ साम्नायमहमध्यैषि। गिरा गारुडिकस्येव, सर्पदष्ट इव क्षणात्। उत्थाय चोद्यतः श्रेष्ठी, वधूपार्श्व समीयिवान् । ॥१॥ श्रेष्ठी जगौ-वधु ! मया योऽपराधः कृतस्त्वयि स क्षम्यताम् । ततः स्नुषाऽवक्-तदाऽहं तव जाग्रतः शिवा| शब्दं बहिः श्रुत्वा घटं मस्तके कृत्वा च नदीं गता। शिवाशब्दज्ञानेन साभरणं मृतकमाकृष्य जलमध्यतस्तदङ्गा-INM लक्षमूल्यान्याभरणान्यादाय घटे क्षिप्त्वा तत्रैव नदीतटे रहसि खातं कृत्वा तत्र तं घटं सन्न्यस्य पश्चात् खगृहमह-d मागाम् । अनेन दुश्चेष्टितेनाहं त्वयाऽत्रानीता त्यक्तुं यद् एतदद्भुतकर्मण एव विलसितम् । यतः-"कृतकर्मक्षयो नास्ति, कल्पकोटिशतैरपि ।अवश्यमेव भोक्तव्यं, कृतं कर्म शुभाशुभम् ॥१॥साम्प्रतमेष वायसः करम् याचमानो Jain Educatan 10 hjainelibrary.org Page #360 -------------------------------------------------------------------------- ________________ ॥ श्रीभरतेश्वरवृत्तौ २ विभागे ॥ ३५३ ॥ Jain Education In ब्रूते - करीरस्तम्बस्याधो दश लक्षाणि काञ्चनं समस्ति । ततो मयोक्तं काकं प्रति - पूर्वं मयैकं श्वशुरस्य न रुचितं कृतं । यदि द्वितीयं करोमि तदा मे मरणं स्यात् । कृतप्रहारसम्पातो जायते हि यथाऽङ्गिनां क्षते क्षारमिवात्र ममापि जल्पिते दुःखं भवति च । उत्पाट्य विलोक्यतामिदम् । वधूक्तं श्रुत्वा स्थविरः ससम्भ्रमं कर्णौ धूनयन् जगौ - किं वत्से ! सत्यमेतत्ते प्रोक्तं ?, साऽवग्- संशयोऽत्र करीरे ?, यदि न मन्यते तदाऽमुं करीरमेवोत्पाट्य विलोक्यताम् । ततः करम्बबलिप्रदानपूर्वं परिकरं बद्ध्वा वृद्धोऽपि लोभात्तरुण इव कुद्दालेन करीरस्याधः खनितुं लग्नः । यतः - " दन्तैरुश्चलितं धिया तरलितं पाण्यंघ्रिणा कम्पितं, दृग्भ्यां कुड्मलितं बलेन गलितं रूपश्रिया प्रोषितम् । प्राप्तायां यमभूपतेरिव महाधाट्यां जरायामियं, तृष्णा केवलमेककीव सुभटा हत्पत्तने नृत्यति ॥ १ ॥” तत्र स्वर्णकुम्भाश्चत्वारो निर्गताः । ततः श्रेष्ठी दध्यौ - अहो मूर्तिमती लक्ष्मीरेवासौ मगृहे वधूः । काचभ्रान्त्या मरकतमिवावगणिता मया ॥ १ ॥ एवं ध्यात्वा श्रेष्ठी तां क्षमयामास खापराधप्रकाशनपूर्वम् । ततस्तत्क्षणाच्छ्रेष्ठी रथं वालयामास । पश्चादागच्छन् श्रेष्ठी प्राह- अयं वसन् ग्रामः सप्तपाटकैस्त्वयोसः कथं प्रोक्तः १ । स्नुषा जगौ - तात ! यत्र बहवोऽपि लोका बसन्ति, आत्मीयः कोऽपि नास्ति, स शून्य एव कथ्यते । यतः - "स्वभावस्नेहसान्द्रेण, विनैकेन प्रियात्मना । शीलवती कथा । ॥ ३५३ ॥ inelibrary.org Page #361 -------------------------------------------------------------------------- ________________ Jain Education I जनाकुलमपि क्षोणीपीठं भाति ह्यरण्यवत् ॥ १ ॥ उद्वसप्रायो ग्रामो दृष्टः । तत्र वसन्नसौ ग्रामोऽस्तीति कथं स्नुषे ! त्वयोक्तमिति श्रेष्ठिना पृष्ठे खुषा प्राह - तस्मिन् ग्रामे एकं मम मातुलगृहमभूत् । तेनोक्तं मया - असौ | ग्रामः सप्तभिः पाटकैर्वसति । पुनः श्रेष्ठी प्राह-वटच्छायां मुक्त्वा यदातपे स्थिता तत्र किं कारणम् ? । वधूः प्राह - वायस श्रेइटारूढो, वनिताशिरसि श्रवेत् । षण्मासाभ्यन्तरे पत्युस्तदाऽनर्थो भवेन्महान् ॥ १ ॥ वृक्षमूले च सर्पादिभयाद्या दोषराशयः । तेनाहं च वटच्छायां त्यक्त्वाऽन्यत्र स्थिताऽऽतपे ॥ २ ॥ ततः श्रेष्ठी जगौ - साधु साधु कुलाधारे !, सर्वभावविचक्षणे । वृद्धत्वेन वयं वीतमतयो बोधितास्त्वया ! ॥ १ ॥ ततः श्रेष्ठी प्राह-यत्र मया सुभटो वर्णितस्तत्र त्वया कातरोऽयमिति कथं ज्ञातः । स्नुषा प्राहपृष्ठिस्थप्रहारान् दृष्ट्वा मयोक्तं - कातरोऽयं भटः । यदि सुभटोऽयं भवति तदा देहाग्रभागे प्रहारा लगन्ति । श्रेष्ठी प्राह-वधु ! यन्मया मुद्रक्षेत्रे परिपाकदशापन्ने वर्णिते सति त्वयोक्तं - यदि भक्षितं नाभविष्यत्तदा वरं । तच्च जग्धं न दृष्टं । तत्र को हेतुर्जग्धकथने ? | वधूः प्राह - एके कौटुम्बिका दुस्याः सन्तः द्विगुणवृद्धया कणादि गृहीत्वा कृषिं कुर्वन्ति । तेषां यावद्धान्यं निष्पन्नं गृहे आयाति तदा ते धान्यदायकाः सर्वं धान्यं गृहीत्वा यान्ति । inelibrary.org Page #362 -------------------------------------------------------------------------- ________________ ॥ श्रीभरते श्वरवृत्ता २ विभागे ॥ ३५४ ॥ Jain Education In यतस्तैः कृषिभिः पूर्वं भक्षितं क्षेत्रं, द्विगुणवृद्धिधान्यग्रहणात् । श्रेष्ठी प्राह-यत् नदीं पयःपूर्णां दृष्ट्वा मयोक्तं-वधु ! | उपानहावुत्तारय । तत्र त्वं नोपानहावुत्तारितवती । तदा तत्र किं कारणम् ? । स्नुषा जगौ - नयां कण्टककीटादेर्भयं दृष्ट्वा । दृष्टेरगोचरे को नामाल्पकृते कायमपाये पातयेत् ? । इत्यादिपुत्रजायोक्तियुक्तिप्रीणितमानसः । क्रमात् प्राप गृहं श्रेष्ठी, प्रेक्ष्यमाणः पुरीजनैः ॥ १ ॥ ततो वध्वा तानि भूषणानि घटस्थानि दर्शितानि श्वशुराय । ततः श्रेष्ठिना | सन्मान्य सा स्नुषा सर्वस्वस्वामिनीं कृत्वा स्थापिता । क्रमादायुषः क्षये श्रेष्ठी परलोकं गतः । श्रेष्ठिप्रियाऽपि स्वर्गं गता । ततोऽजितसेनः कुटुम्बनायको बभूव । इतो राजा अरिमर्दन एकोनपञ्चशतीं मत्रिणां मेलयित्वा पञ्चशतीं पूर्णां चिकीर्षुः प्रत्येकं नागरान् समाकार्य जगौ - 'यो मां हन्ति स्वपादेन, को दण्डस्तस्य युज्यते ?' सर्वेऽप्यूचुर्जनाः तदा-शिरश्छेदं सर्वदण्डं सोऽर्हति । इति तेषां नागराणां मुखाच्छ्रुत्वा राजा यदा न मन्यते स्म तदा | शीलवतीवितीर्णबुद्धयाऽजितसेनो भूपस्याग्रे गत्वा भूपचिन्तितं न्यवेदयत् । ततो राज्ञा सर्वाभरणत्रातं दत्त्वा | तस्मै सन्तोषितोऽजितसेनः । ततो राजा तं बुद्धिमन्तं मत्वाऽजितसेनं मन्त्रिमुख्यं मत्रिषु स्थापयामास । अन्यदा | राजा षड्विधं बलं गृहीत्वा पर्यन्तदेशभूपालं सिंहं जेतुं चचाल । तदा राज्ञा सार्द्धमा कारितो ऽजितसेनोऽपि चिन्ता - शीलवती कथा । ॥ ३५४ ॥ helibrary.org Page #363 -------------------------------------------------------------------------- ________________ चान्तमना मनाक् शीलवत्या महासत्या पृष्टः स्पष्टं समभाषत । यद्यपि त्वं सुशीलाऽसि, तथाप्येकाकिनी गृहे। विहाय सह भूपेन, यियासोमें न निर्वृतिः॥१॥शीलवती जगौ-राजकार्याणि कर्तव्यानि यथा तथा। शीलं तु मदीयं निश्चलं वर्तते । देवदानवाद्यैरपि शीलं खण्डयितुं न शक्यमित्यवधार्यमित्युक्त्वा सा प्रत्ययार्थं पुष्पमाला पत्युः कण्ठे क्षिप्त्वा शीलवती प्राह-यावन्मदीयं शीलं निश्चलं भविष्यति तावदियं पुष्पमाला त्वया कण्ठस्था । Fall अम्लाना द्रक्ष्यते । एवं प्रियावचः श्रुत्वा ततोऽजितसेनो राज्ञा सह निश्चिन्तः सन् सैन्येऽचालीत् । भूपस्य । नाच मिलितः । राजा तदानीं कुसुमवर्जितायामटव्यां (अ)जितसेनकण्ठे पुष्पमालामम्लानां वीक्ष्य पप्रच्छ-कुत इयमीदृशी पुष्पमाला तव कण्ठे दृश्यते एवंविधे वने ?। मत्री प्राह-ममेयं पुष्पमाला प्रियया कण्ठे क्षिप्ता । तस्याः शीलप्रभावान्न म्लायति । ततो राजा शीलवत्याः शीलवरूपं श्रुत्वा चमत्कृतः। अन्यदा नर्मपात्राणां नृणां पार्श्वे शीलवत्याः शीलं वर्णयामास । ततः कामाङ्कुरो भूपानुगः सासूयं प्राह-कुतः || शीलं चञ्चलदृशां ?, ततो ललिताङ्गो जगौ-सत्यं कामाकुरोदितं, रतिकेलिरभाषिष्ट-संशयः कोऽत्र दृश्यते ?, अशोकः प्राह-अहं यामि शीलवतीशीलभ्रंशाय ! । कौतुकी राजा बहु धनं दत्त्वा प्रैषीदशोकम् । मरते. ६० Jain Education R onal For Private & Personel Use Only MOHainelibrary.org Page #364 -------------------------------------------------------------------------- ________________ ॥ श्रीभरतेश्वरवृत्तौ १२ विभागे ॥ ३५५ ॥ Jain Education भृत्योऽवधूतवेषं कृत्वा अशोको वर्यनेपथ्यभृत् नन्दनपुरे गत्वा शीलवत्या गृहस्यासन्नं स्थानं गृहीत्वा तस्थौ । अशोकस्तत्रस्थो वर्यवेषभृत् पञ्चमोद्वारं गीतमुद्गिरन् रुचिराङ्गकः सञ्चचार पुरस्तस्याः । बहुप्रकारान् विकारान् कुर्वन्तं तं सा सती वीक्ष्य दध्यौ शीलवती - ममासौ शीलध्वंसं करिष्यति । नूनमिच्छति मूर्खोऽसौ, क्रष्टुं केसरिकेसरान् । विविक्षति हतवान्तः, सुहुतं वा हुताशनम् ॥ १ ॥ इति ध्यात्वा सा निर्विकल्पाऽपि नेत्रकोणेन तं विलोकते । ततोऽशोको हृष्टो दध्यौ - सिद्धं मम समीहितमस्याः सम्मुखविलोकनात् । ततो दूतीं प्रस्थापयामासाशोकस्तस्याः पार्श्वे । सा तत्र गत्वा शीलवत्या अग्रे प्राह-भद्रे ! तव गतो भर्ता समं राज्ञा । न ज्ञायते तस्य किं भविष्यति ? । गतो वासरो नायाति । भोगं विना यौवनं तव निष्फलं गच्छदस्ति । शीलवती जगौ - कुलस्त्रीणां न युज्यतेऽन्येन पुरुषेण सह वार्तामपि कर्तुं । किं पुनरन्यसङ्गमः १ । पुनः पुनः कथयन्त्या तया दूत्या शीलवत्या मानितं । स प्रेष्यतामत्र पञ्चमे दिने । ततो दूतिकया शीलवत्याः स्वरूपे कथिते अशोको हृष्टः । अर्धलक्षं स्वर्णस्य प्रथमं प्रेषितं तस्या गृहे । तेन शीलवती खशीलरक्षार्थं प्रच्छन्नमपवरकस्य मध्ये गर्ता खानयामास । तस्या उपरि पर्यङ्कं निष्केवलतन्तुस्यूतं सोत्तरच्छदं चकार सा । पञ्चमेऽहनि स स्वर्णस्य सार्द्धं लक्षमादाय शीलवतीकथा । ॥ ३५५ ॥ ainelibrary.org Page #365 -------------------------------------------------------------------------- ________________ तत्रागात् । शीलवत्योक्तं-भोजनं क्रियमाणमस्ति । यावत् स्नानाय पानीयमुष्णं भवति तावत्त्वं तु पर्यङ्के उपविश । ततो यावदसौ तत्रोपविशति तावत् त्रुटिततन्तुपल्यङ्कादधो गर्तायामशोकः पतितः। रजबद्धशरावेण । भोजनोदके तस्मै ददती तिष्ठति स्म । स चाशोको नरकदुःखं तत्रोपभुङ्क्ते स्म । मासे एकस्मिन् गते राजाऽऽख्यत्अशोकस्य शुद्धिरपि न ज्ञायते। ततो रतिकेलिस्तथैव प्रतिज्ञां कृत्वा तत्र गतः। तयाऽशोकवत् कूपे क्षिप्तः। एवं कामाकुरोऽपि तत्र गतः । तया गर्तायां क्षिप्तः । तथा ललिताङ्गोऽपि । एवमशोकरतिकेलिकामाङ्कुरललिताङ्गा गर्तायां महादुःखमनुभवन्ति स्म । नारका इव नरके । ते च शीलवतीं प्रोचुर्दीनास्याः पीडिताः क्षुधा । अनात्मज्ञा नरा एवमस्मदृदुःखभाजनम् ॥ १॥ न दृष्टं तव माहात्म्यं, मूढैरस्माभिरेव हि । प्रसद्यास्मान्नितः कूपानिष्कासय सतीतमे! ॥ २ ॥ तयोचे-यूयमस्मदीयोक्तं कुरुत तदा कृषिष्यामः । तैरुक्तं यत्त्वयोपदिश्यते तदुकरं सुकरं वा करिष्यते । शिक्षयित्वेति शीलवत्या भर्तरि समागते तेषां चतुर्णां राजानुगानां स्वरूपं प्रोक्तम् ।। एकदा भूपं सपरिच्छदं भोजयामि। पश्चात्तान् प्रादुप्करिष्यामि । ततो राजा निमत्रितस्तेन भोजनार्थ। तत्र भोक्तुमागतः । इतः प्रच्छन्नं शीलवत्या रसवती निष्पादिता । ततस्ते प्रच्छन्नं दुर्बला बहिकृता अपवरकान्तरास Jain Educat onal For Private Personal Use Only Dow.jainelibrary.org Page #366 -------------------------------------------------------------------------- ________________ ॥ श्रीभरतेश्वरवृत्तौ २ विभागे ॥ ३५६ ॥ Jain Educatio नेषूपवेशिताः ।, प्रक्षालिताश्चन्दनेन चर्चिताश्च । इतो राजा प्राह-भो मन्त्रिन् ! उत्सूरं जायमानमस्ति । भोक्तुं तव गृहे रसवती निष्पाद्यमाना न दृश्यते । मत्रिणोक्तं - मत्प्रियावशंवदाश्चत्वारो यक्षाः सन्ति । ते सर्वां रसवतीं मार्गितां दास्यन्ति । ततो यावद्भोजनार्थं राजोपविष्टः सपरिच्छदः । इतो यक्षपार्श्वेन रसवतीमानीय मार्गयित्वा । राजा भोजितः । ततो राजा जगौ - भो मन्त्रिन् ! ये यक्षाः सन्ति ते प्रियाभीष्टरसवतीप्रदाः । ते च यद्यस्माकं पार्श्वे भवन्ति तदा मार्गे रन्धनादिक्केशं विना चमूर्भोज्यते । ततो मन्त्री जगौ - प्रियां पृष्ट्वा ते तुभ्यं दास्यन्ते । इतः शीलवत्योक्तं यक्षाणां चतुर्णामग्रे अहं तदा मोचयिष्यामि यदि मदुक्तं करिष्यथ । ततस्तैरुक्तं यत्त्वया प्रोच्यते तदस्माभिः करिष्यते । शीलवत्योक्तं - यूयं मञ्जूषामध्ये तिष्ठत । मञ्जूषा भूपाय दास्यते । यावद्राजा एकं प्रयाणकं कृत्वा मध्याह्ने यावद्भोजनं मार्गयति तावद्भवद्भिर्न वक्तव्यं । यद्यन्तरा जल्प्यते भवद्भिस्तदा वो मरणं भविष्यति । एवं भवतु इति तैरुक्ते सा मञ्जूषा भूपाय दत्ता । भूपो हृष्टो यावदेकं प्रयाणकं कृत्वा मध्याह्ने रसवतीं याचते तावत्ते जगुः - वयं कृशगात्रा अत्र स्थिताः स्मो । भोजनं विना तुभ्यं कुतो दीयते ? । ततो राजा शब्दैस्तानुपलक्ष्य बहिः कर्षयामास । ततो राज्ञा पृष्टास्ते खं रूपं शीलवत्याः शीलख रूपं च जगुः । ततो राजा हृष्टः पश्चादेत्य शीलं । Arnal शीलवतीकथा । ॥ ३५६ ॥ Jainelibrary.org Page #367 -------------------------------------------------------------------------- ________________ शीलवत्या वर्णयामास । त्वं मम भगिनीति कृत्वा वस्त्राभरणादिभिः परिधापयामास तां सभर्तृकाम् । ततः सर्वलोकाश्चमत्कृता जगुः-असौ सतीतमा विद्यते ! । इतोऽजितसेनस्तया प्रियया समं भोगान् भुञ्जानश्चिरं । सुख्यभूत् । लक्ष्मीधरचन्द्रसेनाहौ पुत्रौ जातौ तयोः । धर्म जिनोक्तं कुरुतस्तौ । अन्यदा तत्र पुरे दमघोषसूरय । आगताः। (अ)जितसेनः सप्रियो धर्म श्रोतुं तत्र गतः। तथाहि-"धर्माजन्म कुले शरीरपटुता सौभाग्यमायुर्बुवं (बलं) धर्मेणैव भवन्ति निर्मलयशोविद्यार्थसम्पत्तयः । कान्ताराच्च महाभयाच्च सततं धर्मः परित्रायते, धर्मः सम्यगु पासितो भवति च स्वर्गापवर्गप्रदः ॥ १॥” देशनान्ते मुनि शीलवती पप्रच्छ-मया किं कृतं पूर्वभवे ? । ज्ञानी । IN प्राह-कुशपुरे श्रावकः सुलसाभिधोऽभवत् ! । तस्य भार्या सुयशा बभूव । तस्य दुर्गतनामा भृत्यः प्रकृत्या I भद्रकोऽभवत् । दुर्गिला प्रिया तस्याभवत् । साई सुयशसाऽन्येचुर्दुर्गिला बतिनीपार्श्वे ययौ । सुयशसं पुस्तक-11 पूजां कुर्वाणां वीक्ष्य दुर्गिला प्राह-आर्थे ! किमद्य पर्वेति ? । साध्वी प्राह-अद्य श्रुततिथिर्विख्याता ज्ञानपञ्चमी विद्यते ! । -“य इह श्वेतपञ्चम्यामुपवासपरायणः । पुस्तकाभ्यर्चनापूर्व, कुर्याज्ज्ञानप्रभावनाम् ॥ १ ॥ स NI प्रेत्य सुखसौभाग्यभाग्यबुद्धयादिवैभवम् । प्राप्य क्रमेण लभते, शुद्धशीलपरो नरः! ॥२॥" श्रुत्वेति दुर्गिला JainEducati , For Private Personel Use Only jainelibrary.org Page #368 -------------------------------------------------------------------------- ________________ | श्रीभरतेश्वरवृत्तौ १२ विभागे ॥ ३५७ ॥ Jain Education In | प्राह - धन्याऽसौ स्वामिनी ममानिन्द्या या एवंविधं ज्ञानपञ्चमीतपः कुर्वाणा विद्यते । मया तु तपः कर्तुं न | शक्यते । प्रवर्तिनी प्राह - भद्रे ! तर्हि स्वाधीनं शीलं पालय, येन त्वं सुखिनीभव । - " विधेहि परपुं| स्त्यागं, यावज्जीवं विवेकिनि ! । तथाऽष्टमीचतुर्दश्योः, स्वभर्तुः परिवर्जनम् ! ॥ १ ॥” ग्रहीत्वाऽभिग्रहं दृष्टा दुर्गिला | पत्युः पार्श्वे प्राह - मया शीलव्रतमष्टमीचतुर्दश्योर्गृहीतम् । दुर्गतः प्राह - यदि त्वया गृहीतं शीलं तर्हि ममापि भवतु । कर्मलाघवतो दुर्गिलायुतो दुर्गतः शुद्धशीलं पालयामास । क्रमेण तौ च प्रापतुः सम्यक्त्वम् । दुर्गिला क्रमागुरुपार्श्वे ज्ञानपञ्चमीतपो गृहीत्वा पालयामास । वायुषः क्षये द्वावपि सौधर्मे त्रिदशावभूताम् । दुर्गतजीवस्ततो देवलोकाच्युतस्त्वं (अ) जितसेनोऽभवः । दुर्गिलाजीवस्तु एषा शीलवती जाता । पञ्चमीज्ञानाराधनपुण्याराधनात् । जातिस्मृत्या तं पूर्वभवं स्मृत्वा वैराग्यं प्राप्तौ दीक्षां ललतुः । प्रपात्य संयमं पञ्चमं स्वर्गं गतौ । ततश्रयुतौ तावपि मनुष्यभवं प्राप्य सर्वकर्मक्षयान्मुक्तिं गमिष्यतः । इति शीलवतीकथा समाप्ता ॥ ३६ ॥ पालयन्निर्मलं शीलं, भव्यो भव्याशयः सदा । नन्दयन्तीव लभतेऽनुत्तरां सुखसन्ततिम् ॥ १ ॥ तथाहि - पोतनपुरे सुरपुरसुन्दरे नरविक्रमो जाग्रद्विक्रमो भूपतिः करोति राज्यम् । तत्र सागरपोतो वणिग् शीलवतीकथा । ॥ ३५७ ॥ Inelibrary.org Page #369 -------------------------------------------------------------------------- ________________ Jain Educatio बभूव । श्रीः प्रिया च तस्य । तयोः समुद्रदत्तः पुत्रः । पण्डितः स पुत्रो । बाल्येऽपि पुरोपात्तपुण्यप्राग्भारादखिला | वर्यकला जग्राह । इतः क्रमेण स समुद्रदत्तो यौवनं प्राप । इतश्च सोपारपुरे श्रेष्ठिनो नागदत्तस्य महिमानिधेर्नन्दयन्ती नाम्ना पुत्री बभूव । सा क्रमात् प्राप्तयौवना जिनधर्मकुशला शीलशालिनी बभूव । नागदत्तश्रेष्ठिना नन्दयन्ती पुत्री समुद्रदत्ताय विश्राणिता । क्रमात् सह देवाभिधेन मित्रेण सह क्रीडां कुर्वाणः सुखेन कालं नियति स्म समुद्रदत्तः । अन्यदा विदेशं गन्तुकामस्तातं प्रति प्राह- ताताहं द्रव्योपार्जनार्थं विदेशं यास्यामि । त्वमा| देशं देहि । पिता प्राह - कोटिमितं गृहेऽस्ति । द्रव्यं भुङ्क्ष्व त्वमत्रस्थ एव । ततः कः फलिते कल्पद्वौ निम्बपादपे व्रजति ? । ततः पुत्रः प्राह - ते तु कापुरुषा एव, भुञ्जते प्राग्भवा (भिर) जितम् ! । अभोग्या पैतृकी लक्ष्मीर्यौवने जननीव यत् ! ॥१॥ निशम्येति तनूजस्य, सगद्गदमदोऽवदत् । पित्राऽर्जितैर्धनैर्मत्वा (पुंस्त्वे), दुर्मदाः सन्ति भूरिशः॥ | खार्जितैर्विरला एव, दातारो भोगिनश्च ये ! ॥ २ ॥ (षट्पदी) यदा पितानुमतिं न दत्ते विदेशगमनाय तदा समुद्रो | रात्रौ विदेशं प्रति चचाल । तदा गच्छन् समुद्रदत्तस्तत् प्रियाचेष्टितं विलोकितुं छन्नं गृहान्तरजालिकायां स्थितः । तदा नन्दयन्ती जागरित्वा पतिमनालोक्य दुःखिताऽभूत् । स्मारं स्मारं गुणान् पत्युर्वियोगविधुरा सती गले पाशं jainelibrary.org Page #370 -------------------------------------------------------------------------- ________________ कथानकम्। ॥३५८॥ ॥ श्रीभरते- क्षप्तुं लग्ना।जगाद च-यदि मे पति गमिष्यत्यधुना तदा मया मर्तव्यमेव । एवं प्रियां दुःखिनी दृष्टा रतिदानेन नंदयंती वा सन्तोष्य समुद्रः प्राह-अहं विदेशं गमिष्यामि, त्वया कस्याप्यने न वक्तव्यमित्यापृच्छय प्रियां समुद्रदत्तोऽब्धि-IN मार्गे लक्ष्म्यर्थं चचाल । इतोऽन्तर्वत्नी नन्दयन्ती मासत्रयं निनाय । तां सगां वीक्ष्य श्वश्रूर्दध्यौ श्वशुरश्चपुत्रस्तु विदेशं गतः। इयं वधूरन्यादृशी दृश्यमानाऽस्ति । न ज्ञायते स्त्रीणां वरूपम् । यतः-"बाह्याकारस दाचारवृत्त्या स्त्रीषु न विश्वसेत् ! । दुरन्तपरिणामाः स्युः, किम्पाकफलवत् खलु ॥ १॥ तन्नूनं परिहार्यैषा, INश्वपचीवात्मपङ्गितः। निष्कलङ्के कुलेऽस्माकं, कलङ्कश्चानया ददे ॥ २ ॥” विमृश्येति श्रेष्ठी स्नुषां तां जिहा सुनिष्करुणाभिधं पुरुषं प्रति रहः प्राह-एतां मत्स्नुषां वने मुक्त्वाऽऽगच्छ । ततः पुरुषस्तां दूरतो बने मुक्त्वा । पश्चाहवले । तावदाकस्मिकोत्पातमीता महासती मूलच्छिन्नवल्लीव पतिता क्षितौ । पुनः सचेतनीभूय जगौहा! हा !! दैव ! केनापराधेनाहं श्वशुरेण त्यक्ता ? । मया किं कृतं कर्म ? । एकस्तावद्भर्ता मां त्यक्त्वा विदेशं गतः। ॥ ३५८ ॥ द्वितीयं त्वहं वने त्यक्ता । मया मनागपि शीलं न खण्डितम् !। अस्मिन् भवे समुद्रं पतिं मुक्त्वाऽन्यो जनः सर्वोऽपि मम भ्राताऽस्ति ! । ततः सा नन्दयन्ती विलपन्ती भृगुपुरस्वामिना तत्रागतेन पद्मभूपेन दृष्टा । मम orl Jan Educationala For Private Personel Use Only Mainelibrary.org Page #371 -------------------------------------------------------------------------- ________________ भगिनी त्वमिति कृत्वा स्वपुरं निनाय पद्मभूपः । तत्र भूपादेशेन यथेष्टं दानं ददाना शीलं पालयन्ती धर्म-IN IN कर्मनिरता नन्दयन्ती तिष्ठति स्म । तत्रस्थया तया पुत्रो जनितः । इतो निष्करुणः स पुमान् नन्दयन्तीं वने । विसृज्य पश्चादेत्य श्रेष्ठिनः पुरस्तान्नन्दयन्त्याः शीलस्वरूपं प्रोक्तवान् । इतो विदेशं गतः समुद्रदत्तो बहुधन मर्जयित्वा गृहे समागात् । पित्रा स्नुषात्यजनसम्बन्धे प्रोक्ते समुद्रदत्तोऽवग्-मत्प्रियाया यो गर्भोऽभूत् स मदीय IN एव ज्ञातव्यः । ततः श्रेष्ठी दुःखितः स्नुषां विलोकयितुं जनान् प्रेषयामास । समुद्रदत्तोऽपि प्रियां द्रष्टुं चचाल । सागरपोतोऽपि शोकसागरमध्यगः स्नुषामन्वेष्टुं चचाल । ग्रामकर्बटखेटनगरारण्यभूमिषु भ्रमन्तस्ते सर्वे कुत्रापि ll कानन्दयन्तीं न पश्यन्ति स्म यदा तदा विलक्षा बभूवुः। क्रमाद् भ्रमन् समुद्रदत्तो भृगुकच्छपुरे ययौ। क्षुधाक्रापन्तश्च तत्रैव सत्रागारे समीयिवान् । समुद्रदत्तो वेषपरावृत्तिभृत् । एकां नारी वीक्ष्य दध्यौ समुद्रदत्तः-इयं कीदृशी शीलविषये विद्यते ? । समुद्रदत्तेनैका स्त्री शिक्षयित्वा तस्याः पार्श्वे प्रेषिता सती जगौ-भो नन्दयन्ति! मानुषं जन्म त्वया प्राप्त। भोगसुखं विना कथं वृथा नीयते?। यतः-"पिब खाद च चारुलोचने!, यदतीतं वरगात्रि! तन्न ते । ॥ १॥” त्वं तु विचक्षणाऽसि। यदि तव रोचते तदैको वणिकपुत्रो देवकुमारतुल्यः समायातोऽस्ति । Jan Education For Private Personel Use Only Page #372 -------------------------------------------------------------------------- ________________ ॥३५९॥ ॥ श्रीभरते- तस्य भूयसी श्रीरस्ति । तं पुरुषमङ्गीकर्तुं सुराङ्गना अपि वाञ्छन्ति । यदि त्वं तस्याङ्गमङ्गीकुरुषे तदा तवा- नंदयंतीविभागातीव सुखं भवति । अहं तुभ्यं हितं वक्तुमागताऽस्मि । नन्दयन्ती जगौ-भगिनि ! त्वमत्रागता तद्वरं । पुन-कथानकम् । रीदृशजल्पनं न सत्या अग्रे । एवं जल्पन्त्या जिह्वा एव त्रुट्यति । अहं त्वस्मिन् भवे समुद्रदत्तं भर्तारं मुक्त्वाऽन्यं । | देवकुमारतुल्यमपि न वाञ्छामि । यद्यधिकं त्वं कथयिष्यसि तदा तवैवाहमात्महत्यां दास्यामि । अत्रान्तरे IN/ मूलस्वरूपं समुद्रदत्तः कृत्वा तत्रागात् । खां प्रियां दृष्ट्वा हृष्टः । साऽपि पतिं दृष्ट्वा निश्चयं कृत्वोत्थाय च सवि नयं वागतं चकार । यतः-"जाते मिथो ढगाश्लेषे, स्मृतप्राग्दुःखदुर्दशा । वृष्टिर्भाद्रपदीनेव, तदाऽश्रुभिरभूत्सती ॥ १ ॥” ततः समुद्रदत्तो हृष्टस्तां गृहीत्वा खपुरमागात्। पित्रादयोऽपि तत्राययुः । ततो नन्दयन्त्या वः । सर्वः प्रवासस्थितिसम्बन्धः कथितः । इतश्च केवली ज्ञानभानुस्तत्र समागमत् । समुद्राद्यास्तत्र वन्दितुं ययुः ।। गुरुभिर्धर्मोपदेशो दत्त इति । [तथा हि] देशनान्ते नन्दयन्ती पप्रच्छ-भगवन् ! केन कर्मणा इयन्तं कालं मम पत्यादिभिः समं वियोगोऽभूत् ? । गुरुराह-चन्द्रपुरे मुकुन्दाबस्य द्विजस्य श्रीमती प्रियाऽभूत् । तयैकदा यज्ञो-I त्सवे जायमाने भिक्षार्थमागतः साधुरिति हसितः-भो शूद्र! त्वमत्र कथमागाः। तदा सर्वैरपि श्वशुरादिभिरनु M ॥ ३५९॥ Jain Education l a HAI For Private Personal Use Only Page #373 -------------------------------------------------------------------------- ________________ Jain Educatio मतम् । स मुकुन्दो मृत्वाऽजितसेनोऽभूत् । श्रीमती त्वमभूः । तेन तव पत्या श्वशुरादिभिश्व सह वियोगोऽभूत् । ततो नन्दयन्ती विशेषतो धर्मं कृत्वा खशीलं पालयन्ती प्रथमस्खर्गे गता । ततश्युत्वा मुक्तिं गमिष्यति । इति | नन्दयन्तीकथा समाप्ता ॥ ३७ ॥ शीलं वितन्वतां पुंसां, शुद्धेन मनसा सदा । रोहिणीव सुखश्रेणीर्नराणां लभते चिरम् ! ॥ १ ॥ तथाहि -पाटलीपुत्रे पुरे श्रीनन्दो मेदिनीपतिर्बभूव । तत्र धनावहः श्रेष्ठी अभूत् । तस्य प्रिया रोहिणीति नाम्ना जाता । धनावहः श्रेष्ठी समुद्रमध्ये धनार्जनाय चलितः । तदा रोहिणी वेणीबन्धमाधाय स्वशीर्षे सखीवृन्देषु निनाय दिवसान् धर्मकर्मभिः । धूलीकदम्बपुष्पौघधूसरिताम्बरो ग्रीष्मकालस्तदाऽऽगमत् । तदानीमुद्याने गच्छन् क्रीडार्थं श्रीनन्दभूपतिः वातायनस्थां रोहिणीं ददर्श । तदा स दर्श दर्श रोहिणीं तल्लीनचित्तो राजाऽभूत् । ततो भूपो गृहे समेत्य प्राभृतसंयुतां दूतीं प्राहिणोदुपरोहिणि । तत्र गत्वा दूती प्राह- त्वां नन्दभूपः कामयते । सफलीकुरु स्वं पुण्यं तारुण्यं तस्य सङ्गमात् । श्रुत्वेति रोहिणी दध्यौ - अहो कुलमनालोच्य, | निजमेष निरर्गलः । मत्तदन्तीव मे शीलद्रुममुन्मूलयिष्यति ॥ १ ॥ उपायैस्तावदयं बोध्यो भूपो यावन्मार्गे jainelibrary.org Page #374 -------------------------------------------------------------------------- ________________ चरित्रम् । ॥३६०॥ श्रीभरते. समेति । मत्वेति रोहिणी दूतीं प्रति प्राह-सखि ! स्वभावतो नार्यों, वाञ्छन्ति सुभगं स्वयम् । असावर्थयते मां तु, रोहिणीश्वरवृत्तौ भाधिगस्तु तदमुं नृपम् ! ॥ १॥ अनाविलं कुलं किन्तु, शशिलक्ष्म्योरिवावयोः । तदेष च्छन्नमायातु, यामिन्यां। सुभगाग्रणीः ॥ २ ॥ इति प्राभृतमादाय, राज्ञः स्वीयं वितीर्य च । सद्यः प्रीतिपरामेता, विससर्ज महासती ॥३॥ दूती पश्चादेत्य भूपपार्श्वे प्राह-वामिन् ! रोहिण्योक्तं राजाऽत्रायातु। ततो राजा कृतस्फारशृङ्गारो रोहिणीसदनं ययौ । सिंहासने रोहिणीदासीविश्राणिते राजा निविष्टः । ततस्तत्र भूपतेः पुरो रोहिणी भूमिदत्तम् समाययौ । तदा तां दृष्ट्वा भूपतेः स्तिमितं चक्षुर्विष्वक् प्रसारितं बभूव । यावद्राजा धाष्टर्यमवष्टम्भ्य वक्तुमुपIN तिष्ठति तावद्रोहिणी रसवतीनिष्पादनाय सखीवृन्दमुपदिशति । नृपस्य पुरतो न्यस्य, स्थूलं स्थालं लसत्फलैः ।। पूरयित्वा सखे ! वर्य, ढौकयख द्रुतं किल ॥१॥ रोहिणीसखी खखामिन्याः प्रोक्तं चकार । ततस्तानि फलान्यास्वाद्य रसवती च मुक्त्वा चन्द्रशालायां राजा क्षणं सुप्तः। क्षणाजागरितः सन् भूपः पानकं पातुं ॥३६० ॥ ययाचे । ततोऽपि भुञ्जन् नवनवां रसवती क्वचित् सरसां कचिद्विरसां राजा प्राह-व्यञ्जनानां नानाविधेNषवारैरनेकधा रसोऽत्र विद्यते कथम् ? । रोहिणी जगौ-राजन् ! ज्ञास्यते विवेकं वचः। यथा वस्तुषु रसविरसत्वे Jain Educat i onal For Private Personel Use Only L ainelibrary.org her Page #375 -------------------------------------------------------------------------- ________________ दृश्येते तथा स्त्रीषु दृश्येते । इयं स्त्री पुरुषं भ्रमे पातयति । “जाज्वलीति यथा सूर्योपलः सूर्यविलोकनात् । तथा कामानलः पुंसां, मूढानां स्त्रीनिरीक्षणात् ! ॥१॥” स्वामिस्त्वं सर्वासां प्रजानां गुरुरसि । प्रादुष्प्यन्ति । नरेन्द्रेभ्यो यतो न्यायप्रवृत्तयः। मार्गोल्लङ्घनं कर्तुं न युक्तं । स्त्री नरकखानिः । यतः-"खानिर्नरकदुःखाना, ग्लानिः सुगतिसम्पदाम् । पत्तनं चैव पापानामपि वैषयिकं सुखम् ! ॥ १॥” एवं तद्वचनाज्ज्ञातवान् परनारीसम्भोगमनन्तदुःखदं । राजा समुत्थाय रोहिणी क्षमयामास, प्राह च-सन्ति भद्रे! दुराचारमुपदेष्टारः पदे पदे । हितार्थमुपदीकर्तुं, विरला एव केचन ॥१॥ अस्माकं कुमार्गाकरनिषेधनात्त्वं गुरुरसि । ततस्तस्या गुणश्रेणी शीलं च प्रशंसन् भूपःखावासं ययौ । इतोऽर्जितधनो धनावहः श्रेष्ठी स्वगृहमागात् ।रोहिणी तदा खकाNन्तमुखचन्द्रदर्शनान्मुमुदेतराम् । एकदा चेटीमुखान्नरेद्रागमनोदन्तं श्रुत्वा श्रेष्ठी दध्याविति-समासाद्य मधुश्छत्रं, वानरः क्षुधितोऽशनम् । काको दधिघटीं प्राप्य, विजने किमु मुञ्चति? ॥१॥ लावण्यामृतकुल्येयं, तथा प्रेयखिनी || मम । नृपेष्वतिथितां प्राप्य, सुशीला कथमस्ति तत् ? ॥ २॥ इत्यादि विकल्पशतानि चिन्तयन् श्रेष्ठी धनावहः भरते. ६१५ प्रियां त्यक्तुकामोऽभूत् । इतो घनाघनस्तस्या रोहिण्याः कलङ्कमुत्तारयितुं समागात् । अथ सप्त दिनानि तथा Jain Education For Private Personal Use Only Sinelibrary.org Page #376 -------------------------------------------------------------------------- ________________ भीमरतेश्वरवृत्ती २विभागे चरित्रम्। N मुसलधाराभिर्मेघो ववर्ष यथा नदीहदादिस्थानानि सर्वाणि परितो भृतानि बभूवुः। ततो नद्यो निजतटान्युल्लङ्घय । रोहिणी प्रतोलीहाराण्यपि रोधयामासुः । ततः पुरीं पयसा प्लाव्यमानां दृष्ट्वा राजा दध्यौ-सा रोहिणी यदि प्रतोल्यां समेति तदा तस्याः शीलप्रभावात् पानीयं विरमेत् ! । ततो रोहिण्याकारिता तत्र राज्ञा ।प्रोक्तं च-भो भगिनि! all त्वं पानीयं निवारय ! । ततो रोहिणी मनुष्येषु लक्षमितेषु पश्यत्सु पुरः प्रतोल्या उपरि स्थित्वा नमस्कार भणित्वाऽऽह-यदि मया शुद्धमस्मिन् भवे शीलं पालितं स्यात्तदाऽधुना जलोपसर्गो विरमतु । गङ्गे! त्वदङ्गचङ्गं चेत्रिशुद्ध्या शीलमस्ति मे । निवर्तख पुरादस्मात्ताान्नागचमूरिव ॥ १॥ इत्युक्ते तया नद्याः पूरः क्षणाद्विरराम । ततो लोका हृष्टा जगुः-अहो शीलमहो जैनधर्मोऽयमिति सर्वतः । भुवि व्योम्नि ध्वनिर्जातो, नृणां । सुधाभुजामिव! ॥ १ ॥ अहो अस्या महासत्या, रोहिण्याः शीलमजुतम् । विद्यते सर्वलोकानामुपसर्गहरं खलु ॥ २ ॥ रोहिण्या वचनेन तदा बहवो जना जैनं धर्म प्रपेदिरे । ततो राजा जगौ-अस्या यादृशं शीलमस्ति ॥ ३६१ ॥ तादृशमन्यत्र कुत्रापि न दृश्यते । ततो नृपकान्तादिलोकयुक्ता रोहिणी सर्वेषु जिनचैत्येषु जिनवन्दनां पूजापुरस्सरं चकार । धनावहोऽपि हृष्टः प्रियायाः शीलमाहात्म्यं दृष्ट्वा जिनधर्म ललौ। एकदा रोहिणी धर्मोपदेशं श्रोतुं श्रीगुरु in Education Minelibrary.org a For Private Personal Use Only l 14 Page #377 -------------------------------------------------------------------------- ________________ Jain Educatio पार्श्वे गता । तदा श्रीगुरुभिरुक्तम्- यो रोहिणीतपः शुद्धभावेन कुरुते सदा । स एव लभते सद्यः, स्वर्गापवर्गसम्पदम्, ॥ १ ॥ रोहिण्याह - तपः कथं कार्यम् ? | गुरुणोचे - श्रीवासुपूज्यप्रतिमाग्रे रोहिणीनक्षत्रे उपवासः कार्यः । उद्यापनेन सहितः सप्त वर्षाणि सप्त मासांश्च यावदुपवासः कार्यः । श्रीवासुपूज्यप्रतिमा रोहिणीयुता कार्यते । एकनवतिर्मो| दकादिवस्तूनि प्रभोः पुरो ढौक्यन्ते । तपः सकललक्ष्मीणां, नियन्त्रणमशृङ्खलम् । दुरितप्रेतभूतानां, रक्षामन्त्रों निरक्षरः ॥ १ ॥ यस्माद्दिनपरम्परा विघटते दास्यं सुराः कुर्वते, कामः शाम्यति दाम्यतीन्द्रियगणः कल्याणमुत्सर्पति । उन्मीलन्ति महर्द्धयः कलयति ध्वंसं च यः कर्मणां स्वाधीनं त्रिदिवं शिवं च भवति श्लाघ्यं तपस्तन्न | किम् ? ॥ २ ॥ तद्रोहिणी तपः शुद्धमाराध्य रोहिणी शिवगमनयोग्यं पुण्यमर्जयामास । प्रान्ते शुद्धामाराधनां कृत्वा रोहिणी प्रथमे खर्गे जगाम । ततश्च्युत्वा मानुषं जन्म प्राप्य मुक्ति गता । इति रोहिणीतपः । [ इति रोहिणीकथा समाप्ता ॥ ३८ ॥ ] सुशीलरक्षणे वाञ्छा, विद्यते यस्य देहिनः । स एव लभते सातं, सुन्दैरीव शुभाशयः ॥ १ ॥ तथाहि - साकेतपुरे नरकेसरी राजा राज्यं करोति स्म । तस्य प्रिया कमलसुन्दरी । रतिसुन्दरी पुत्री चाभूत् । ainelibrary.org Page #378 -------------------------------------------------------------------------- ________________ ॥३६२॥ ॥ श्रीभरते क्रमाद्यौवनं प्राप्ता।अन्येयू रतिसुन्दरी प्रवर्तिनीं ववन्दे। गणिन्येति धर्मोपदेशो दत्तः। यथा-"निधिं रोर इव प्राप्य, रतिसुंदरीश्वरवृत्ती चरित्रम्। २ विभागे दुर्लभं मानुषं जनुः । ग्राह्य धर्मफलं रत्नमिव बुद्धिमता ततः ॥१॥ रत्नपूर्णे निधौ प्राप्ते, इव बालो वराटिकाम् । मूढो मोक्षफले भोगानीहते मर्त्यजन्मनि ॥ २ ॥ तस्माद्गृहाण सम्यक्त्वं, प्रतिपद्यस्व संयमम् । निर्मलं च तपस्तत्वा, भवपर्यन्तमाप्नुहि ॥ ३॥ तपःकृशानुना तप्तः, शीलोज्वलजलोक्षितः । जीवः कर्ममलं मुञ्चत्यग्निशौचमिवाम्बरम् ॥ ४॥ शरीरं विशरारुश्रि, फलं तस्य तपःक्रिया । यावज्जीवं राजपुत्रि!. जिनधर्मे यतख । तत् ॥ ५॥” इति प्रवर्तिनीवचः श्रुत्वा रतिसुन्दरी साधु साध्विदमिति जल्पन्ती प्राह-नाहं व्रतं लातुं क्षमा तेन गृहस्थोचितं धर्म भवपोतावलम्बनं प्रसद्य मे देहि । ततस्तयोक्तं-तर्हि सम्यक्त्वं गृहाण त्वं, शीलं पालय च शुद्धम् ! । स्वयं निवृत्यते पापात्, परश्चापि निवर्त्यते । इति शीलवतं पाल्यमन्यवर्जनात्मकम् ॥१॥ शीलादेवार्कचन्द्रान्तं, कीर्तिनृत्यति भूतले । शीलादेव च कल्याणस्थानं मुक्तिरवाप्यते ॥२॥ कुलाङ्गनाना-II । मत्रैव, भवे सर्वमनोरथाः । एतत्प्रभावाज्जायन्ते, मेघादिव लताङ्कुराः ॥ ३ ॥ परलोके च संसारदुःखदौर्गत्य भूभृताम् । चिरं वज्रायुधीभूय, पारम्पर्येण मुक्तिदम् ! ॥४॥ इति धर्मोपदेशं श्रुत्वा गुरूक्तं नियमं सम्यक्त्वशी ॥३६२॥ Jain Educator Le ona For Private & Personel Use Only Mainelibrary.org Page #379 -------------------------------------------------------------------------- ________________ लादियुतं ललौ रतिसुन्दरी । इतश्च नन्दनाढे पुरे चन्द्रभूभुजा खकार्याय प्रहितो दूतः श्रीसाकेतात् समा-1 गमत् । देशखरूपकथनादनु दूतो रतिसुन्दर्या रूपसम्पदं जगौ । ततश्चन्द्रभूपस्तां वरीतुमीहमानो दूतं प्रेष्य । नरकेसरीभूपान्तिके रतिसुन्दरीममार्गयत् । आत्मनः पूर्व प्रीतिरस्ति । रतिसुन्दरीं यदि दास्यसि तदा विशेषतः । |प्रीतिर्भविष्यति। यतः-"उत्तमैः सह साङ्गत्यं, पण्डितैः सह संकथाम् । अलुब्धैः सह मित्रत्वं, कुर्वाणो नावसीदति । ॥ १॥ आरम्भगुर्वी क्षयिणी क्रमेण, लघ्वी पुरा वृद्धिमती तु पश्चात् । दिनस्य पूर्वाईपराईभिन्ना, छायेव मैत्री खलसज्जनानाम् ॥२॥ततो योग्याभिसम्बन्धं, मत्वा साकेतनायकः । चन्द्राय भूभुजे दत्ता, नृपेण रतिसुन्दरी ॥३॥ शुभेऽह्नि प्रेषिता राज्ञा, महा मदने पुरे । लक्ष्मीरिव मुकुन्दाय, तस्मै जाता स्वयंवरा ! ॥ ४ ॥” सुमुहूर्ते तयोर्वीवाहो जातो महामहःपूर्वम्। देवी वा खेचरी वाऽथ, किं वा पातालकन्यका । सौन्दर्य रतिसौन्दर्या, दृष्ट्वेति जगदुर्जनाः॥१॥ज्योत्स्नयेव तया चन्द्रः, प्रिययाऽलङ्कतो नृपः । सर्वोपरिस्थितिं लेभे, क्षत्रनक्षत्रनायकः ॥२॥ इतो महेन्द्रसिंहभूपोऽन्यदा कुरुपतिर्बली चन्द्रं दूतमुखेनाह मृगारिर्वा मृगाधिपं-देव! त्वया सहास्माकं कुलक्रमागता प्रीतिरस्ति चिरम्। “पद्मानामिव सूर्येण, समुद्रेणेव वारिधेः । कैरवैरिव चन्द्रस्य, प्रीतिश्च जायते यथा ! ॥ १॥" Jain Educati o nal For Private Personal use only Mainelibrary.org Page #380 -------------------------------------------------------------------------- ________________ ॥ श्रीभरते-॥ ततः कुलक्रमागता प्रीतिर्न लुप्यते । यतः-" कुलोद्योतकराः पुत्रास्ते एव महिमास्पदम् । सम्बन्धं पूर्वजा- रतिसुंदरीश्वरवृत्ती चीर्णं, ये न लुम्पन्ति सात्त्विकाः॥१॥” सौजन्यं सद्भिर्न मुच्यते । किं च-वर्यप्रीतिविवृद्ध्यर्थ नवोढा रतिसुन्दरी चरित्रम् । २विभागे अस्मभ्यं प्रेष्या प्राभृते । दूतवचः श्रुत्वा चन्द्र ईषत् स्मित्वा समालपत्–सौजन्यं कस्य नाभीष्टं, ज्योत्स्नेवामृ-। तदीधितेः ? । परोपकारो मैत्री च, दाक्षिण्यं प्रियभाषणम् । सौशील्यं विनयस्त्यागः, सज्जनानां गुणा अमी! An १ ॥ तहत ! तव भूपेन, साधूदितमिदं मम । नहि लुम्पन्ति मर्यादां, कुल्याः कुल्यापतिर्यथा ॥ २ ॥ कः प्रियां खीयां कस्मै दत्ते जीवन् सन् ? । दूतः प्राह-नैवं वक्तुं ते च युज्यते । मर्यादा लुम्पमानो हि, घियते केन वारिधिः ? । विधातुं सेतुबन्धं वा, क्षुब्धे तस्मिन्नलं हि कः? ॥१॥ स राजाऽतीव बलवानस्ति । यस्य सेनाभारेण पृथ्वी कम्पयामास । अतस्त्वया सामवाक्यमेव वक्तव्यम् । अथ रुष्टश्चन्द्रो राजा जगौ-रे दूत! तव खामी मम प्रियां वाञ्छन् खभृङ्गता (वाञ्छति स्वगृहागतां) कुलीनस्तव स्वामी श्रूयते स एवं कथं वक्ति ? | ३६३॥ यतः-"प्रहिणोति निजां भायाँ, कोऽपि किं निजमन्दिरे?। गृह्यते केन रत्नं हि, जीवतः पन्नगेशितुः॥१॥"NI दूतः पुनः प्राह-रक्ष्यो यथा तथा खात्मा, राजनीतिरिति स्मृता। जीवतो जायते भद्रं, मृतस्य न हि किञ्चन ! Jain Education Licuana For Private Personel Use Only jainelibrary.org Page #381 -------------------------------------------------------------------------- ________________ ॥ १ ॥ त्यजेदेकं कुलस्यार्थे, ग्रामस्यार्थे कुलं त्यजेत् । ग्रामं जनपदस्यार्थे, आत्मार्थे पृथिवीं त्यजेत् ॥ २॥ इत्यादि दूतो गदन् कण्ठे धृत्वा राज्ञा सभाया बहिः कर्षितः। गत्वा दूतः स्वाम्यन्ते चन्द्रचेष्टितं प्राह । ततोला रुष्टोऽखिलं बलं सन्नह्य प्राचालीन्महेन्द्रभूपः समुद्र इव सैन्ययुग्।तं भूपं समागच्छन्तं श्रुत्वा युद्धाय सज्जीभूतो राजा चन्द्रः सम्मुखोऽगात् । क्रमात्तयोभूपयोर्महायुद्धं भटाभटि खड्गाखगि अस्यसि बभूव । महेन्द्रसिंहेन चन्द्रो जीवितश्च (वन्नेव) बद्धः। स्वयं तु चन्द्रसैन्येषु नश्यत्सु हरिरिव मृगी रतिसुन्दरी महेन्द्रसिंहो जग्राह । विमोच्य | चन्द्रं राजा रतिसुन्दरीं लात्वा तुष्टः खपुरमागान्महेन्द्रसिंहः । प्राह चैनां प्रति-भद्रे! त्वदर्थो ममारम्भः सर्वः ।। भृङ्गो भृङ्गीमिवाहं त्वामेव बहुकालादवाञ्छं। ततो मम प्रिया भूत्वा स्खं जन्म सफलीकुरुष्व । श्रुत्वेति चन्द्रप्रिया । all दध्यौ-धिङ्, मे रूपेण भर्ता ईदृशीं दशां प्राप्तः । दध्यौ चैवं पुनः-असौ कामी दुराचारो, द्यूतकार इवो-| त्सुकः । अपर्यालोच्य मच्चित्तं, धिगीदृशमधिष्ठितः ॥ १॥ तस्मान्मया कथंकारं, शीलं रक्ष्यमतः परम् । सौनिकापणबद्धेन, छागेनैवात्मजीवितम् ॥ २ ॥ यद्वा कालविलम्बो हि, श्रेयसे प्राणसङ्कटे । नीतिवाक्यमितिस्मृत्वा, सा साम्नैवं तमालपत् ॥३॥ गाढानुरागिता ज्ञाता, मयि श्रीनरकुञ्जर!। अतोऽर्थयामि किञ्चित्त्वां, विफलीकुरुषे । - Jain Education na For Private & Personel Use Only akhainelibrary.org T Page #382 -------------------------------------------------------------------------- ________________ चरित्रम्। ॥ श्रीभरते- न चेत् ॥४॥ भूपोऽभाषत रम्भोरु !, किमिदं प्रार्थनावचः। त्वदर्थं व्यापृता ह्येते, प्राणा अपि तृणाय मे ॥५॥ रतिसुंदरीश्वरवृत्ती २ विभागे यो ददाति शिरः सुश्रु!, चक्षुः किं तेन नाप्यते । अतोऽतिदुर्लभमपि, प्रार्थ्यतां पूरयामि ते ॥६॥ ततो रतिसुन्द[ क्तिं-अधुना तव वाक्येन, पर्याप्तमपरेण मे । मा कुर्या ब्रह्मभङ्गं मे, यावन्मासचतुष्टयम्!॥ ७ ॥ नृपोऽवग-ना ॥३६४॥ वायत्त्वयोक्तं तन्न मे रोचते तथापि त्वदुक्तमस्तु। ततो रतिसुन्दरी आचाम्लादि तीनं तपः कुर्वाणा स्नानागभूषणा दीनि वर्जयामास । ततः प्रतिदिनं तपस्तपस्यन्ती कृशतनुरभूत् । तादृशीं दुर्बलगात्री रतिसुन्दरीं दृष्ट्वा राजा ।। प्राह-भो कुरङ्गाक्षि ! किमवस्था तवेदृशी ? । किं कोऽपि रोगो दोषो वा तवादृश्यो विद्यते ?। साऽप्याह-वैराग्यं मम IN विद्यते। तीव्र तपः क्रियमाणमस्ति । चतुर्मासं यावन्मया आचाम्लतपः कर्तव्यं । यदि त्वं व्रतभङ्गं करिष्यसि तदा तव ममापिच श्वभ्रपातो भावी । पप्रच्छ भूपः-वैराग्यहेतुः कस्ते ? यदीदृशं भोगयोग्यं वपुः क्षिप्तं तपोऽनौ । पुष्पदामवत् । पतिव्रता प्राह-इदं देहं कुत्सितमस्ति । वसासृङ्मांसमेदोऽस्थिपित्तविण्मूत्ररक्तकम् । श्रवत्ये-IN ॥३६॥ तहपुरैर्नवभिः पूतिगन्धिताम् ॥ १ ॥ मुहुर्विलेपनस्नानधूपनादिभिरप्यदः । सुसंस्कृतं खदौर्गन्ध्यं, न मुञ्चति कथञ्चन ॥ २ ॥ अन्तर्बहिश्च भोगाङ्गं, यद् यदस्योपनीयते । उपकारः खलस्येव, तत्तद्वैरूप्यमश्नुते । Jan Education For Private Personal Use Only hinelibrary.org Page #383 -------------------------------------------------------------------------- ________________ Jain Education ॥ ३ ॥ अशुचीनां निधीभूतं दृश्यमानं मनोहरम् । वैराग्यं कस्य नो कुर्याद्वैरस्यं च सदा वपुः १ ॥ ४ ॥ तेन तपो विना नात्मा शुध्यति । राजा जगौ - त्वमात्मीयं तपः सम्पूर्णं कुरु । पूर्णे तपसि राजा जगौ - अद्य मे वाञ्छितं पूरय भद्रे ! । तयोक्तम् - अद्य पारणं विद्यते । शासन देवीं ततः सा सस्मार । ततस्तां प्रति प्राह रतिसुन्दरीस्वामिनि ! त्वं तथा कुरु यथा मदीयं शीलं तिष्ठति । ततस्तया देव्या तस्यास्तथा रूपं कुत्सितं कृतं यथा राजा तां गलकुष्ठादिव्याधिग्रस्तां ददर्श । तां तादृशीं दृष्ट्वा राजा दध्यौ - इदं देहमशुचि यतः ततः सारं पुण्य| मेव । मया परदारा एषा मुधा गृहीताः । ततो राज्ञा चन्द्रभूपायार्पिता । दिव्यरूपा जाता रतिसुन्दरी शीलस्य प्रभा - वात् । ततो मिथो राज्ञोः प्रीतिरभूत् । देव्या कृतं सान्निध्यं शीलं च निश्चलं ज्ञात्वा राजा तां प्रशशंस । रतिसुन्दरी शीलप्रभावात्स्वर्गं गता । ततो मुक्तिं यास्यति । इति रतिसुन्दरीकथा समाप्ता ॥ ३९ ॥ तस्य यशांसि गीयन्ते, स्वर्गे देवाङ्गनादिभिः । यस्य शीले भवेत् प्रीतिः, श्रीमत्या इव सन्ततम्! ॥ १ ॥ तथाहि - श्रीराजपुर्यां जयद्रथो राजा राज्यं करोति । धनदत्तश्रेष्ठयभवत्तत्र । तस्य प्रिया धनश्रीः । पुत्राः inelibrary.org Page #384 -------------------------------------------------------------------------- ________________ ॥ श्रीभरतेश्वरवृत्ती २ विभागे क्रमात्सप्ताभूवन् । ततः क्रमात् पुत्रीं वाञ्छन्त्या धनश्रियः पुत्री बभूव । तस्या जन्मोत्सवं कृत्वा श्रीमतीतिनाम || श्रीमतीदत्तम् । कदाचित् पल्लीशः शत्रुमर्दनस्तां पुरीं बभञ्ज । तदा पुरीजनः खं जीवितं लात्वा ननाश । तस्मिंस्त्रासे कथानक जायमाने धात्री श्रीमती पालनस्थामादाय बिभ्यती बने ययौ । श्रीमती वहन्ती धात्री तं पालनकं कस्यामपि न्यग्रोधतरुशाखायां सबाष्पमुदलम्बयत् । तृषार्ता धात्री पानीयपानाय बभ्रामारण्यमध्ये । इतो रत्नपुरादनशेखरभूपपालितात् जिनदत्तः सार्थप आययौ । जनपदान्तरे बहुद्रव्यमुपायं पश्चादागच्छन् तस्मिन् वने सपालनकशाखिसमीपे तस्थौ । तत्र सार्थेशसेवका वनान्तर्भमन्तो वृक्षशाखायां बढ़ पालनकं काकोलेनान्दोल्यमानं ) व्यलोकन्त । वनश्रीर्यमिकीभूय द्विकरूपेणोल्लापयन्ती तं बालकं तस्थौ । वनश्रीः पञ्चैते उल्लापनानि गायति । असङ्ख्यपितृपक्षे त्वं, मा रोदीनित्यभूषणे !। अदुःखदाऽस्यतो जीव, पतिवनि सुतोचिते ॥१॥ इति उल्लापनानि || पञ्चापि सप्रपंचानि तस्या दीयमानानि श्रुत्वा ते नराः सार्थपतेः पार्श्वे न्यवेदयन् । ततः सार्थेशो नवभिः पुत्रैः ॥ ३६९॥ al समं तत्र न्यग्रोधे गत्वा तां बालिका तथावस्थां ददर्श । दध्यौ च क्षिप्ताऽपहृत्य, केनापि स्वैरिवैरिणा । बालाऽप्यबाललावण्या, विजने विपिने हहा ॥ १॥ गुप्तप्रसूनसौरभ्यवासितेष्वथ सूनुषु । नवस्वनवमा ज्येष्ठा, Jain Education For Private Personel Use Only HTANEnelibrary.org Page #385 -------------------------------------------------------------------------- ________________ ममादायि वनश्रिया ॥ २॥ ध्यात्वेति तां बालां स्वप्रियायै विश्राण्य सार्थपो जगौ-इयं नन्दिनी तुभ्यं नवपुत्रेषु मङ्गलकारिणी वनदेवतया दत्ता, तेन विशेषतोऽनिशं पालनीया। धात्रीभिस्तस्याः शुश्रूषां कारयन् सार्थपः al खपुरं ययौ । वईमाना क्रमाद्गुणैरनध्यैदर्शनीयाऽभूत् । अन्यदा सा बाला नूपुररणत्कारशब्दकृताडम्बरा सखीभिः । Nसह गच्छन्ती श्रीमती गवाक्षोपरिस्थेन भूपेन दृष्टा । ततो व्याघुट्य घोटकं राजा सार्थपगृहद्वारे समागा द्यावत्तावत्सार्थपो राजानमागच्छन्तं श्रुत्वा सम्मुखं समेत्य प्रणणाम । तत्र सिंहासनाधिरूढो राजा पप्रच्छ साथै - कस्येयं बाला रूपलावण्यावर्जितसुरसुन्दरी ?। सार्थपो जगौ-एषा मत्पुत्री विद्यते । मम वने चटिताऽभूत् । यतो । मयाऽसौ पुत्रीतिकृत्वा स्थापिताऽस्ति पुत्रमङ्गलकारिणी । अस्या विरहं क्षणमप्यहं न सहे । ततो राजाऽवक्-IN मम पुत्रीणां शतं विद्यते । तथापि तेषां (तासां) मङ्गलकारिणी भवतु । द्वयोरपि पुत्री अदुःखदर्शिनी वईते! क्रमाद्विवाहयोग्यां ज्ञात्वा सुमतिसार्थेशपुत्राय मदनाय दत्ता । तदा तस्या बिरुदावली श्रोतुमनेके जनाः समायान्ति । भूरिद्रव्यव्ययं मत्वा सार्थपतिः प्राह-भवदीया अन्तःपुर्यः समायान्ति, तासां तादृशी भक्ति कर्तुं न शक्यते तेन कलिः समायान्मद्गृहे पुत्रीसमागमच्छलात् । ततः सर्वो जनस्तत्र गच्छन् निषिद्धो Jain Education For Private Personal Use Only wtainelibrary.org Page #386 -------------------------------------------------------------------------- ________________ कथानकं। श्रीभरते- राज्ञा । अन्यदा सदाभूषणाऽसाविति बिरुदं तस्याः श्रुत्वा सुमतिनिशि श्रीमत्या आभूषणानि मञ्जूषाया श्रीमतीश्वरवृत्ती २ विभागे अपहत्य छन्नं पुरोपान्ते हदमध्ये मुमोच । ततः खगृहमेत्य च सुप्तः । इतः प्रातर्यावन्मञ्जूषां भूषणरिक्तां श्रीमती यावत् पश्यति तावदित एको मात्स्यिकोऽभ्येत्य भूपस्यैतानि भूषणानि दत्त्वा प्राह-मया मत्स्यो | विदारितस्तस्योदरान्निर्गतान्येतानि वस्तूनि । सुमतिकृतमेतत्परीक्षाहेतवे ज्ञात्वा राजाऽवग्-त्वं मुधाऽस्याः IN परीक्षां कुरुषे । मदुक्तं तु नान्यथा स्यात् । अमोघा वासरे विद्युदमोघं निशि गर्जितम् । नारीबालवचो||ऽमोघममोघं देवदर्शनम् ॥ १ ॥ एकदा मदनं हन्तुमनेके सुभटाः समायाताः । तदा दैवयोगान्मदनस्थानेऽन्यो हतः । एकदा मदनो वाडौं चचाल । तत्रापि याने भन्ने प्राप्तफलकः स्वग्रामं समागात् । तया श्रीमत्या । क्रमात् पुत्रा बहवो जनिताः। तस्याः पुत्रो न ह्येकोऽपि मृतः । इतो माता धनश्रीरपि तत्राभ्येत्य मिलिता सपुत्रा। ॥ ३६६ ॥ इतश्चतुर्ज्ञाननिधयः श्रीगुरवस्तत्र समाययुः। भूपः सुमतिमत्रिप्रभृतिपरिवारयुतो वन्दितुं गतः । तत्र धर्मोपदेशं । श्रुत्वाऽवदत्-भगवन् ! श्रीमत्याऽनया किं कृतं सुकृतं पूर्वभवे ? । गुरुराह-गर्जनाहे पुरे द्विजो ज्वलनाभिधो | Jain Education For Private & Personel Use Only midinelibrary.org Page #387 -------------------------------------------------------------------------- ________________ भट्टः दुस्थः । तस्य रेवती प्रिया । अष्टौ कमात्तस्याः पुत्र्योऽभूवन् । अष्टावपि परिणायिता दुःखेन । पुनर्नवमी | जाता । सा नवमी पुत्र्यनादरादपि क्रमेण ववृधेऽरण्यलतावत् । साऽथ मातापितृभ्यां माणवकस्य भिक्षोर्विश्राणिता । स माणवकस्तां परिणीय पर्यटत् पृथ्वीम् । खग्रामे समेत्य जननी सप्रियो ननाम । स्नुषां नमन्ती श्वश्रूराशीर्वाददानात्समभावयत् । क्रमाद्रोगाकान्ता श्वश्रूः परलोकमसाधयत् । माणवकेन मातुरौर्ध्वदेहिकं चके। धनमपि नष्टम् । ततः सप्रियो माणवको महति तृणकुटीरे संवसति । अन्यदाऽनामिका द्विजपत्नी विमलश्रीप्रवर्तिनी पार्श्वे ययौ । तदा धर्मोपदेशस्तपोविषये दत्तः प्रवर्तिन्या । यथा-"पोरसि चउत्थछट्टे काउं कम्म खवंति जं मुणिणो । तं नो नारयजीवा, वाससयसहस्सलक्खेहिं ! ॥१॥ यद् दूरं यद् दुराराध्यं, यच्च दूरे व्यवIN स्थितम् । तत्सर्वं तपसा साध्यं, तपो हि दुरतिक्रमम् ॥ २॥” अदुःखदर्शिनीत्याख्यं तपो यः कुरुते तस्य । दुःखं नायाति । तपःस्वरूपं प्रोक्तव्यमत्र । उद्यापने पालनकं रूप्यमयं काञ्चनमयी पुत्रिका पुरः स्थालं शर्करायस्थूलमोदकराशिभृत् , तत्सर्व साधूनां दातव्यं, ततः सदशशाटकं वस्त्रं वितीर्यते । तत एतच्छ्रुत्वा तया तपः भरते.६२ Jain Education For Private & Personel Use Only S inelibrary.org Page #388 -------------------------------------------------------------------------- ________________ श्रीमती कथानकं। ग्रन्थकृत्प्रशस्तिः । ॥ श्रीभरते- कृतम् । उद्यापनमपि कृतं तया द्विजपल्या। तस्य तपसः प्रभावान्मृत्वाऽसौ श्रीमती जाता। ततो देवलोके देवोश्वरवृत्ती २ विभागे Nऽभूत् । ततश्युत्वा भवान्तरे मुक्तिमपि गमिष्यति । ततस्तस्याः श्रीमत्या एतच्छ्रुत्वा जातिस्मृतिरभूत् । पश्चा द्भवं दृष्ट्वा विशेषतस्तया तपश्चक्रे । उद्यापनमपि कृतम् । इति तपः कृत्वा श्रीमती देवलोके गता । तत- ॥३६७॥ थ्युत्वा राजपुत्री बभूव । ततो वैराग्यात् संयमं प्राप्य पुण्यपापफलं भुक्त्वा मुक्तिं गता ॥ इति अदुःखदर्शिIN नीतपःपरायाः श्रीमत्याः कथा तपसि विषये समाप्ता ॥ ४० ॥ [अथ प्रशस्तिः - श्रीचन्द्रगच्छाम्बरभूषकोऽभूत्तपागणो भानुरिवेद्धदीप्तिः । प्रबोधयन् भव्यजनाम्बुजाली, खगोविलासैरिव साधुवगैः ॥ १॥ [ उपजातिच्छन्दः] तत्राभवन् वरगुणगणमणिरोहणमहीधरप्रतिमाः। न्दरगुरवः संयमरमापतयः॥२॥ ॥३६७॥ JainEducationingITAll For Private & Personel Use Only HT elibrary.org Page #389 -------------------------------------------------------------------------- ________________ Jain Education Inter तच्छिया मुनिसुन्दरगुवो जयचन्द्रसूरयोऽभूवन् । पारगतागमजलनिधिपारगता रुचिरगुणनिलयाः ! ॥ ३ ॥ तच्छिष्या विजयन्ते, दधतः श्रीसूरिमत्रमहिमभरम् । श्रीयुक्तरत्नशेखरगुरव उदयनन्दिसूरिवराः ॥ ४ ॥ [ आर्यावृत्तानि ] लक्ष्मीसागरसूरीशाः, सोमदेवासूरयः । विजयन्ते लसद्विद्यावार्द्धिमन्थनमन्दराः ॥ ५ ॥ [ अनुष्टुववृत्तम् ] श्रीमन्मुनीशमुनिसुन्दरसूरिराजशिष्यो मुनीशशुभशील इति प्रमुख्यः । एतां कथां वितनुते स्म नेवाम्बरेषुचन्द्रप्रमाणसमये [१५०९ ]किल विक्रमार्कात् ! ॥६॥[बसन्ततिलकावृत्तम् ] भरहेसरबाहुबलीवृत्तिः शुभशीलविबुधरचितेयम् । शोध्या सुबुद्धिमद्भिर्विबुधैः कूटापसारणतः ॥ ७ ॥ [ आर्यावृत्तम् ] library.org Page #390 -------------------------------------------------------------------------- ________________ ॥ श्रीभरतेश्वरवृत्तौ २ विभागे ॥ ३६८ ॥ Jain Education अनाभोगादिना किञ्चिद्यदत्रोत्सूत्ररोपणम् । चक्रे तदस्तु मे मिथ्यातमोऽर्हदादिसाक्षिकम् ॥ ८ ॥ [ अनुष्टुब्वृत्तम् ] RARARARAR ANANANAN इति श्रीमत्तपागच्छाधिराज - श्रीमुनिसुन्दरसूरिशिष्य - पण्डित - शुभशीलगणिविरचिते भरहेसरबाहुबलीवृत्तिनाम्नि कथाकोशे द्वितीयो महासत्यधिकारः समाप्तः २ ॥ SERSEASER BASEASEASEASE इति श्रीभरहेसरबाहुबलीवृत्तिः सम्पूर्णा ॥ इति श्रेष्ठि — देवचन्द्र लालभाई जैनपुस्तकोद्धारे-ग्रन्थाङ्कः ८७ ॥ ग्रन्थकृत्प्रशस्तिः । ॥ ३६८ ॥ ainelibrary.org Page #391 -------------------------------------------------------------------------- ________________ श्रेष्ठी देवचंद लालभाई जैनपुस्तकोद्धारफंडद्वारा मुद्रिताः लभ्या ग्रन्थाःप्रन्थाङ्कः ग्रन्थनामानि मूल्यम् । प्रन्थाङ्कः ग्रन्थनामानि , मूल्यम् ४३ आनंदकाव्यमहोदधिः (षष्ठं मौक्तिकम् ) ७३ नवपदप्रकरणम् (बृहद्वत्तिसहितम् ) |६२ सुबोधा सामाचारी | ७४ लोकप्रकाशः (द्वितीयो विभागः) २-८-० ६४ प्रवचनसारोद्धारः (सटीक उत्तरार्द्धः) ४-०-० ७५ महावीरचरित्रम् (गुणचन्द्रगणिकृतं प्राकृतम्)४-०-० |६६ आनंदकाव्यमहोदधिः (सप्तमं मौक्तिकम्) १-८-० | ७६ तत्त्वार्थाधिगमसूत्रम् |६७ तत्त्वार्थाधिगमसूत्रम् (भाष्यटीकायुतपूर्वार्द्धम्)६-०-० (भाष्यटीकायुतं उत्तरार्द्धम् ) ६-०-० ६८ नवपदप्रकरणम् (लघुवृत्तिसहितम्) १-०-० ७७ लोकप्रकाशः (तृतीयो विभागः) २-०-० ६९ पञ्चवस्तुकग्रन्थः (स्वोपज्ञटीकाऽन्वितः) ३-०-० | ७८ भरतेश्वरबाहुबलिवृत्तिः (प्रथमो विभागः) २-०-० ७० आनंदकाव्यमहोदधिः (अष्टमं मौक्तिकम्) १-८-० ७९ भक्तामर-कल्याणमन्दिर७१ आचारप्रदीपः . नमिऊणस्तोत्रत्रयं सटीकम् ७२ विचाररत्नाकरः ८०प्रियङ्करनृपकथा For Private Personal use only S nelibrary.org Page #392 -------------------------------------------------------------------------- ________________ सूचिपत्रम्। ॥श्रीभरतेश्वरवृत्ती २ विभागे ग्रन्थाङ्कः मन्थनामानि मूल्यम् । ग्रन्थाङ्क: मन्थनामानि मूल्यम् ८१ अनेकार्थरत्नमञ्जुषा (अष्टलक्षार्थी) ३-०-० मुद्रयमाणा ग्रन्थाः ८२ कल्पसूत्रम् (बारसासूत्रम् ) सचित्रम् १२-०.० ८३ ऋषभपश्चाशिका (टीकाभाषान्तरयुता) ८६ लोकप्रकाशः (चतुर्थविभागः, सम्पूर्णः) ४-०-० ८४ जैनधर्मवरस्तोत्रम् (टीकाभाषान्तरयुतम्) ३-०-० ८७ भरतेश्वरबाहुबलिवृत्तिः (द्वितीयो विभागः, पूर्णा) ८५ आवश्यकसूत्रम् (मलयगिरीयटीकायुतं श्रीमतशुभशीलगणिविरचितोऽयं ग्रन्थः। तृतीयो भागः, सम्पूर्णः) २-८- ० ८८ प्राप्तिस्थानम्- . शेठ देवचंद लालभाई जैन धर्मशाला, बडेखान् चकला, गोपीपुरा, सुरत. ॥३६९॥ Jain Education For Private & Personel Use Only I nelibrary.org Page #393 -------------------------------------------------------------------------- ________________ श्रीमतीआगमोदयसमितिद्वारा मुद्रिताः लभ्या ग्रन्थाःग्रन्थाङ्कः ग्रन्थनामानि मूल्यम् । प्रन्थाङ्कः ग्रन्थनामानि ३४ विशेषावश्यकभाष्यगाथा-विषयानुक्रमौ ०-५-० | ५१ स्तुतिचतुर्विशतिका (शोभनमुनिकृता ३६ गच्छाचारप्रकीर्णकम् (सटीकम् ) ०-६-० सचित्रा, सटीका च) ३७ धर्मबिन्दुप्रकरणम् (सटीकम्) ०-१२-० ५२ स्तुतिचतुर्विंशतिका (शोभनमुनिकृता ४५ भक्तामरस्तोत्रपादपूर्तिकाव्यसङ्ग्रहः सचित्रा, टीकाभाषान्तरयुता च) ६(टीकाभाषान्तरयुतः प्रथमो विभागः) ३-०-० ५३ चतुर्विंशतिका (बप्पभट्टिसूरिकृता, ४६ प्रकीर्णकदशकम् (संस्कृतच्छायाऽन्वितम्) २-०-० सचित्रा, टीका-भाषान्तरयुता) ६४७ पञ्चसङ्ग्रहः (स्वोपज्ञटीकायुतः) ४८ विशेषावश्यकभाष्यम् (मूलस्य टीकायाश्च ५४ भक्तामरस्तोत्रपादपूर्तिकाव्यसङ्ग्रहः गुर्जरानुवादयुतो द्वितीयो विभागः (टीका-भाषान्तरयुतो द्वितीयो विभागः) ३-५- ५० जीवसमासः (सटीका) १-८- ०५५ नन्द्यादिसप्तसूत्रगाथाविषयानुक्रमः Jain Educat i onal For Private & Personel Use Only jainelibrary.org Page #394 -------------------------------------------------------------------------- ________________ श्रीभरतेश्वरवृत्ती २विभागे मूल्यम् सूचिपत्रम्। ग्रन्थाङ्क: ग्रन्थनामानि मूल्यम् । प्रन्थाङ्कः ग्रन्थनामानि ५६ आवश्यकसूत्रम् (मलयगिरीयटीकायुतं, ६० आवश्यकसूत्रम् (मलयगिरीयटीकायुतं, . प्रथमो भागः) ४-०-० ५७ लोकप्रकाशः (गुर्जरानुवादयुतः द्वितीयो विभागः) प्रथमो विभागः) ३-८-० ६१ लोकप्रकाशः (गुर्जरानुवादयुतो ५९ चतुर्विशतिजिनानन्दस्तुतिः (पं. मेरुविजयकृता, सचित्रा, टीकाभाषान्तरयुता) ६-०-० द्वितीयो विभागः) ३-८-० प्राप्तिस्थानम्शेठ देवचंद लालभाई जैन धर्मशाला, बडेखान् चकला, गोपीपुरा, सुरत. ॥३७॥ Jain Education onal For Private & Personel Use Only Painelibrary.org Page #395 -------------------------------------------------------------------------- ________________ Jain Education श्रीजैन आनंद पुस्तकालये - लभ्यग्रन्थाः 23 ४ ऋषिभाषितानि १ अहिंसाष्टकं सर्वज्ञसिद्धि; ऐन्द्रस्तुतिश्च ०-८-० | १५ परिणाममाळा (लेजर पेपर) २ अनुयोगद्वारचूर्णि: हारिभद्वीयवृत्तिश्च १- १२-० (ड्राईंग पेपर) ३ उत्तराध्ययनचूर्णिः ३-८-० १६ प्रवचन-सारोद्धारः (पूर्वार्धम् ) ,, (उत्तरार्धम् ) ५ ज्योतिष्करंडकप्रकीर्णकम् (सटीकम् ) ३-०-० १८ पंचाशकादिशास्त्राष्टकम् मूलमात्रम् | १९ पंचाशकादिशास्त्रदशकस्याकाराद्यनुक्रमः ३-०-० २० पंचवस्तुकग्रन्थः (सटीकः) ०-२०१७ ६ जिनस्तुति - देशना (हिन्दी) ७ तत्वतरंगिणी ८ त्रिषष्टीयदेशनासंग्रहः ९ दशवैकालिकचूर्णि १० प्रकीर्णकदशकम् (संस्कृतच्छायान्वितम्) ११ द्रव्यलोकप्रकाशः १२ नंदी आदि अकारादिक्रमो विषयक्रमच १३ नंदीचूर्णिहारिभद्वीयवृत्ती १४ नवपद प्रकरण- बृहद्वृत्तिः ०-६-० ०-८-० onal ०-८-० ४-०-० 37 २१ पयरणसंदोहो २२ प्रव्रज्या विधान-कुलका दि २३ प्रत्याख्यानादि विशेषणवती -वीशवीशी १-८-० २४ बारसासूत्रं (सचित्र) १-४-० १०- १२-०२८ ललितविस्तरा (सटीप्पना ) ० १ ० ० २९ वस्त्रवर्णसिद्धिः ३-०-० ३० विचार रखाकरः ३-०-० ३१ विशेषावश्यक विषयानुक्रमः अकारादिक्रमः ३२ बंदारुवृत्तिः | ३३ श्राद्धविधिः (हिन्दी) ३-०-० 2-8-0 ०-१२-० १-०-० २५ मध्यमसिद्धप्रभा व्याकरणम् १-४-० १२-०-० ३६ आचारांगसूत्रवृत्तिः ०-८-० ३७ भगवतीटीका दानशेखरीया ३८ पुष्पमाळावृत्तिः स्वोपज्ञा गाथा वनानि (साक्षिपाठसहितानि ) ०-८-० ३९ तस्वार्थटीका ( हारिभद्वीया ) ३-०-०-२० युक्तिप्रबोधः १-८-०४० पर्युषणादशशतकं १-८-० २६ यशोविजयजीकृत १२५, १५०,३५०, | ३४ क्षेत्रलोक-प्रकाशः j0-2-0 | ३५ बृहत् सिद्धप्रभाग्याकरणम् 0-30-0 01810 २-४-० 0-2-0 १-४-० 9-6-0 २-०-० २-८-० ७-०-० ५-०-० ६-०-० ६-०-० 0-90-0 |ainelibrary.org Page #396 -------------------------------------------------------------------------- ________________ सूचिपत्रम्। श्रीभरतेश्वरवृत्ती २ विभागे ॥३७१॥ ४. भवभावनावृत्तिः मुदयमाणाः ग्रन्थाः। प्रवदनपरीक्षावृत्ति ४२ विशेषावश्यकको ५-०-० भगवती अभयदेवीया सुबोधिका ४३ षडावश्यकानि प्रव्रज्याविधानवृत्ति भवभावना द्वितीयभागः ४४ षोडशकप्रकरण उत्पादादिसिद्धि विशेषावश्यक द्वितीयभागः १०-११-१२-१४-१६-१७-२०-२४-३०-३१-३४ अन्येषां। श्री-जैन-आनंद-पुस्तकालय, ओशवाल महोल्ला, गोपीपुरा, सुरत. मोहमय्यां श्रीजिनदत्तसूरि-ज्ञानभाण्डागारे-लभ्यग्रन्थाःद्वादशकुलकानि (सटीकानि) 1-0-0 | श्रीपालचरित्रम् (संस्कृतं श्लोकबद्धम् ) भेट | पंचप्रतिक्रमणादि सूत्र (मूलमात्र, शास्त्री)..१०० षट्स्थानप्रकरणम् (सटीक) .-४-० , ,, (प्रा० हिन्दीअनुवादयुत) २-०-० , , (, गुजराती) ०.१०.० भक्तामरस्तोत्रम् (सटीकं) | साधुपंचप्रतिक्रमणसूत्र (हिन्दीशब्दार्थयुक्त)१-०-० राइदेवसिप्रतिक्रमणसूत्र (मूल, शास्त्री) ०-४-० श्रावकपंचप्रतिक्रमणसूत्र (,,) १-०-० दादासाहेबकी पूजा (शास्त्री) .-२-० कल्याणमन्दिरस्तोत्रम् (सटीक) | सौभाग्यपंचम्यादि (द्वादश) पर्व कथासंग्रह श्रीजिनदत्तसूरिजी जीवनचरित्र (गुजराती) भेट वैराग्यशतक (मूल-छाँया-शब्दार्थ-भावार्थ | (संस्कृत-गय) १-८-० जिनकुशल जीवनप्रभा (गुजराती) सहित) भेट नवपदादितपविधि संग्रहः . ०-८-० | जिनचंद्रजीवनचंद्रिका (गुजराती) भेट प्राप्तिस्थानम्-श्रीजिनदत्तमूरि-ज्ञानभंडार, महावीरस्वामि-जैन-मंदिर, पायधुनी, मुंबई ३. ०-८-० ॥ ३७१॥ भेट Jain Educationa l HAmainelibrary.org Page #397 -------------------------------------------------------------------------- ________________ सूर्यपुरे श्रीजिनदत्तसूरि-ज्ञानभाण्डागारे-लभ्यग्रन्थाः— ०-४-० 9-0-0 9-6-0 पंचलिंगीप्रकरणम् (सटीकं ) संदेहदोहावली (बृहद्वृत्तियुता ) जयतिहुअणस्तोत्रम् (सटीकं ) संवेगरंगशाला (सं० छाँयाऽन्विता ) प्राकृतदीपालिकाकल्पम् भक्तामरस्तोत्रम् (सटीकम् ) ०-८-० ईर्यापथिकीषट्त्रिंशिका (जयसोमीया, सटीका) १-०-० प्रश्नोत्तरमंजरी भाग ( १ - २ - ३ हिंदी ) भेट २ -८-० ०-८-० २-८० | पौषधषट्त्रिंशिका ( जयसोमीया, स० ) १-०-० पंचप्रतिक्रमणादिसूत्र (मूलमात्र, शास्त्री ) ०-१०-० २-०-० | श्रीपालचरित्रम् (सं० श्लोकबद्धम् ) भेट राइदेवसिप्रतिक्रमणसूत्र ( मूल, शास्त्री ) ०-४-० धर्म० उत्सूत्रखण्डनम् (सटीकं ) 3, ( प्रा० हिन्दी अनुवादयुतं) २ - ० - ० श्रीजिनदत्तरिचरित्र (पूर्वार्द्ध) चैत्यवन्दनकुलकम् (सटीकम् ) २-४-० श्रीजिनदत्तसूरि चरित्र (उत्तरार्द्ध) बृहत्स्तवनावली साधुपंचप्रतिक्रमणसूत्र (हिन्दी शब्दार्थयुक्त) १-०-० प्राकृतव्याकरणम् श्रावकपंचप्रतिक्रमणसूत्र (,, ,, ) १-०-० वैराग्यशतक (मूल-छाँया-शब्दार्थ- भावार्थ हर्षहृदयदर्पण ( भाग १-२ हिंदी ) 9-6-0 9-6-0 9-0-0 32 भेट सहित ) Jain Educaboyational " भेट प्राप्तिस्थानम् - श्रीजिनदत्तसूरि - ज्ञानभंडार, शीतलवाडी - उपाश्रय, ओशवाल महोल्ला, गोपीपुरा, सुरत. w.jainelibrary.org Page #398 -------------------------------------------------------------------------- ________________ SASARSUTRA इति श्रीमत्तपागच्छाधिराजश्रीमुनिसुन्दरसूपिण्डिर श्रीशुभशीलगणिविरचिता श्रीभरतेश्वरबाहुबलिवृत्तिः समाप्ताक (द्वितीयो विभागः पत्राङ्कः 1875-site इति श्रेष्ठि-देवचन्द्र लालभाई-जैन-पुस्तकोद्धारे-ग्रन्थाङ्कः 87 For Private Personal Use Only