SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ ॥श्रीभरते- श्वरवृत्तिः॥ कथा। ॥२२७॥ यति, कथयति । यो द्विजातो भवति स एवैतान्यक्षराणि न पश्यति । अहो भव्यानि । अक्षराणि प्रशंसति ।। धनदेवकुब्जको वाचयित्वा व्याख्यानयति । यथा सिंहलद्वीपे सिंहलसिंहो धनवतीयुतो जलधौ प्रवहणे भन्ने पपात । धनमित्रअग्रतः कल्ये कथयिष्यते । पुस्तकं वेष्टयति। धनवती खचरित्रं श्रुत्वाऽग्रतः किं जातमिति पप्रच्छ। फलकेन समुद्रमुत्तीर्य रत्नपुरे रत्नवतीं परिणीय समुद्रे मत्रिणा क्षिप्त इत्युक्त्वा पुनरुत्तिष्ठति । ततो रत्नवती पप्रच्छाग्रतः किं l जातमिति । अतिनिर्बन्धे पुनः कथयति-केनापि तापसाश्रमे नीतः, तत्र रूपवती परिणीता। कन्थाखटायु-|| तोऽत्रागतः। पानीया) कूपे गतः। सर्पण दृष्टः । इत्युक्त्वोत्तिष्ठति। रूपवती पुनः पप्रच्छ, स न कथयति, पुस्तकं वेष्टयित्वा राज्ञः पार्थे कुसुमवती याचते । राजापि प्रतिज्ञाबद्धत्वाददाति । हस्तमोचने किंचित् वामनेन याचिते खाभिप्रेते द्रव्ये शालकः प्राह-फुत्कुर्वन्तं सर्प लाहि । स आह-सर्प एव समागच्छतु । ततः कुतोऽप्यागत्या सर्पण दष्टः कुमारः, सिंहलसिंहः पतितो भूमौ । ताश्चिन्तयन्ति-यद्येषो मरिष्यति तदा प्रियतमस्य शुद्धि कः ॥ २२७॥ कथयिष्यति?। ततस्ता हृदयं क्षुरिकया यावद्विदारयन्ति तावता कुमारो दिव्यरूपधारी स्वरूपावस्थः संजातः। नागः प्रत्यक्षीभूय कुमारस्य पूर्वभवं ब्रूते-धनपुरे धनञ्जयश्रेष्ठी धनवती भार्या धनदेवधनदत्तौ सुतौ । ग्रीष्मे के Jain Educaelona LAILI For Private Personal Use Only Inainelibrary.org
SR No.600112
Book TitleBharateshwar Bahubali Vrutti Part_2
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1937
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy