SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ कथा। ॥श्रीभरते- ज्ञायते केन द्रौपदी हृता ?। इतो नारदः पुनस्तत्र कृष्णपाधैं समागात् । कृष्णोऽवग-भो नारद! त्वया कुत्रचिद् द्रौपदीश्वरवृत्ती द्रौपदी दृष्टा ? । नारदोऽवग्-धातकीखण्डमध्यस्थापरकङ्कास्वामिनः पद्मोत्तरस्य राज्ञोऽन्तःपुरे द्रौपदीतुल्या नारी || २ विभागे N एका दृष्टा । ततः कृष्णः पञ्चभिः पाण्डवैः सह सुस्थितदेवमाराध्य षडपि रथस्थाः समुद्रमध्ये भूत्वा तत्रापर कङ्कापुर्या बहिर्गताः । प्रथमं कृष्णं निषिध्य पाण्डवैः पद्मोत्तरेण सह युद्धं कृतम् । तत्र पाण्डवैरेरितम् || ततः कृष्णेन तत्र युद्धं मण्डितम् । तेनापरकङ्केशेन पद्मोत्तरभूपेन सम्मुखं समेत्य पाण्डवैः कृष्णेन च सह युद्धं ||५|| कृतं। पद्मोत्तरो भग्नो। वप्रमध्ये प्रविश्य प्रतोली दृढं दापयित्वा मध्ये स्थितः। ततः कृष्णः प्राकारस्योपरि स्थित्वा ।। नरसिंहरूपं कृत्वा वनं तथा कम्पयामास यथा राज्ञो वपुरपि चकम्पे । लोकानां तदानीं गृहाणि पेतुः । पद्मो-16 त्तरो राजा बिभ्यत् कृष्णस्य पार्श्वे समेत्य प्रणणाम। कृष्णस्य पादयोः पतित्वा क्षमयामास । मया मौढ्यं कृतं । प्रथमं यद् दौपदी हृता। द्वितीयं मौढ्यं मया कृतं भवता सह युद्धं कुर्वता । ममोपरि कृपां कुरु । द्रौपदीमङ्गी-IN||॥ ३३७ ॥ कुरु । उत्तमानां प्रणामान्तः कोपो भवति। ततः कृष्णेन स्वरूपं कृतं । पुरमध्ये नीतः कृष्णः। पद्मोत्तरेण राज्ञा | भक्तिः कृता भोजनदानेन । द्रौपदी समानीयान्तःपुरात् कृष्णायार्पिता । ततः कृष्णो द्रौपदी महासती वाल Jain Education H a na For Private & Personel Use Only PREnelibrary.org LALI
SR No.600112
Book TitleBharateshwar Bahubali Vrutti Part_2
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1937
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy