SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ प्रबोध्येति गतः साधुः, स्वमार्गे प्रणतस्तया ॥ १ ॥ पत्योक्तं-प्रिये! मा खेदं कुरु । निराबाधं जिनधर्म वित-Jal कान्वाना सुखं निर्गमयामास । अन्येधुर्महेश्वरदत्तोऽपि व्यवसायार्थं चिचलिपुरभूत् दूरदेशं प्रति । यवनहीपं | प्रति । तदा तीव्राग्रहान्नर्मदासुन्दर्यपि पत्या सह चचाल । अब्धिमार्गेण यानमारुह्य भूरिक्रयाणकयुतो महेश्वIN रदत्तश्चचाल। पयोधिमध्ये कस्मिंश्चिद् द्वीपे केनापि पुरुषेण गीयमानं मधुरं गीतं श्रुत्वा दूरे नर्मदासुन्दरी प्राह | सरलखभावत्वात्-खामिन् ! य एष गीतानि, गायन्मधुरया गिरा। श्यामाङ्गः स्थूलपाण्यंघ्रिकेशो ज्ञेयः स सत्त्ववान् ॥१॥ यतः-चक्षुःस्नेहेन सौभाग्यं, दन्तस्त्रेहेन भोजनम् । त्वक्लेहेन (च) श्रीमान् स्यात्, पादस्नेहेन वाहनम् ॥२॥ अकर्मकठिनौ हस्तौ, गुह्येऽस्य पुरुषस्य च । मशकोऽस्ति शोणितं च, वक्षसि लाञ्छनं (दक्षिणं लोचन) तथा। द्वात्रिंशद्वर्षदेशीयः, पृथुवक्षाः स विद्यते ॥३॥आर्षदत्तो दध्यौ-एषा मत्प्रिया अनेन पुरुषेण लुब्धाऽस्ति | कौशिकेनेव मेनिका। अन्यथा असौ कथं तस्यादृष्टस्य देहे ईदृगूरूपं वेत्ति । अज्ञासिषमियत्कालमेनामहं महासतीम्।। सांप्रतं कुशलां धौतकुले केतुमवैम्यहो ॥१॥को वा प्रत्येति योषासु, शाकिनीष्विव बुद्धिमान् ? । पुत्रादिकमपि स्वार्थे, तृणवद्गणयन्ति याः॥२॥ निष्ठ्यूतमिव पाथोधौ, पातयाम्यधुना किमु ? । इमां वा खड्गदण्डेन, छिनद्मि कदली S inelibrary.org For Private Personal use only Jain Education a l
SR No.600112
Book TitleBharateshwar Bahubali Vrutti Part_2
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1937
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy