SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ ॥ श्रीभरते. यथा श्वशुरादेः सर्वस्य प्रमोदो भवति । मया मिथ्यात्वं मुक्तमधुना सर्वप्रकारेण । सुखिन्यभूत् नर्मदासुंदरी । नर्मदा श्वरवृत्तौ N चरित्रम् । २ विमागे गवाक्षारूढा नर्मदासुन्दर्यन्येचुर्दर्पणे मुखं पश्यन्ती ताम्बूलमास्वादयन्ती च विद्यते । तदा गवाक्षस्याधस्ताद्गतस्य N| साधोः शीर्षस्योपरि ताम्बूलं पपात । दृष्ट्वा ताम्बूलं स्वमस्तके पतितं गवाक्षस्थां नर्मदासुन्दरी च वीक्ष्य स-ला कोपो ज्ञानवानाह-अस्मात्साधोराशातनाकारणात् त्वं पत्या सह वियुज्यसे । सहसा वातायनादुत्तीर्य खिन्नप्रचित्ता नर्मदासुन्दरी साधोः पदयोः पतित्वा प्राह-भो साधो! दुर्विदग्धाऽहं, निर्भाग्याऽस्मि दुरात्मिका। श्रीजैनो पासिकाऽपीत्थमकार्षमविनीतताम् ॥ १॥ तद्विश्ववत्सलाः पुण्यकारुण्यरससिन्धवः। महात्मानो भवन्तीति, क्षम्यतां ममापराधः (मेऽपराधन)॥२॥ यतः-शत्रुभ्योऽपि न कुप्यन्ति, न मुह्यन्ति स्वकेष्वपि । न शपन्ति खनाशेऽपि, मुनयः समदृष्टयः॥३॥ तस्मान्मयि दत्तःशापोऽपसार्यतां त्वया। प्रसद्य मुनिः प्राह-शृणु श्राद्धे वत्से! मा खिद्यथाः। न क्वापि मुनयो जैना ददते शापनिग्रहौ । यतः-वंदिजमाणा न समुक्कसन्ति, हीलिज्जमाणा न समुजलन्ति । दंतेण चित्तेण चरंति धीरा, मुणी समुग्धाइयरागदोसा ॥१॥ स्वरूपमात्रमिदं मयाऽकस्मादुक्तं, किं कस्याप्युक्तेन । दुःखादि [न] भवति ?। दुष्कर्मोदये सति वियोगादिदुःखं स्यात् । खार्जितं कर्म भुञ्जानः, को विज्ञो दुर्मनायते ? । ॥२८३॥ For Private Personal Use Only Sh.jainelibrary.org lain Educati
SR No.600112
Book TitleBharateshwar Bahubali Vrutti Part_2
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1937
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy