________________
॥ श्रीभरतेश्वरवृत्तिः॥
॥ २२५ ॥
Jain Educatio
धर्मं प्रतिपेदिरे, सा ऋषिपत्न्यपि । हरिकेशबलो मुनिर्बहुवर्षाणि तपस्तप्त्वा केवलज्ञानं प्राप्य भव्यजीवान् प्रबोध्य मुक्तिं गतः । इति हरिकेशबलकथा समाप्ता ॥ ५२ ॥
जो दाणं भत्तीए वियरइ, सो पावर विउलरिद्धीओ | धणदेवो धणमित्तो, सहोअरा इत्थ दिट्टंता ॥
सिंहलद्वीपे सिंहलेश्वरो राजा, सिंहला राज्ञी, सिंहलसिंहः सुतः, वर्द्धमानः क्रमाच्छास्त्रं धर्मकर्मरूपं द्विधा पाठितः ॥ यतः - " जायंमि जीवलोए, दो चेव नरेण सिक्खिअव्वाइं । कम्मेण जेण जीवइ, जेण मुओ | सग्गइं जाइ ॥ १ ॥ ” सोऽन्यदा वसन्तसमये वने क्रीडार्थं जगाम । तावता तत्र वनगजेन मार्यमाणायाः कस्याश्चित् कन्याया हाहारखं शुश्राव । न हु ताय ! रक्खसि तुमं, जणणि ! तुमंपि हु करेसि मा करुणं । कुल|| देवयाओं तुम्हवि, इह समए कत्थइ गयाउ ॥ १ ॥ इत्यादि विलापवर्णनं श्रुत्वा सिंहलसिंहकुमारेण चिन्तितम् - किं ताणं जम्मेणवि जणणीए सव्वदुक्खजणगेण । परउवयारगुणो वि हु, न जाण हिअंमि विष्फुरइ ॥ १ ॥ ततः स धावितो, धृष्टो हस्ती - रे रे दुष्टमातङ्ग ! किं कुर्वाणोऽसि स्त्रीघातकपातकं ?, यदि पौरुषं समस्ति तदाऽऽगच्छ त्वम् । वचनानुसारेण धावितः कुमारो विण्टलिकां कृत्वा सम्मुखं धावितः । कुमारेण विपटलिका
For Private & Personal Use Only
धनदेव
धनमित्र
कथा ।
॥ २२५ ॥
Jainelibrary.org