SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ ति नोऽचालीगुढदुःखतया रुदन् । मुहुर्मुहुर्वलित्वाऽथ, पश्यन् भैमीमुखाम्बुजम् ॥ ३ ॥ हा विधे! ही त्वया भैमी, सृष्टा सर्वाऽतिशायिनी। तत किं दःखीकता स्वप्ने, वलरीव महामनाः?॥४॥प्रसद्य मयि शृण्वन्त, तथा काननदेवताः । तथा कार्य यथा मार्गे, यात्यसौ निरुपद्रवा ॥५॥ इत्यावेद्य पुनर्जायां, पश्यन् वलितकन्धरः। तावद्गतो नलो यावद्वैमी ययावदृश्यताम् ॥ ६ ॥ वन्यहिंस्रभवा भीतिर्मा भूदस्या इति ध्यायन् नलो गतागतं चकार । कथं त्वं स्वस्थतां यासि, हा दुरात्मन्नलं नलः। इत्थमेकाकिनी यस्य, प्रिया शेते वनान्तरे ?॥१॥इत्थं विमृशतस्तस्य विभावरी विरराम । ततोऽग्रतो गच्छन् ज्वलज्ज्वालाजटिलं वनमेकमैक्षत नलः । आक्रन्दं दह्यमानानां, शृण्वन् वन्याङ्गिनां नलः । मानुषी गिरमश्रौषीदिति तं निकटं गतः ॥ १॥ इक्ष्वाकुकुलपाथोधिचन्द्र ! विश्वकवत्सल!।रक्ष मां नल राजेन्द्र!, दह्यमानं दवाग्निना ॥ २॥ ततो नलो भुजङ्गममेकं दह्यमानमद्रा-N क्षीत् । प्राह च धीरः-महानाग! कथं नाम, मदीयं ज्ञायते त्वया ? । कथं च मानुषीं वाणी, ब्रूषे सर्पवपुर्धरः?॥१॥ सर्पोऽवग्-महाभाग! मनुष्योऽहमभूवं पूर्वजन्मनि । तत्संस्कारवशेनेह, भाषेयं मम मानवी ॥२॥ सो जगादअवधिज्ञानमप्यस्ति, येनेदं सकलं जगत् । करस्थमिव पश्यामि, ततो जानाम्यहं स्फुटम् ॥ ३॥ अहमप्युप-IN Join Educatio n For Private Personal Use Only
SR No.600112
Book TitleBharateshwar Bahubali Vrutti Part_2
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1937
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy