________________
२७२॥
॥ श्रीभरते- गेहिनी वीजयन् पत्रैः, श्रान्तां संवाहयन्' पदोः । पिपासुं पाययामास, सोऽम्बु तां पद्मिनीपुटैः ॥ १॥ अद्य || श्वरवृत्ती
दमयन्ती२ विभागे सत्त्वमवष्टभ्य, श्रान्तामपि कदाचन । पादसंवाहिनीं भैमी, वारयामास पार्थिवः ॥ २॥ जायापती फलाहारै- चरित्रम् ।
IN मध्यन्दिनमतीत्य तौ। सायं लतागृहे कापि, श्रान्तौ रात्रिमतीयतुः ॥ ३ ॥ तिग्मभानुकरत्रस्तैरन्धकारैरिवा
श्रिताम् । सान्द्रद्रुमामरण्यानीमन्यदा तावुपेयतुः ॥ ४ ॥ ततः कान्तारकासारे, भैमी धौतपदो नलः । दृष्ट्वा ।
म्लानमुखीं कान्तामन्तश्चित्तमचिन्तयत् ॥५॥ केयं प्रवालसोमाला ?, क मार्गो दुःखवि(संचयः)?। क तद्राज्यं ? || वनावासः, कायं दुःखशतप्रदः ॥ ६ ॥ विश्रामाय ततो भूमिपतिः कङ्केल्लिपल्लवैः । क्वचिच्छिलातले रम्ये|ऽनल्पतल्पमकल्पयत् ॥ ७ ॥ परमेष्ठिनमस्कार, समुच्चार्य च जम्पती। स्वैरं सुषुपतुर्मार्गश्रान्तौ श्लिष्टभुजालतौ ॥८॥अथ दुःखितो नलो दध्यौ-एकस्तावहने वासः, द्वितीया च दरिद्रता। तृतीयं च प्रियापादबन्धोऽयं ।
जायतेऽधुना ॥ १ ॥ ततः सुप्तायां भैम्यां चीरखण्डं कृत्वाऽई लात्वा शनैर्नलश्चलितुकामः प्रियावस्त्राञ्चले |२७२ ॥ ॥ इति वर्णान् लिलेख । वामभु! वामनः पन्था, वामः कुण्डिनगामुकः । किंशुकैर्दक्षिणेनायं, कोशलामुपतिष्ठते ||
॥१॥ यत्र ते रोचते तत्र, गन्तव्यं गजगामिनि! । अहं तु स्वमुखं क्वापि, नैव दर्शयितुं क्षमः ॥२॥ लिखित्वे
Jain Education
Mainal
For Private Personel Use Only
Milainelibrary.org