SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ २७२॥ ॥ श्रीभरते- गेहिनी वीजयन् पत्रैः, श्रान्तां संवाहयन्' पदोः । पिपासुं पाययामास, सोऽम्बु तां पद्मिनीपुटैः ॥ १॥ अद्य || श्वरवृत्ती दमयन्ती२ विभागे सत्त्वमवष्टभ्य, श्रान्तामपि कदाचन । पादसंवाहिनीं भैमी, वारयामास पार्थिवः ॥ २॥ जायापती फलाहारै- चरित्रम् । IN मध्यन्दिनमतीत्य तौ। सायं लतागृहे कापि, श्रान्तौ रात्रिमतीयतुः ॥ ३ ॥ तिग्मभानुकरत्रस्तैरन्धकारैरिवा श्रिताम् । सान्द्रद्रुमामरण्यानीमन्यदा तावुपेयतुः ॥ ४ ॥ ततः कान्तारकासारे, भैमी धौतपदो नलः । दृष्ट्वा । म्लानमुखीं कान्तामन्तश्चित्तमचिन्तयत् ॥५॥ केयं प्रवालसोमाला ?, क मार्गो दुःखवि(संचयः)?। क तद्राज्यं ? || वनावासः, कायं दुःखशतप्रदः ॥ ६ ॥ विश्रामाय ततो भूमिपतिः कङ्केल्लिपल्लवैः । क्वचिच्छिलातले रम्ये|ऽनल्पतल्पमकल्पयत् ॥ ७ ॥ परमेष्ठिनमस्कार, समुच्चार्य च जम्पती। स्वैरं सुषुपतुर्मार्गश्रान्तौ श्लिष्टभुजालतौ ॥८॥अथ दुःखितो नलो दध्यौ-एकस्तावहने वासः, द्वितीया च दरिद्रता। तृतीयं च प्रियापादबन्धोऽयं । जायतेऽधुना ॥ १ ॥ ततः सुप्तायां भैम्यां चीरखण्डं कृत्वाऽई लात्वा शनैर्नलश्चलितुकामः प्रियावस्त्राञ्चले |२७२ ॥ ॥ इति वर्णान् लिलेख । वामभु! वामनः पन्था, वामः कुण्डिनगामुकः । किंशुकैर्दक्षिणेनायं, कोशलामुपतिष्ठते || ॥१॥ यत्र ते रोचते तत्र, गन्तव्यं गजगामिनि! । अहं तु स्वमुखं क्वापि, नैव दर्शयितुं क्षमः ॥२॥ लिखित्वे Jain Education Mainal For Private Personel Use Only Milainelibrary.org
SR No.600112
Book TitleBharateshwar Bahubali Vrutti Part_2
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1937
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy